समाचारं

विद्युत् नियमस्य व्याख्या वकीलः - क्रीतस्य ५५०० युआन्-मूल्यकस्य ऑनलाइन-पेनस्य प्रत्यागमनं अङ्गीकृतम् : उत्पादं प्रत्यागन्तुं कारणं न भवेत्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Qilu.com·Lightning News on August 6 अद्यैव श्री वाङ्गः Tmall इत्यत्र आधिकारिक Montblanc प्रमुखभण्डारे Montblanc Meisterstück श्रृङ्खलायाः उज्ज्वल-अग्रभागस्य सोना-मढ़ाया 0.5mm फव्वारा-पेनस्य कृते 5,500 युआन् व्ययितवान्। मालम् प्राप्य वाङ्गमहोदयः मसियां ​​निमज्ज्य आघातानां स्थूलतां प्रयतितवान् सः लिखितशब्दाः किञ्चित् अतिस्थूलाः इति अनुभवति स्म । ततः वाङ्गमहोदयः Tmall इत्यत्र आधिकारिकं Montblanc प्रमुखभण्डारं सम्पर्कं कृत्वा सप्तदिनानां कारणरहितं प्रतिगमनार्थं आवेदनं कर्तुम् इच्छति स्म, परन्तु ग्राहकसेवा पेनस्य उपयोगः कृतः इति कारणेन तस्य धनं प्रतिदातुं न अस्वीकृतवती अस्य कर्मचारिणः अवदन् यत् सप्तदिवसीय-अकारण-प्रतिगमनस्य आदान-प्रदानस्य च एकः मापदण्डः अस्ति यत् एतत् गौणविक्रयं न प्रभावितं करोति तथा च मालस्य मूल-अक्षतिग्रस्त-स्थितौ अस्ति इति सुनिश्चितं कर्तुं आवश्यकता वर्तते। लेखनयन्त्रत्वेन फव्वारालेखाः अत्यन्तं विशेषाः भवन्ति एकदा कलमस्य अग्रभागः मसिमध्ये निमज्जितः चेत् तस्य मूलकारखान-नवीनस्थितौ पुनः स्थापयितुं कोऽपि उपायः नास्ति, येन गौणविक्रयः प्रभावितः भविष्यति तथा च उत्पादविवरणपृष्ठस्य अन्ते "विक्रयपश्चात् निर्देशाः" इति उक्तं यत् "कार्यं प्राप्य लेखनयन्त्रं स्वच्छजलेन डुबकी मारयित्वा यथाशीघ्रं लेखनस्य प्रयासं कुर्वन्तु। कार्यं सम्यक् अस्ति इति पुष्टिं कृत्वा मसिः योजयन्तु।" तथा तस्य उपयोगं कुर्वन्तु।यदि मसिः कार्ये परीक्षणलेखनार्थं प्रयुक्तः भवति तर्हि सा न प्रत्यागमिष्यति।" सम्प्रति पक्षद्वयस्य सम्झौता अद्यापि न जातम् ।
सहितचित्रेषु अस्मिन् लेखे किमपि सम्बन्धः नास्ति
अस्मिन् विषये .वकील गोंग Xingqiang से Shandong Guoyaoqindao (Jinan) विधि फर्मकानूनीदृष्ट्या विश्लेषणं व्याख्या च : १.
यदा उपभोक्तारः ऑनलाइन-शॉपिङ्ग्-मञ्चानां माध्यमेन उत्पादानाम् क्रियन्ते तदा "चीनगणराज्यस्य नागरिकसंहिता" तथा "उपभोक्तृअधिकारहितसंरक्षणकानूनम्" इत्येतयोः प्रासंगिकाः प्रावधानाः प्रवर्तन्ते तेषु "उपभोक्तृअधिकारसंरक्षणकानूनस्य" अनुच्छेदः २५ उपभोक्तृणां मालस्य प्राप्तेः तिथ्याः सप्तदिनान्तरे अकारणं प्रत्यागन्तुं अधिकारस्य कारणानि प्रतिबन्धानि च निर्दिष्टानि सन्ति, अर्थात् "सञ्चालकाः अन्तर्जालस्य, दूरदर्शनस्य, दूरभाषस्य, For मेल-आर्डर-आदि-विधिभिः विक्रीत-वस्तूनि, उपभोक्तृभ्यः निम्नलिखित-वस्तूनि विहाय, प्राप्ति-तिथितः सप्तदिनान्तरे मालम् प्रत्यागन्तुं अधिकारः अस्ति: (1) उपभोक्तृभिः अनुकूलित-निर्मितम् मालम् ( 3) श्रव्य-दृश्य-उत्पादाः, सङ्गणक-सॉफ्टवेयरः अन्ये च डिजिटल-उत्पादाः ये उपभोक्तृभिः ऑनलाइन-रूपेण डाउनलोड्-कृताः अथवा उद्घाटिताः सन्ति, (4) पूर्व-परिच्छेदे सूचीकृतान् उत्पादान् विहाय वितरितानि वृत्तपत्राणि, पत्रिकाः च, आधारेण प्रतिगमनाय उपयुक्ताः न सन्ति; उत्पादस्य स्वरूपं तथा च क्रयणसमये उपभोक्तृणा पुष्टिः कृताः उत्पादाः अकारणं प्रतिगमनस्य योग्याः न भवन्ति।”
सर्वप्रथमं स्पष्टं कर्तव्यं यत् लेखनसाधनानाम् कृते मसिलेखनं परीक्षणलेखनं च उपभोक्तृणां कृते उत्पादानाम् निरीक्षणार्थं सामान्यकार्यक्रमाः सन्ति, ते च उपभोक्तृणां मूलभूतानाम् अधिकारेषु अन्तर्भवन्ति यदि उपभोक्तारः परीक्षणलेखनस्य संचालनार्थं समुचितपद्धतीनां उपयोगं कुर्वन्ति तथा च परीक्षणलेखनस्य समाप्तेः अनन्तरं स्वच्छतायै उचितपद्धतयः स्वीकुर्वन्ति, यदि गौणविक्रयणं प्रभावितं कर्तुं पर्याप्तं न भवति तर्हि संचालकाः अनुबन्धे निर्धारितं "सप्तदिनानि कारणरहितं प्रतिगमनम्" सेवां कुर्वन्तु।
द्वितीयं, उत्पादविवरणपृष्ठस्य अन्ते "विक्रयपश्चात् निर्देशाः" मानकखण्डानां विषये चीनगणराज्यस्य नागरिकसंहितायां अनुच्छेदस्य ४९६ प्रावधानानाम् अन्तर्गतं भवति, अर्थात् "पक्षैः पूर्वमेव तत् निर्मितम् अस्ति पुनः पुनः उपयोगाय तथा च अनुबन्धे प्रवेशे न कृतवन्तः।" "परपक्षेण सह वार्तालापस्य शर्ताः।" अतः लेखनयन्त्राणां विक्रये माण्ट्ब्लैन्क् आधिकारिकप्रमुखभण्डारः परीक्षणलेखनविनिर्देशानां विषये विशेषनिर्देशान् प्रदातव्यः, तथा च कर्तव्यः शब्दाः, प्रतीकाः, फन्टाः इत्यादयः स्पष्टचिह्नानि इत्यादीनां यथोचितपद्धतीनां उपयोगं कुर्वन्तु ये सामान्यतया परपक्षस्य ध्यानं आकर्षयितुं पर्याप्ताः सन्ति अन्यपक्षः "मसिः परीक्षणलेखनं च प्रतिदेयम् नास्ति" इति खण्डे ध्यानं ददाति, यस्य महत्त्वपूर्णः दावः अस्ति परपक्षे । यदि Montblanc आधिकारिकः प्रमुखभण्डारः स्मारकं वा व्याख्यानं वा दातुं स्वस्य दायित्वं न निर्वहति, येन उपभोक्तारः तेषु महत्त्वपूर्णरुचियुक्तेषु शर्तेषु ध्यानं दातुं वा अवगन्तुं वा असफलाः भवन्ति, तर्हि उपभोक्तारः दावान् कर्तुं शक्नुवन्ति यत् शर्ताः अनुबन्धस्य भागः न भवन्ति .
तस्मिन् एव काले "उपभोक्तृअधिकारसंरक्षणकानूनस्य" अनुच्छेदः २६ निर्धारयति यत् ये संचालकाः व्यावसायिकक्रियाकलापयोः मानकखण्डानां उपयोगं कुर्वन्ति तेषां दायित्वं भवति यथा सुरक्षासावधानीः जोखिमचेतावनी च संचालकाः मानकखण्डानां, सूचनानां, वक्तव्यानां, भण्डारस्य इत्यादीनां उपयोगं न करिष्यन्ति उपभोक्तृअधिकारं बहिष्कृत्य प्रतिबन्धयितुं वा सूचनानां अन्यसाधनानाञ्च उपयोगः भवितुं शक्यते, अन्यथा अस्मिन् खण्डे सूचीकृता सामग्री अमान्यं भविष्यति ।
अतः यतः उत्पादविवरणपृष्ठस्य अन्ते "विक्रयपश्चात् निर्देशाः" उपभोक्तृणां ध्यानं आकर्षयितुं पर्याप्तं स्पष्टचिह्नस्य उपयोगं न करोति, अतः Montblanc आधिकारिकप्रमुखभण्डारस्य दावान् कर्तुं अधिकारः नास्ति यत् सः स्वस्य दायित्वं पूरितवान् इति अस्य आधारेण स्मारयति वा व्याख्यायति वा, "सप्तदिनानि अकारणं" प्रत्यागन्तुं" दायित्वं च पूरयितुं नकारयति ।
लाइटनिङ्ग् न्यूजस्य संवाददाता झाङ्ग वेइ इति वृत्तान्तः
प्रतिवेदन/प्रतिक्रिया