समाचारं

शेन्याङ्ग लिगोङ्ग विश्वविद्यालयस्य अध्यक्षः स्वयमेव नवीनशिक्षकाणां कृते प्रवेशसूचना क्रमाङ्कः १९४८ जारीकृतवान् ।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन शिक्षा समाचार (संवाददाता लियू यू)अद्यैव शेन्याङ्ग लिगोङ्ग विश्वविद्यालयस्य अध्यक्षः फेङ्ग योङ्गक्सिन् तस्य प्रतिनिधिमण्डलं च विद्यालयस्य पक्षतः २०२४ तमे वर्षे स्नातकस्य नवीनशिक्षकस्य ली हाओयु इत्यस्य कृते हार्दिकं अभिनन्दनं कृतवान्, व्यक्तिगतरूपेण च "सङ्ख्यायुक्तं प्रवेशसूचना जारीकृतवान् । १९४८" ली हाओयु इत्यस्मै ।
फेङ्ग योङ्गक्सिन् इत्यनेन उक्तं यत् "१९४८" इति सङ्ख्यायुक्ता प्रवेशसूचना शेन्याङ्ग लिगोङ्ग विश्वविद्यालयस्य कृते विशेषं महत्त्वं वर्तते। विद्यालयस्य स्थापना १९४८ तमे वर्षे अभवत् ।ईशानप्रदेशे अस्माकं सेनाद्वारा स्थापितं प्रथमं स्नातकसैन्यमहाविद्यालयम् अस्ति यत् नवचीनस्य तत्कालीनानाम् आवश्यकतानां सैन्यव्यावसायिकानां संवर्धनं करोति एतत् गणराज्यस्य "सैन्यउद्योगस्य सप्तपुत्रेषु" अन्यतमम् अस्ति। एतादृशस्य पत्रस्य विशेषं महत्त्वम् अस्ति, एतत् आशास्ति यत् ली हाओयु इत्यनेन प्रतिनिधित्वं प्राप्तानां शेन्ली विश्वविद्यालयस्य छात्राणां पीढयः शेन्ली विश्वविद्यालयस्य सैन्यभावनायाः उत्तराधिकारं प्राप्नुयुः, अग्रे सारयिष्यन्ति च तथा च विद्यालयस्य "पकडयितुं च तस्य महिमाम् अतिक्रम्य पुनः सजीवं कृत्वा"।
ली हाओयु इत्यनेन प्रतिनिधित्वं कुर्वतां नूतनानां छात्राणां कृते फेङ्ग योङ्गक्सिन् इत्यस्य त्रीणि आशाः सन्ति - प्रथमं तेषां सदैव कृतज्ञता भवितुमर्हति। अहं मम मातृभूमिं, मम मातापितरौ, शिक्षकान्, सहपाठिनां च कृते कृतज्ञः अस्मि यत् तेषां परिचर्या, प्रेम, समर्थनं, मार्गे अहं कृतज्ञः अस्मि, द्वितीयं च मम शिक्षणस्य उत्साहं निर्वाहयितुम्। महाविद्यालयस्य चतुर्वर्षं जीवनस्य नूतनः आरम्भबिन्दुः शिक्षणस्य च महत्त्वपूर्णः कालः अस्ति अस्माभिः सक्रियरूपेण अज्ञातस्य अन्वेषणं करणीयम्, नूतनज्ञानस्य अन्वेषणं करणीयम्, तथा च कष्टानां भयं विना ज्ञानस्य अन्वेषणस्य मार्गे साहसेन शिखरानाम् आरोहणं कर्तव्यम् आकांक्षिणः युवानः भवितुम् प्रयतन्ते। कठिन अध्ययनं कुर्वन्तु, सक्रियरूपेण अभ्यासं कुर्वन्तु, नवीनतां कर्तुं परिश्रमं कुर्वन्तु, युवानां प्रेरणादायिनी पटले स्वस्य उत्तमं परिणामं प्राप्तुं च।
शेन्याङ्ग-प्रौद्योगिकीविश्वविद्यालयात् “१९४८” इति प्रवेशसूचना प्राप्य ली हाओयुः अतीव गौरवान्वितः अस्ति । ली हाओयुः प्राथमिकविद्यालयात् मध्यविद्यालयपर्यन्तं वर्गनिरीक्षकः अस्ति, उच्चविद्यालये च वर्षत्रयं यावत् शिक्षकस्य दक्षिणहस्तसहायकः अस्ति । सः कक्षा, विद्यालयः, नगरपालिकास्तरस्य च स्तरस्य "त्रयः उत्तमाः छात्राः" "उत्कृष्टाः साम्यवादीयुवालीगसदस्यः" इति उपाधिं बहुवारं प्राप्तवान् । सः अवदत् यत् गणराज्यस्य "सप्तसैन्य-इञ्जिनीयरेषु" अन्यतमस्य शेन्याङ्ग-विज्ञान-प्रौद्योगिकी-विश्वविद्यालये प्रवेशं प्राप्तुं समग्रपरिवारस्य इच्छा अस्ति आगामिषु चतुर्षु वर्षेषु अहं स्वशिक्षणलक्ष्याणि स्पष्टीकरोमि, युक्तियुक्तानि अध्ययनयोजनानि निर्मास्यामि, आशावादीं उत्थानात्मकं च भावनां निर्वाहयिष्यामि, परिश्रमं करिष्यामि, मातृभूमिसंवर्धनस्य अनुरूपं जीविष्यामि, मातापितृणां शिक्षकाणां च शिक्षायाः अनुरूपं जीविष्यामि, प्रयत्नः करिष्यामि च नैतिकता, बुद्धि, शारीरिकशिक्षा, कला च व्यापकविकासयुक्तः व्यक्तिः भवितुम्।
प्रतिवेदन/प्रतिक्रिया