समाचारं

शिक्षाविदः झू बङ्गफेन् : उच्चविद्यालयप्रवेशपरीक्षायां "सुपरमध्यमविद्यालयेषु" प्रवेशस्य स्पर्धा महाविद्यालयप्रवेशपरीक्षायाः अपेक्षया अधिका भवति।

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"मूलभूतविज्ञानं मौलिकनवाचारं च अधिकाधिकं ध्यानं प्राप्नोति, परन्तु प्रतिभानां विविधदृष्टिकोणं विना शीर्षस्तरीयप्रतिभाप्रशिक्षणस्य समस्यानां समाधानं कर्तुं कठिनं भविष्यति तथा च प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां अतिभारः अद्यैव झू बङ्गफेन् , चीनी विज्ञान-अकादमीयाः शिक्षाविदः सिंघुआ विश्वविद्यालयस्य भौतिकशास्त्रविभागस्य प्राध्यापकः च अवदत् "मध्यविद्यालयेषु भौतिकशास्त्रस्य गणितस्य च एकीकृतविकासः" इति विषये शैक्षणिकगोष्ठीयां सः अवदत् यत् सम्प्रति शिक्षायां द्वौ प्रमुखौ समस्याः चिन्ताजनकौ स्तः। प्रथमं, यद्यपि मम देशः विगत २० वर्षेषु वैज्ञानिक-प्रौद्योगिकीप्रतिभानां संवर्धनार्थं महती प्रगतिम् अकरोत् तथापि अद्यापि मान्यताप्राप्तानाम् विश्वस्तरीय-मास्टरानाम् अभावः अस्ति अन्यत् समस्या अस्ति यत् प्राथमिक-माध्यमिक-विद्यालयस्य छात्राणां सामान्यतया महत् शैक्षणिकभारः भवति, तथा च "आवृत्तिः" पूर्वतया च दुर्गतिम् अवाप्नोति। एतौ असम्बद्धौ प्रतीयमानौ विषयौ वस्तुतः परस्परं सम्बद्धौ स्तः । शैक्षणिकगोष्ठ्याः अनन्तरं झू बङ्गफेन् इत्यनेन अस्य संवाददातुः अनन्यसाक्षात्कारः स्वीकृतः ।
एक-आकार-सर्व-अनुकूल-चयनं मूल्याङ्कनं च छात्राणां शैक्षणिक-मनोवैज्ञानिक-भारं ​​वर्धयति
मूलभूतशिक्षा देशस्य मूलप्रतिस्पर्धासु अन्यतमम् अस्ति, विशेषतः उच्चविद्यालयशिक्षा, या जनानां मूलभूतगुणवत्तां निर्धारयति । झू बङ्गफेन् इत्यनेन स्पष्टतया उक्तं यत् अन्तिमेषु वर्षेषु प्रथमश्रेणीविश्वविद्यालयानाम्, विशेषतः सिङ्घुआ-पेकिङ्ग्-विश्वविद्यालयस्य च प्रवेशदरेण "एकः आकारः सर्वेषां कृते उपयुक्तः" इति चयनस्य मूल्याङ्कनस्य च प्रतिरूपेण सह सामान्यतया मध्यमस्य शैक्षणिकमनोवैज्ञानिकभारः वर्धितः अस्ति विद्यालयस्य छात्राः। यथा, अधुना बहवः अभिभावकाः स्वसन्ततिभ्यः विद्यालयान् चयनं कुर्वन्ति, यत्र बहवः स्थानीयशिक्षाप्रशासनविभागाः अपि सन्ति यदा मध्यविद्यालयानाम् गुणवत्तायाः न्यायः क्रियते तदा मानकं "अस्मिन् वर्षे महाविद्यालयप्रवेशपरीक्षायां सिंघुआविश्वविद्यालये पेकिङ्गविश्वविद्यालये च कति छात्राः प्रवेशं प्राप्नुयुः" इति । " एतादृशः एकः मूल्याङ्कनमानकः उच्चविद्यालयशिक्षां करोति प्रतिष्ठितविद्यालयेषु प्रवेशार्थं "उपकरणम्" अभवत् ।
अपि च, विभिन्नविश्वविद्यालयानाम् ग्रेडान्तरं, स्नातकानाम् रोजगारस्य, व्यवहारस्य च भेदः अतीव युक्तः नास्ति । एतादृशेषु परिस्थितिषु बहवः अभिभावकाः अभ्यर्थिनः च महाविद्यालयप्रवेशपरीक्षायां अंकं प्राप्य स्वस्य आवेदनपत्रं भर्तुं "प्रत्येकस्य बिन्दुस्य अधिकतमं लाभं ग्रहीतुं" मूल्यस्य विषये अधिकं आकृष्टाः भवन्ति "एतत् उपरिष्टात् न्याय्यं प्रतीयते, परन्तु वास्तविकतायां परीक्षाणां विपणनं व्यावसायिकीकरणं च एव, यत् शिक्षायाः लक्ष्याणां विरुद्धं भवति।"
सः अग्रे दर्शितवान् यत् यत् अधिकं भयङ्करं तत् अस्ति यत् उच्चविद्यालयप्रवेशपरीक्षाद्वारा "सुपरमध्यमविद्यालयेषु" प्रवेशस्य स्पर्धा केषुचित् क्षेत्रेषु महाविद्यालयप्रवेशपरीक्षायाः अपेक्षया न्यूना न भवति The "involution" they experience when entering a ". super middle school" अथवा "super middle school" इत्यत्र प्रवेशानन्तरं तेषां सम्मुखीभूतस्य "involution" इत्यस्य दीर्घकालीनवृद्धौ नकारात्मकः प्रभावः भवितुम् अर्हति ।
अपरपक्षे झू बङ्गफेन् इत्यनेन इदमपि अवलोकितं यत् “शीर्षप्रतिभानां संवर्धनम्” इत्यादीनां विविधपरियोजनानां अन्तर्गतं विश्वविद्यालयानाम् मध्यविद्यालयानाञ्च मध्ये उत्तमः सम्बन्धः नास्ति, प्रतियोगिता च समयात् पूर्वं भवति, येन उत्कृष्टछात्रेषु बहु दबावः भवति “एताः समस्याः प्रथमश्रेणीविश्वविद्यालयानाम् प्रथमश्रेणीमध्यविद्यालयशिक्षकाणां च ध्यानं अत्र आकर्षितव्यम्।”
प्रतिभानां विषये सारगर्भितदृष्टिकोणं कृत्वा एव वयं प्रतिभानां यथार्थतया संवर्धनं कर्तुं शक्नुमः
झू बङ्गफेनस्य दृष्ट्या समग्रसमाजस्य प्रतिभानां विषये विविधदृष्टिकोणं निर्मातुं आवश्यकता वर्तते तथा च शिक्षणस्य "एक-आकार-सर्व-अनुकूल-"-दृष्टिकोणं छात्रमूल्यांकन-मानकानां प्रतिभा-विकास-मार्गानां च "एकीकरणं" च समाप्तं कर्तुं आवश्यकता वर्तते वयं छात्राणां अभिभावकानां च "संलग्नता" इति चिन्ताम् निवारयामः, प्रतिभासंवर्धनस्य च उत्तमं वातावरणं निर्मामः।
प्रतिभानां तथाकथितविविधसंकल्पना न केवलं समग्रसमाजस्य "व्यवहारे सर्वोत्तमम्" यथार्थतया अवगन्तुं, ज्ञातुं, कार्यान्वितुं च अपेक्षते, अपितु समग्रसमाजस्य प्रतिभानां विविधतां अवगन्तुं अपि आवश्यकम् अस्ति नवीनप्रतिभानां उदाहरणरूपेण गृहीत्वा मूलनवीनीकरणं, एकीकृतनवीनीकरणं, परिचयः, पाचनं, अवशोषणं, पुनः नवीनता च इत्यादयः भिन्नाः प्रकाराः भेदाः सन्ति तत्सङ्गमे प्रतिभानां व्याप्तिः अतीव विस्तृता अस्ति, यत्र न केवलं नवीनप्रतिभाः, अपितु प्रबन्धन-विपणन-कला-आदि-प्रतिभाः, तथैव कुशलाः शिल्पिनः इत्यादयः अपि सन्ति । सः बहुवारं बोधयति स्म यत् “प्रतिभानां विषये सारगर्भितदृष्टिकोणं कृत्वा एव वयं प्रतिभानां यथार्थतया संवर्धनं कर्तुं शक्नुमः” इति ।
यथा, लिथोग्राफी-यन्त्र-विशालकायः ASML मूलतः एकः लघुव्यापारः आसीत्, सः बहुवारं दिवालियापनस्य कगारे आसीत्, अनन्तरं ASML इत्यनेन TSMC-संस्थायाः चीनीय-वियतनाम-वैज्ञानिकेन Lin Benjian इत्यनेन प्रस्तावितां विसर्जन-प्रौद्योगिकीम् लिथोग्राफी-यन्त्रेषु प्रयोक्तुं सहकार्यं कृतम् "अस्मिन् अनुप्रयोगे वायुस्य स्थाने जलस्य माध्यमरूपेण उपयोगः भवति, येन जले प्रकाशस्य अपवर्तनसूचकाङ्कः १.४ भवति, येन विसर्जनशिलालेखनयन्त्रस्य संकल्पः १.४ गुणान् वर्धयितुं शक्यते । एतत् सामान्यज्ञानं यस्य कस्यचित् मध्यविद्यालयस्य भौतिकशास्त्रस्य अध्ययनं कृतवान् अर्थात् जले प्रकाशस्य अपवर्तनसूचकाङ्कः अभिनवरूपेण एतत् ज्ञानं प्रयुक्तवान् तथा च उद्योगस्य विशालकायः अभवत् इति द्रष्टुं शक्यते यत् प्रकाशस्य लक्षणानाम् आविष्कारं कृतवान् व्यक्तिः एव एतत् विद्यमानं नवीनतया प्रयुक्तवान् ज्ञानं नूतनानि प्रौद्योगिकीनि च विकसितवन्तः ते अपि नवीनप्रतिभाः सन्ति, अवश्यं च ते एव प्रौद्योगिकीम् व्यवहारे स्थापयन्ति" इति झू बङ्गफेन् अवदत्।
शिक्षायां शीघ्रसफलतायाः तत्क्षणलाभस्य च उत्सुकस्य नकारात्मकप्रभावं निवारयितुं अस्माकं सामान्यशिक्षायाः अग्रे विकासः आवश्यकः। झू बङ्गफेन् इत्यनेन उक्तं यत् “शिक्षणस्य” तुलने “व्यक्तित्वं” प्रथमम् अस्ति । सामान्यशिक्षायाः माध्यमेन छात्राः स्वस्य आदर्शानुसन्धानं, व्यापकदृष्टिः, समीक्षात्मकचिन्तनं, नवीनतां उद्यमशीलतां च संवर्धयितुं शक्नुवन्ति, तथैव मानवसभ्यतायाः मूलज्ञानस्य शिक्षायाः माध्यमेन छात्राणां सांस्कृतिकपृष्ठभूमिं पारं कर्तुं साहाय्यं कर्तुं शक्यते तथा च जगतः दृष्टिकोणे तिष्ठन्तु। अवश्यं छात्राणां आत्मविश्वासं, जिज्ञासां, कल्पनाशक्तिं च संवर्धयितुं अपि तथैव महत्त्वपूर्णं भवति, येन ते व्यक्तिगतरूपेण विकासं कर्तुं विविधाः च वर्धयितुं शक्नुवन्ति।
झू बङ्गफेन् इत्यस्य मतं यत् उच्चगुणवत्तायुक्ता सामान्यशिक्षा "उच्चगुणवत्तायुक्तानां छात्राणां" संवर्धनार्थं महत् लाभं ददाति तथा च शीर्षप्रतिभानां दीर्घकालीनविकासाय अपि अनुकूला भवति
योग्यतायाः अनुरूपं शिक्षणस्य कार्यान्वयनम् उत्तमछात्राणां अधिकं ज्ञानं “पोषयितुं” न भवति
शीर्षप्रतिभानां संवर्धनार्थं शिक्षा-आवेशस्य चिन्ता-निराकरणाय च अस्माकं योग्यतायाः अनुरूपं शिक्षणं यथार्थतया कार्यान्वितुं अपि आवश्यकम्।
"तथाकथितानां छात्राणां योग्यतायाः अनुरूपं शिक्षणं न तु पूर्वं उत्तमछात्रान् पाठयितुं पारम्परिकं वचनं, गहनतरसामग्रीयुक्तं, अधिकपोषणं च। ज्ञानान्तरणस्य दृष्ट्या एतत् सम्यक् भवेत्, परन्तु प्रतिभासंवर्धनस्य दृष्ट्या , न तु।" झू बङ्गफेन् चीनदेशे आधुनिकभौतिकशास्त्रस्य संस्थापकस्य ये किसुन् इत्यस्य शैक्षिकदर्शनस्य अत्यन्तं प्रशंसति, विशेषतः "केवलं छात्राणां मूलभूतज्ञानं शिक्षयितुं" तथा च "छात्राणां स्वचालितसंशोधनस्य क्षमता आवश्यकी" इति द्वयोः विषययोः।
एतयोः शैक्षिकसंकल्पनायोः वस्तुतः अर्थः अस्ति यत् शिक्षणस्य स्वायत्तता शिक्षकानां हस्तात् छात्राणां हस्ते स्थानान्तरिता भवेत्। झू बङ्गफेन् इत्यनेन बोधितं यत् "शिक्षकान् छात्रान् अधिकं, गभीरं पूर्वं च पाठयितुं वक्तुं स्थाने, मूलभूतज्ञानं सम्यक् पाठयितुं आवश्यकतावशात् छात्रान् अधिकं, गभीरतरं पूर्वं च शिक्षितुं पहलं कर्तुं प्रेरयितुं श्रेयस्करम् अस्ति तथा च एतादृशम् शैक्षिकप्रतिरूपं न केवलं माध्यमिकविद्यालयेषु अपितु विश्वविद्यालयेषु अपि कार्यान्वितव्यम्।
नोबेल् पुरस्कारविजेता सुप्रसिद्धः भौतिकशास्त्रज्ञः च याङ्ग झेनिङ्गः एकः सजीवः प्रकरणः अस्ति । व्याख्यानस्य समये झू बङ्गफेन् इत्यनेन याङ्ग झेनिङ्ग इत्यस्य स्नातकप्रतिलेखः दर्शितः, यस्मिन् तस्मिन् समये सः गृहीताः पाठ्यक्रमाः सघनरूपेण अभिलेखिताः आसन् । उच्चविद्यालयस्य द्वितीयवर्षे महाविद्यालयप्रवेशपरीक्षां दत्तवान् छात्रः इति नाम्ना याङ्ग झेनिङ्गस्य महाविद्यालयप्रवेशपरीक्षापरिणामाः "आश्चर्यजनकाः" न आसन् तथापि स्नातककाले सः स्वतन्त्रतया स्वरुचिं आधारीकृत्य स्नातकोत्तरपाठ्यक्रमानाम् अध्ययनं कृतवान् तस्य च परिणामाः अतीव उत्तमाः आसन्।
झू बङ्गफेन् इत्यनेन अपि प्रतिभानां विविधता शिक्षापद्धतीनां विविधतायाः अनुरूपं भवति इति अपि बोधितम् । "निरपेक्षप्रतिभानां संख्या अतीव सीमितम् अस्ति। बृहत्तर आधारयुक्तानां उत्कृष्टानां छात्राणां कृते स्वं पूर्णतया अवगन्तुं स्थानं दातव्यं, ते आत्मविकासस्य मार्गं अन्वेष्टुं च शक्नुवन्ति।
लेखक: जियांग पेंग झांग Feiya
पाठः जियांग पेङ्गः झाङ्ग फेइया च चित्राणि : प्रतिवादीद्वारा प्रदत्तानि छायाचित्राणि सम्पादकः झाङ्ग फेइया सम्पादकः फैन लिपिङ्ग्
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया