समाचारं

निवेशः आक्रामकः रक्षात्मकः च, स्थिरः दीर्घकालीनः च भवितुमर्हति-चीनस्य आर्थिकप्रतिफलस्य प्रस्तावितेन कोषप्रबन्धकेन जिन् तुओ इत्यनेन सह साक्षात्कारः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु ट्रैक-स्टॉकस्य मार्केट्-मध्ये महती उतार-चढावः अभवत् केचन निधि-प्रबन्धकाः ये मार्केट्-मूल्याङ्कन-प्रदर्शन-मूल्य-अनुपातस्य भयं कुर्वन्ति, न केवलं उद्योग-समृद्धि-विषये केन्द्रीभवन्ति, अपितु मूल्य-मूल्यांकन-प्रदर्शन-मूल्य-अनुपातं च न केवलं लाभांशं गृहीतवन्तः उच्च-समृद्धि-विकासस्य, परन्तु विपण्यस्य आयस्य परिवर्तनानन्तरं अपि स्वस्य भण्डारं निर्वाहितवान् ।
हुआन फंडस्य जिन् तुओ एतादृशः कोषप्रबन्धकः अस्ति यः आक्रामकः रक्षात्मकः च अस्ति ।
उद्योगस्य समृद्धेः लंगरं कृत्वा आक्रामकतायाः उपरि बलं दत्तम्
जिन्तुओ इत्यस्य पूर्वानुभवात् न्याय्यं चेत्, मार्च २०२३ तमे वर्षे हुआन फण्ड् इत्यत्र सम्मिलितुं पूर्वं सः अनबङ्ग एसेट्स् तथा झोन्ग्रोङ्ग फण्ड् (अधुना गुओलियन फण्ड् इति नामकरणं कृतम्) इत्यत्र शोधकर्तृत्वेन निधिप्रबन्धकरूपेण च क्रमशः कार्यं कृतवान्, तथा च जनवरी २०१९ तमे वर्षे सक्रिय इक्विटी उत्पादानाम् स्वतन्त्रतया प्रबन्धनं कर्तुं आरब्धवान् २०२३ तमस्य वर्षस्य मार्चमासे सः हुआन्-फण्ड्-संस्थायां सम्मिलितः, २०२३ तमस्य वर्षस्य अक्टोबर्-मासात् हुआन्-झिजेङ्ग्-चयनित-कोष-प्रबन्धकरूपेण कार्यं कृतवान् ।
जिन्तुओ इत्यस्य पूर्वप्रदर्शनात् न्याय्यं चेत्, गुओलियन कोर ग्रोथ् फण्ड्, यस्य सः दीर्घकालं यावत् प्रबन्धनं कृतवान्, सः २०१९ तमस्य वर्षस्य जनवरी-मासस्य २२ दिनाङ्के प्रबन्धनं आरब्धवान्, २०२३ तमस्य वर्षस्य मार्च-मासस्य ८ दिनाङ्के च प्रस्थितवान् ।प्रबन्धनकाले आयः २०३.९८% आसीत्, तथा च... प्रदर्शनं तस्मिन् एव काले विपण्यं अतिक्रान्तवान्।
निवेशविषये जिन्तुओ इत्यस्य गहनचिन्तनस्य परिणामः उत्तमः प्रदर्शनः भवति । जिन्तुओ इत्यनेन उक्तं यत् तस्य निवेशरूपरेखा मूल्याङ्कनस्य, व्यय-प्रभावशीलतायाः च आधारेण समृद्धिनिवेशस्य आधारेण अस्ति। उद्योगस्य समृद्धिं लंगरं कृत्वा अपराधे मूल्यमूल्यांकनं व्यय-प्रभावशीलतां च ध्यानं दत्त्वा रक्षायां ध्यानं दत्तव्यम्।
"मम प्रथमं कार्यं अनबङ्ग बीमा आसीत्, प्रथमं च मया दृष्टं टीएमटी उद्योगः। बीमा पूंजी मुख्यतया निरपेक्षप्रतिफलस्य आकलनं करोति, यदा तु टीएमटी वृद्धिवर्गः अस्ति। एतेन मम भविष्यस्य निवेशशैल्याः अपि प्रभावः अभवत् तस्मिन् समये जिन्तुओ इत्यनेन उक्तं यत् सः न केवलं उच्चसमृद्धियुक्तानां उद्योगानां विकासं अनुसृत्य, अपितु मूल्याङ्कनप्रदर्शन-मूल्यानुपातस्य विषये अपि केन्द्रितः अस्ति तथा च सुरक्षायाः मार्जिनस्य उपरि बलं ददाति।
गौणविपण्यस्य कृते निवेशलाभः वर्धमानेन शेयरमूल्यानां कारणेन भवति । जिन्तुओ इत्यनेन उक्तं यत् शेयरमूल्यं प्रभावितं कुर्वन्तः मुख्यकारकाणां दृष्ट्या प्रथमं समृद्धिः द्वितीयं च मूल्याङ्कनम्।
समृद्धेः दृष्ट्या वयं मुख्यतया अर्थव्यवस्थायाः निरन्तरतायां अवसरेषु, अर्थव्यवस्थायाः विपर्ययस्य अवसरेषु च ध्यानं दद्मः। "उद्योगसमृद्धेः स्तरस्य पुष्टिः अपस्ट्रीम-डाउनस्ट्रीम-उद्योगशृङ्खलासु, समवयस्ककम्पनीषु च सर्वेक्षणं कृत्वा कर्तुं शक्यते, उद्योगशृङ्खलायाः समृद्ध्या सह प्रतिध्वनितुं शक्नुवन्ति लक्ष्याणि च चयनितानि भविष्यन्ति, यतः जिन्तुओ इत्यनेन अग्रे उक्तं यत् समृद्धिः अस्ति कालस्य लक्षणं च कालस्य अनुरूपं स्थापनीयम् एकत्र अग्रिमम्।
जिन्तुओ इत्यस्य दृष्ट्या प्रत्येकस्य उद्योगस्य स्वकीयं चक्रं भवति, तस्य मूलं च समृद्धिप्रवृत्तिः ग्रहीतुं उद्योगचयनस्य पक्षपातः न भवति, तथा च कतिपयान् उद्योगान् बहिष्कृत्य न भविष्यति। २०२० तः कार्यप्रदर्शनविशेषणात् न्याय्यं चेत् अर्धचालकाः, नवीनशक्तिः, सङ्गणकाः, वाहनभागाः, अङ्गारः, चिकित्सा च इत्यादीनां उद्योगानां कार्यप्रदर्शनयोगदानं उच्चस्थाने अस्ति
सम्प्रति ५,००० तः अधिकाः ए-शेयरसूचीकृताः कम्पनयः सन्ति ये जिन्तुओ इत्यादीनां निधिप्रबन्धकानां कृते ये उद्योगसमृद्धौ ध्यानं ददति, ते कथं पोर्टफोलियो निर्मातुं उपयुक्तानि लक्ष्याणि चिन्वन्ति? जिन्तुओ अवदत् यत् अस्माभिः प्रथमं विस्तारं आच्छादनीयं ततः गभीरतरं खनितव्यम्।
जिन्तुओ इत्यनेन बोधितं यत् व्यापकताव्याप्तेः महत्त्वं प्रत्यक्षतया आवंटनीयानि लक्ष्याणि अन्वेष्टुं न भवति, अपितु अधिकानि दिशः अन्वेष्टुं भवति यदि कस्मिन्चित् उद्योगे ऊर्ध्वगामिनी समृद्धि-अपेक्षायुक्तानि अधिकानि लक्ष्याणि सन्ति, तेषां मूल्याङ्कनं च भवति तुल्यकालिकरूपेण युक्तियुक्तः अथवा न्यूनमूल्याङ्कितः अपि, उद्योगः प्रायः अधिकं ध्यानस्य योग्यः इति गणयितुं शक्यते ।
"अहम् आशासे यत् प्रत्येकस्मिन् चरणे अहं ध्यानयोग्याः अनेकाः दिशः अन्वेष्टुं शक्नोमि, ततः व्यक्तिगत-स्टॉकस्य विषमता-विजय-दरयोः आधारेण अधः यावत् सम्भाव्य-प्रतिफलं क्रमयित्वा पोर्टफोलियो-मध्ये समावेशयितुं शक्नोमि। पूर्व-विभाग-स्थानात्, सामान्यपरिस्थितौ प्रत्येकस्मिन् चरणे त्रयः पञ्च दिशः विन्यस्ताः भविष्यन्ति" इति जिन् तुओ अग्रे अवदत्।
मूल्याङ्कनं व्यय-प्रभावशीलतां च प्रति ध्यानं दत्त्वा रक्षात्मकतायां ध्यानं दत्तव्यम्
जिन्तुओ द्वारा प्रबन्धितनिधिनां शुद्धमूल्यानां प्रवृत्तितः न्याय्यं चेत्, समग्रं पुनः अनुसन्धानप्रदर्शनं अन्तर्निहितविपण्यस्य तुल्यकालिकरूपेण समीपे भवति, परन्तु यदा विपण्यां संरचनात्मकाः अवसराः उत्पद्यन्ते तदा पुनः अनुसन्धानपुनर्प्राप्तिवेगः अन्तर्निहितविपण्यस्य अपेक्षया द्रुततरः भवति कारणं यत् जिन्तुओ न केवलं उद्योगस्य समृद्धौ ध्यानं ददाति, अपितु मूल्याङ्कनस्य मूल्य-प्रदर्शन-अनुपातस्य च महत्त्वं ददाति, यत् तस्य विवेकपूर्णं निवेशपक्षं अपि दर्शयति
जिन्तुओ इत्यस्य मतेन सूचीकृतकम्पनीषु प्रयोज्यमूल्याङ्कनव्यवस्था स्थिररूपेण नास्ति, परन्तु सूचीकृतकम्पन्योः औद्योगिकजीवनचक्रस्य, व्यापारप्रतिरूपस्य, प्रतिस्पर्धात्मकपरिदृश्यस्य, कम्पनीप्रतिस्पर्धायाः च आधारेण व्यापकमूल्यांकनस्य परिणामः अस्ति DCF मूल्याङ्कनम्, PEG मूल्याङ्कनम्, PB, लाभांशदरः इत्यादयः समाविष्टाः सामान्यमूल्यांकनप्रणालीषु भिन्नकम्पनीनां भिन्नाः प्रयोज्यमूल्यांकनप्रणालीः भवितुम् अर्हन्ति, मूल्याङ्कनप्रणाली च कम्पनीयाः मेलनं भवितुमर्हति
जिन्तुओ इत्यनेन उक्तं यत् सामान्यतया एकस्यामेव कम्पनीयाः मूल्याङ्कनव्यवस्था अधिकांशकालं तुल्यकालिकरूपेण स्थिरं भवति, परन्तु कालान्तरेण अपि परिवर्तनं भविष्यति अस्मिन् समये अस्याः मूल्याङ्कनव्यवस्थायाः अन्तर्निहितकारकाणां परिवर्तनस्य पुनः परीक्षणं आवश्यकम् अस्ति .
सङ्गणक-उद्योगं उदाहरणरूपेण गृह्यताम् । २०१४ तमस्य वर्षस्य उत्तरार्धात् आरभ्य "अन्तर्जाल +" अवधारणायाः उदयेन न्यूनातिन्यूनं तस्मिन् समये पूंजीबाजारस्य अपेक्षायाः स्तरे सङ्गणक-उद्योगस्य व्यापार-प्रतिरूपे प्रचण्डः परिवर्तनः अभवत् विशेषतः, व्यावसायिकक्रियाकलापं केवलं त्रयः प्रवाहाः विभक्तुं शक्यते: सूचनाप्रवाहः, नकदप्रवाहः, रसदः च तत्कालीनस्य अधिकांशस्य "अन्तर्जालस्य +" कथानां अन्तर्निहितं तर्कं नकदप्रवाहे सम्मिलितुं सूचनाप्रवाहस्य उपयोगाय च आरोपयितुं शक्यते earn head fees. व्यावसायिकप्रतिमानयोः विशालपरिवर्तनेन सह तदनुरूपमूल्याङ्कनव्यवस्थायां अपि विशालपरिवर्तनं जातम् अस्ति बाजार मूल्यांकन तर्क।
तदतिरिक्तं जिन्तुओ इत्यस्य दृष्ट्या यदा मूल्याङ्कनव्यवस्था स्थिरं भवति तदा मूल्याङ्कनानां स्थूललक्षणमपि भवति अर्थात् भिन्नाः स्थूलवातावरणाः भिन्नमूल्यांकनकारकप्रदर्शनानां अनुरूपाः भवन्ति यथा, विगतवर्षद्वये स्थूल-अनिश्चितता महतीं वर्धिता, तथा च विपण्यां कार्यप्रदर्शन-निश्चिततायां अधिकं बलं दत्तम् अस्ति फलतः उच्चलाभनिश्चिततायुक्ताः कम्पनयः मूल्याङ्कनप्रीमियमस्य आनन्दं निरन्तरं लभन्ते
विन्यासः त्रिदिक्षु अपराधस्य रक्षायाः च कृते उपयुक्तः अस्ति ।
अस्मिन् वर्षे आरम्भात् एव मार्केट् भेदात् बहिः गतः अस्ति तथा च उच्च-लाभांश-क्षेत्रेषु निरन्तरं वृद्धिः अभवत् ।
जिनतुओ इत्यनेन उक्तं यत् संरचनात्मकं विपण्यं निरन्तरं भविष्यति इति अपेक्षा अस्ति। यद्यपि आर्थिकपुनरुत्थानस्य गतिः अद्यापि अनिश्चिता अस्ति तथापि मूल्याङ्कनदृष्ट्या ए-शेयरेषु सम्प्रति पर्याप्तमूल्याङ्कनसंरक्षणं वर्तते, तथा च यथा यथा स्थूलनिश्चयः क्रमेण वर्धते तथा तथा भविष्ये विपण्यं अधिकं आशावादी भविष्यति
आवंटनविचारानाम् दृष्ट्या जिन्तुओ इत्यनेन उक्तं यत् एतत् वृद्धिं स्थिरतां च गृह्णीयात्, सम्प्रति च निम्नलिखितत्रिषु दिशेषु केन्द्रीभूता अस्ति।
प्रथमः इलेक्ट्रॉनिक्सविभागः अस्ति । जिन्तुओ इत्यनेन उक्तं यत् उद्योगशृङ्खलायाः सर्वेक्षणात् अर्धचालकविक्रयस्य पुनर्प्राप्तेः प्रवृत्तिः घरेलुउद्योगशृङ्खलायां प्रसारिता अस्ति तस्मिन् एव काले राष्ट्रियबृहत्कोषस्य तृतीयचरणस्य स्थापनायाः स्थायित्वे विश्वासः उत्पन्नः अस्ति अर्धचालक-उद्योगे पूंजीव्ययम्, तथा च अर्धचालकानाम् स्वतन्त्र-नियन्त्रण-लाभ-लक्ष्याणां विषये आशावादी अस्ति । तदतिरिक्तं २०२४ तमे वर्षे ऑन-डिवाइस् एआइ इत्यस्य कार्यान्वयनस्य प्रथमं वर्षं भविष्यति यत् आईफोन् इत्यस्य प्रतिस्थापनचक्रस्य आरम्भः भविष्यति यत्र मात्रा च मूल्यवृद्धिः च उपभोक्तृविद्युत्-बाजारस्य स्थायित्वं प्रतीक्षितुम् अर्हति
तदनन्तरं बृहत् विमान-उद्योगशृङ्खला अस्ति । जिन्तुओ इत्यनेन उक्तं यत् बृहत् विमानोद्योगशृङ्खला दुर्लभा नियतात्मका च वृद्धिदिशा अस्ति। सम्प्रति C919 विमानस्य हस्ते आदेशानां संख्या 1,000 अधिका अस्ति तथा च 1 तः N पर्यन्तं तीव्रवृद्धेः अवधिः आरभ्यते । आपूर्तिशृङ्खलायाः दृष्ट्या सम्प्रति मुख्यतया अन्तर्राष्ट्रीयसप्लायराः सन्ति स्वतन्त्रनियन्त्रणस्य पृष्ठभूमितः घरेलुनिर्मातृणां विकासस्य विशालाः अवसराः सन्ति, भवेत् तत् धातुसामग्री, समष्टिसामग्री, विद्युत्यान्त्रिकप्रणाली, एवियोनिक्सप्रणाली वा इञ्जिनमपि
बैंकक्षेत्रस्य विषये जिन्तुओ इत्यनेन उक्तं यत् लाभांशदरस्य दृष्ट्या बैंकक्षेत्रस्य लाभांशदरः कोयला उद्योगस्य पश्चात् द्वितीयः अस्ति, लाभांशदरस्य दृष्ट्या च अङ्गारस्य लाभांशदरः प्रायः ६०% अस्ति, यदा तु... बङ्कानां लाभांशदरः केवलं ३०% एव यथा यथा भविष्ये ऋणवृद्धिः मन्दः भवति तथा तथा अद्यापि बङ्कलाभांशदरेषु सुधारस्य बहु स्थानं वर्तते, यस्य अर्थः अस्ति यत् लाभांशदरेषु सम्भाव्यवृद्धेः अद्यापि स्थानं वर्तते। मूल्याङ्कनव्यवस्थायाः दृष्ट्या सम्पत्तिगुणवत्ताविषयेषु चिन्तायां दशवर्षेभ्यः अधिकं कालात् बैंकक्षेत्रस्य मूल्याङ्कनं निरन्तरं क्षैतिजं लम्बवत् च तुलनायां भवति उक्तवान् यत् सरकारीबन्धनेषु अचलसम्पत्तौ च, डिस्टॉकिंग् इत्यस्य पृष्ठभूमितः बैंक् स्टॉक् इत्यस्य मूल्याङ्कनस्थानं क्रमेण उद्घाटितं भविष्यति इति अपेक्षा अस्ति।
उपर्युक्तत्रयदिशानां अतिरिक्तं जिन्तुओ इत्यनेन उक्तं यत् अन्येषां उद्योगदिशानां अपि निरीक्षणं करिष्यति, नूतनानां अवसरानां आगमनस्य प्रतीक्षां च करिष्यति।
प्रतिवेदन/प्रतिक्रिया