समाचारं

Business Review丨Tmall Elf जनानां बुद्धिम् उद्धर्तुं स्वस्य रक्षणार्थं च "Best Friend Machine" इति प्रारम्भं करोति?

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर मेंग मेई
Tmall Genie Weibo इति समाचारानुसारं अगस्तमासस्य ५ दिनाङ्के Tmall Genie इत्यनेन उच्चस्तरीयं AI हार्डवेयरब्राण्ड् "Wow" इति प्रारम्भं कृत्वा प्रथमं "Wow Girl Phone" इति प्रक्षेपणं कृतम् ।
सर्वोत्तममित्रस्य दूरभाषः "Xixin Screen" इति अपि कथ्यते । पारम्परिक-टैब्लेट्-इत्यस्य विपरीतम्, BFF-फोनेषु घूर्णनयोग्य-स्टैण्ड्-सहितं आगच्छति, प्रायः २७ इञ्च्-अधिकं आकारः, स्पष्टतरः विशालः पटलः च भवति । न केवलं कार्यं कर्तुं चलच्चित्रं द्रष्टुं च मोबाईलटीवीरूपेण उपयोक्तुं शक्यते, अपितु फिटनेस "एआइ पर्सनल ट्रेनर", गृहे केटीवी "कराओके स्टेशन", सोमाटोसेंसरी गेम कन्सोल्, आर्ट गैलरी... " इति रूपेण अपि उपयोक्तुं शक्यते बहुकार्यम्" इति ।
सार्वजनिकमापदण्डानुसारं “वाह गर्लफ्रेण्ड् फोन्” 4K नेत्ररक्षकस्क्रीनेन सुसज्जितः अस्ति तथा च त्रयः संस्करणाः उपलभ्यन्ते: 8GB+128GB, 8GB+256GB तथा च झोउ शेन् इत्यस्य अनुकूलितं मॉडल् (8GB+256GB), यस्य मूल्यं 4,999 युआन् तः आरभ्यते .
एतादृशेन विन्यासेन मूल्येन च Tmall Elf कीदृशं क्रीडां क्रीडति?
प्रथमं दत्तांशसमूहं पश्यामः ।
नवीनतमविपण्यसंशोधनप्रतिवेदनानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे घरेलुस्मार्टस्पीकरविक्रयः ८.०५५ मिलियनं यूनिट्, विक्रयः २.१७ अरब युआन् च आसीत्, यत् वर्षे वर्षे क्रमशः २९.८%, ३३.८% च न्यूनता अभवत्
मासिकविक्रयस्य दृष्ट्या अस्मिन् वर्षे प्रथमार्धे स्मार्टस्पीकरस्य मासिकविक्रयमात्रा १.३४२५ मिलियनं यूनिट् आसीत्, यत् २०२३ तमे वर्षे समानकालस्य १.९१३ मिलियन यूनिट् इत्यस्य मासिकविक्रयमात्रायां न्यूनम् आसीत् वसन्तमहोत्सवेन प्रभावितः अस्मिन् वर्षे फेब्रुवरीमासे विक्रयमात्रायां सर्वाधिकं न्यूनता अभवत्, ४१% यावत् अभवत्, शेषमासेषु अपि ३०% परिमितं उतार-चढावः अभवत् यद्यपि जूनमासे मध्यवर्षस्य प्रचारः अभवत् तथापि एतत् स्मार्टस्पीकर-विपण्यस्य दुर्बलतां नियन्त्रयितुं असफलम् अभवत्, यत्र २९% न्यूनता अभवत् ।
वस्तुतः विगतत्रिवर्षस्य आँकडान् दृष्ट्वा चीनस्य स्मार्टस्पीकर-विपण्यं मन्द-स्थितौ अस्ति, यत्र प्रायः प्रत्येकस्मिन् त्रैमासिके विक्रयः समानकालस्य तुलने २०% तः ३०% यावत् न्यूनः अभवत् चीनस्य स्मार्टस्पीकर-विपण्यं १३ त्रैमासिकं यावत् न्यूनं भवति, अस्मिन् वर्षे अपि अधोगतिप्रवृत्तेः तीव्रता अद्यापि वर्तते।
ब्राण्ड्-विषये स्मार्ट-स्पीकर-विपण्यं अद्यापि त्रयाणां दिग्गजानां नियन्त्रणं भवति : Xiaomi, Baidu, Tmall Genie च । अस्मिन् वर्षे प्रथमार्धे त्रयाणां कम्पनीनां विक्रयभागाः क्रमशः ४१%, ३५%, १९% च आसन्, येन कुलविक्रयस्य ९५% भागः अभवत् बैडु तथा Tmall Genie इत्येतयोः भागस्य न्यूनता मुख्यतया प्रवेशस्तरीयानाम् उत्पादानाम्, स्क्रीनयुक्तानां स्मार्टस्पीकराणां च विक्रयस्य न्यूनतायाः कारणेन अभवत्
अस्य कारणात् २०२३ तमस्य वर्षस्य मार्चमासस्य आरम्भे एव Xiaodu इत्यनेन Tiantian bestie इति दूरभाषः प्रदर्शितः । एतत् उत्पादं "चलने" सर्वाङ्गं सुपर टैब्लेट् इति कथ्यते, यत् 27-इञ्च् LG मूल In-cell touch उच्च-परिभाषा-कागज-पर्दे सुसज्जितम् अस्ति, तथा च स्क्रीनः बहुविध-उच्चता/कोण-समायोजनम् इत्यादि समर्थयति ब्राण्ड् इत्यनेन प्रकाशितस्य आँकडानुसारं तस्य प्रक्षेपणस्य मासद्वयस्य अन्तः सम्पूर्णे जालपुटे विक्रयः १० कोटिभ्यः अधिकः अभवत् । अस्य प्रथमस्य उपयोक्तृणां समूहस्य दैनिकप्रयोगसमयः २४५ निमेषाः भवति, उपयोक्तृणां दैनिकसक्रियानुपातः ७८% यावत् भवति ।
नवीनतमदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे ६१८ इत्यस्य प्रक्षेपणस्य एकसप्ताहस्य अनन्तरं Tmall इत्यत्र Tiantian, KTC, Dangbei इत्यादीनां प्रमुखब्राण्ड्-समूहानां प्रेमिका-फोनानां समग्रविक्रयः वर्षे वर्षे ३५०% वर्धितः, सामूहिकः च "विक्रयः अभवत् "! तेषु Tiantian तथा KTC इत्येतयोः विक्रयमात्रा एककोटिभ्यः अधिका अभवत्, Tmall 3C डिजिटलक्रमाङ्कनस्य "टैब्लेट् कम्प्यूटर" सर्वोत्तमविक्रयसूचौ पञ्चमस्थानं षष्ठं च स्थानं प्राप्तवान् अन्येषां प्रमुखब्राण्ड्-विक्रयः अपि दशलाखं अतिक्रान्तवान्, Tmall 618 इत्यत्र कृष्णाश्ववर्गः अभवत् ।
युवानां मध्ये सर्वाधिकं विक्रयितः मोबाईल-फोनः अपि पार्श्वे स्थितस्य “लघु-पिशाचस्य” अवसरं दत्तवान् । ६१८ तमस्य वर्षस्य समाप्तेः अनन्तरं Tmall इत्यस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते वर्तमानकाले Tmall इत्यत्र प्रेमिका-फोनानि विक्रयन्तः शीर्ष-पञ्च ब्राण्ड्-संस्थाः सन्ति, ते वर्तमानकाले मार्केट्-मध्ये बहवः ब्राण्ड्-प्रवेशाः न सन्ति नीलसागरविपण्ये ।
Top 5 ब्राण्ड्-अतिरिक्तं अन्ये बहवः व्यापारिणः अपि विपण्यां प्रवेशं त्वरितुं आरब्धवन्तः, अपि च बहवः व्यापारिणः ये पूर्वं मुख्यतया मॉनिटर्-कार्यं कुर्वन्ति स्म, ते अपि पटल-परिवर्तनं, प्रेमिका-फोन-सञ्चालनं च आरब्धवन्तः उद्योगस्य अन्तःस्थजनानाम् अनुसारं सम्प्रति प्रेमिका-फोनानां वृद्ध्यर्थं विशालं स्थानं वर्तते, अस्मिन् वर्षे उद्योगव्यापी विपण्यं १ अर्बं यावत् भविष्यति इति अपेक्षा अस्ति
यथा यथा अस्य वर्गस्य लोकप्रियता वर्धते तथा तथा चीनस्य प्रेमिका-फोन-बाजारे खिलाडयः वर्धन्ते, द्वितीयत्रिमासिकतः २०२३ तमस्य वर्षस्य तृतीयत्रिमासिकपर्यन्तं केवलं त्रयः मासाः यावत् चीनस्य मोबाईल-स्मार्ट-स्क्रीन्-विपण्ये ८ अधिकाः ब्राण्ड्-विक्रेताः सन्ति .
नित्यं परिवर्तमानं विपण्यं निर्मातृषु अपि अधिकानि माङ्गल्यानि स्थापयति नूतनाः पुराणाः च क्रीडकाः कुत्र गच्छन्ति?
संचारवातावरणे विपणनवातावरणे च परिवर्तनेन सह वर्तमान उपभोक्तृवातावरणं सूचनापारदर्शकं भवति । यदा उपभोक्तारः इलेक्ट्रॉनिक-उत्पादाः क्रियन्ते तदा ते तकनीकी-लोकप्रियीकरणस्य, उत्पादसमीक्षायाः, लघु-वीडियो-अनुशंसानाम् अन्येषां च बहूनां सामग्रीनां माध्यमेन प्रासंगिकं ज्ञानं ज्ञातुं शक्नुवन्ति यस्मिन् युगे उत्पादस्य प्रदर्शनस्य, तकनीकीमापदण्डानां इत्यादीनां अवगमनं क्रमेण गभीरं भवति, तस्मिन् युगे मोबाईलफोनक्षेत्रे नवीनपुराणानां खिलाडयः अवगन्तुं अर्हन्ति यत् अस्मिन् स्तरे उपभोक्तृणां उच्च- quality products, rather than waiting for users to be अग्रणी-ब्राण्ड्-संस्थाः स्वयमेव शिक्षयित्वा, ते विपण्यस्य फलानां कटनीं कुर्वन्ति, “एक-शॉट्-सौदाः” च कुर्वन्ति ।
संक्षेपेण वक्तुं शक्यते यत् उत्पादस्य गुणवत्ता-मूल्य-अनुपातस्य उन्नयनं प्रेमिका-फोन-विपण्ये विजयस्य कुञ्जी अस्ति । स्मार्ट स्पीकर् क्षेत्रे Tmall Genie Xiaoai, Xiaodu इत्येतयोः कृते पराजितः इति निर्विवादं तथ्यम् अस्ति । अधुना वयं पुनः विश्वे स्पर्धां कर्तुं "वाह" इत्यस्य उपरि अवलम्ब्य कठिनं घेरणात् बहिः गन्तुं शक्नुमः वा इति वक्तुं वास्तवमेव कठिनं भवति अन्ततः "प्रेमिका यन्त्रस्य" प्रमुखः ब्राण्ड् Following इत्यत्र दृढतया स्थापितः अस्ति प्रवृत्तिः युक्तिः इव भासते, परन्तु वस्तुतः कठिनतरम् अस्ति। "वाह!"४,९९९ युआन् मूल्यं पारम्परिकविन्यासश्च ध्यानं आकर्षयितुं कठिनम् अस्ति।
Tmall Elf कृते अग्रे गन्तुं मार्गः अद्यापि भ्रान्तिकः अस्ति।
प्रतिवेदन/प्रतिक्रिया