समाचारं

अमेरिकी-मन्दी-छायायां एशिया-देशस्य शेयर-बजाराः अशांताः

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(अस्य लेखस्य लेखकः CITIC Securities इत्यस्य मुख्यः अर्थशास्त्री Huang Wentao; CITIC Securities इत्यस्य विदेशीयानां प्रमुखानां च सम्पत्तिनां मुख्यविश्लेषकः Qian Wei; CITIC Securities इत्यस्य मुख्यः अर्थशास्त्री दलस्य विश्लेषकः Liu Tianyu अस्ति)
मूलविचाराः
1. अमेरिकी-प्रौद्योगिकी-सञ्चयेषु तीक्ष्ण-समायोजनं, अमेरिकी-आर्थिक-आँकडानां सुस्तं च एशिया-शेयर-बजारेषु वर्तमान-प्रवेशस्य मुख्य-उत्प्रेरकाः सन्ति अमेरिकी आर्थिकदत्तांशः अपेक्षितापेक्षया अधिकं पतितः, येन विपण्यां प्रश्नाः उत्पन्नाः यत् फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं सर्वोत्तमम् अवसरं त्यक्तवान् वा इति, तथा च फेडरल् रिजर्व् व्याजदरेषु कटौतीयाः गतिं त्वरयिष्यति इति अपेक्षाः तीव्ररूपेण वर्धिताः।
2. येनस्य मूल्यवृद्धेः मुख्यकारणं अस्ति यत् भूराजनीतिकजोखिमैः सह संयुक्तराज्यस्य जापानस्य च विसंगतमौद्रिकनीतिसञ्चालनेन कैरीव्यापारस्य विच्छेदनं प्रेरितम्।
3. एशियायाः विपण्यं भविष्ये क्रमेण स्थिरं भविष्यति, वित्तीयसंकटस्य विषये किमपि वक्तुं अद्यापि अतीव प्राक् अस्ति। अल्पकालीनरूपेण अद्यापि मुख्यं जोखिमकारकं भूराजनैतिक-अनिश्चिततायाः कारणात् आगच्छति ।
घटना:
अगस्तमासस्य ५ दिनाङ्के निक्केई २२५ सूचकाङ्कस्य १२.४% न्यूनता अभवत्, १९८७ तमे वर्षे कृष्णसोमवासरे दुर्घटनायाः अनन्तरं एकदिवसीयस्य बृहत्तमः क्षयः अभवत्, जापानी येन् विनिमयदरः २.८% वर्धितः च तस्मिन् एव काले दक्षिणकोरियादेशस्य कोस्डाक् सूचकाङ्के ११.३%, चीनस्य ताइवानस्य भारितसूचकाङ्के ८.४%, सिङ्गापुरस्य एफटीएसई जलडमरूमध्यसूचकाङ्के ४%, भारतस्य सेन्सेक्स सूचकाङ्के २.७% न्यूनता, दक्षिणपूर्व एशिया, मध्यादि एशियायाः बाजारेषु च न्यूनता अभवत् पूर्व सर्वे पतिताः।
पाठ
अमेरिकी-प्रौद्योगिकी-समूहेषु तीक्ष्ण-सुधारः, अमेरिकी-आर्थिक-आँकडानां मन्दः च एशिया-देशस्य शेयर-बजारेषु वर्तमान-प्रवेशस्य मुख्य-उत्प्रेरकाः सन्ति । अमेरिकी-समूहस्य विषये वित्तीय-बाजारस्य चिन्ता अमेरिकी-मन्दी-विषये च वैश्विक-मन्दी-व्यापाराणां व्याप्तेः कारणात् जोखिम-भूखं दमितम् । पूर्वं वैश्विक-आपूर्ति-शृङ्खला-उद्योग-शृङ्खलायाः पुनर्गठनस्य पृष्ठभूमितः जापान-भारतयोः प्रतिनिधित्वेन एशिया-सम्पत्तौ तीव्ररूपेण वृद्धिः अभवत्, तेषां प्रवृत्तयः च अमेरिकी-प्रौद्योगिकीक्षेत्रस्य उदयेन सह अत्यन्तं सहसंबद्धाः आसन् अमेरिकी-समूहस्य मूल्याङ्कनं उच्चस्तरं प्राप्तवान् यतः प्रौद्योगिकीक्षेत्रस्य अद्यतनवित्तीयप्रतिवेदनानि अपेक्षाभ्यः न्यूनानि अभवन्, तथैव प्रौद्योगिकीक्रान्तिः नूतनपरिक्रमे मार्केट्-विश्वासः कम्पितः अस्ति, तथा च इन्टेल्-सदृशाः बृहत्-टोक-अमेरिका-देशस्य स्टॉक्-मध्ये निरन्तरं पतनं जातम् वैश्विकशेयरबजारस्य मापदण्डरूपेण अमेरिकीविपण्ये उतार-चढावः वैश्विकनिवेशकानां भावनां प्रत्यक्षतया प्रभावितं करोति, विशेषतः एशियाईविपण्यस्य कृते, ये प्रायः परदिने उद्घाटने स्पष्टसम्बद्धप्रभावं दर्शयन्ति जापानी-शेयर-बजारेषु न्यूनतायाः कारणं अमेरिकी-बजारेण प्रेषितानां नकारात्मक-संकेतानां कारणेन अंशतः भवितुम् अर्हति ।
तस्मिन् एव काले अमेरिकी आर्थिकदत्तांशः अपेक्षितापेक्षया अधिकं न्यूनः अभवत्, येन विपण्यां प्रश्नाः उत्पन्नाः यत् फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं सर्वोत्तमम् अवसरं त्यक्तवान् वा इति, फेडरल् रिजर्व् व्याजदरेषु कटौतीयाः गतिं त्वरयिष्यति इति अपेक्षाः च तीव्ररूपेण वर्धिताः . . शुक्रवासरे प्रकाशितः अमेरिकीरोजगारदत्तांशः दुर्बलः आसीत्, पूर्वग्राहकविश्वाससूचकाङ्कः, निर्माणक्रियाकलापदत्तांशः अपि दुर्बलं प्रदर्शनं कृतवान्, यत् सूचयति यत् आर्थिक "मृदु-अवरोहण" आव्हानानां सामना कर्तुं शक्नोति। यदि अमेरिकादेशः मन्दगतिषु प्रविशति तर्हि जापानस्य, दक्षिणकोरियादेशस्य, दक्षिणपूर्व एशियायाः च बाह्यमागधायां तस्य महत्त्वपूर्णः प्रभावः भविष्यति । अमेरिकी-एशिया-देशस्य च शेयर-बजारेषु प्रतिध्वनित-क्षयः न केवलं फेडरल्-रिजर्व-नीतेः अनिश्चिततायाः प्रतिक्रिया आसीत्, अपितु एशिया-प्रशांत-क्षेत्रे आर्थिक-मन्दतायाः विषये चिन्ता अपि आसीत्
येन्-मूल्यानां मूल्यवृद्धिः, जापानी-समूहानां क्षयः च एशिया-विपण्येषु अस्य अशान्ति-चक्रस्य मूलं जातम् । येन-मूल्यानां मूल्यवृद्धेः मुख्यकारणं अस्ति यत् अमेरिका-जापानयोः मौद्रिकनीति-सञ्चालनस्य विसंगततायाः कारणात् कैरी-व्यापारस्य विमोचनं प्रेरितम् गतसप्ताहे फेडरल् रिजर्व् इत्यनेन स्वस्य नीतिव्याजदराणि अपरिवर्तितानि आसन्, यदा तु जापानस्य बैंकेन व्याजदराणि १५bp इत्येव वृद्धिः कृता, यतः अमेरिका-जापानयोः व्याजदरान्तरस्य तीव्रसंकुचनं जापानी-येन्-प्रवृत्तेः समाप्तेः संकेतः अस्ति मूल्यह्रासः स्पष्टः आसीत्, येन जापानी येन न्यूनीकृत्य अनुमानात्मकव्यापाराणां तीक्ष्णः परिसमापनः अभवत् जोखिमसमतानिधिषु परिमाणात्मकव्यापारविक्रयणं अतिव्याप्तम्। येन्-मूल्ये अनुमानात्मकानि स्थानानि मासस्य आरम्भे १८३,००० लॉट्-स्थानात् ७०,००० लॉट्-पर्यन्तं न्यूनीकृतानि । समग्रतया फेडस्य प्रभावः जापानस्य बैंकस्य अपेक्षया अधिकः अस्ति । तदतिरिक्तं विकसितबाजारहेजफण्डैः अवकाशस्थानसमायोजने ऋतुकारकाः अपि येन लघुस्थानस्य न्यूनतायां योगदानं दत्तवन्तः, येन बाजारस्य अशान्तिः अधिका अभवत्
भूराजनीतिकस्थित्या वैश्विकजोखिमविमुखतायां योगदानं कृतम् अस्ति । हमास-लेबनान-हिजबुल-सङ्घस्य नेतारः पूर्वं कृताः, मध्यपूर्वस्य च दुर्गतिः भूराजनीतिकचिन्ताः उत्पन्नाः, जापानी-येन्-स्विस्-फ्रैङ्क्-इत्यादीनां सुरक्षित-आश्रय-मुद्राणां च तीव्रवृद्धिः अभवत् येनस्य मूल्याङ्कनं वर्धमानस्य जोखिमविमुखस्य परिणामः एव, न तु कारणम् ।
जापानी-समूहस्य न्यूनता जापानी-समूहेषु विदेशीय-निवेशकानां लघु-स्थित्या अपि सम्बद्धा अस्ति । टोक्यो-स्टॉक-एक्सचेंजस्य आँकडानि दर्शयन्ति यत् जापानी-शेयर-बजारे विदेशीय-निवेशकानां लघु-स्थानेषु जुलाई-मासस्य अन्ते २ खरब-येन्-पर्यन्तं महती वृद्धिः अभवत्, यत्र निक्केई-२२५मिनी-सूचकाङ्क-वायदा-स्थानेषु सर्वाधिकं वृद्धिः अभवत् जापानी-समूहस्य अस्य उदयस्य दौरस्य सदैव येन-मूल्यानां अवमूल्यनस्य प्रवृत्तिः आसीत् । येन-मूल्यानां वर्तमान-अवमूल्यन-प्रवृत्तिः मौलिकरूपेण विपर्यस्तः अभवत्, येन जापानी-कम्पनीनां निर्यातः, विदेश-लाभः च दमितः अस्ति ।
एशियायाः विपण्यं भविष्ये क्रमेण स्थिरं भविष्यति, अद्यापि वित्तीयसंकटस्य पूर्वानुमानं कर्तुं अतीव प्राक् अस्ति । प्रथमं, अमेरिकीमन्दतायाः वेगः परिमाणं च अद्यापि न निर्धारितम्, विपण्यं च अतिप्रतिक्रियाम् अकुर्वत् । द्वितीयं, विभिन्नदेशानां केन्द्रीयबैङ्काः समये प्रतिक्रियां ददति, यदि निकटभविष्यत्काले विपण्यस्य न्यूनता निरन्तरं भवति तर्हि संयुक्त उद्धारपरिपाटनानि प्रवर्तयितुं शक्नुवन्ति। तृतीयम्, एषः क्षयस्य दौरः बहुविधकारकाणां परिणामः अस्ति । वर्तमान नीतिस्तरस्य व्यापकवित्तीयविपण्ये शेयरबजारस्य विदेशीयविनिमयबाजारस्य च जोखिमानां प्रसारणं निवारयितुं ध्यानं दत्तम् अस्ति अल्पकालीनरूपेण, मुख्याः बाह्यजोखिमकारकाः अद्यापि भूराजनैतिक-अनिश्चिततायाः कारणात् आगच्छन्ति, वर्तमानस्य अतिविक्रयित-विपण्यस्य स्थितिः मुख्यतया मध्यपूर्वस्य अनियंत्रित-स्थितेः विषये चिन्ताम् प्रतिबिम्बयितुं शक्नोति
जोखिम विश्लेषण
प्रथमं अमेरिकी-आर्थिकदत्तांशः अपेक्षितापेक्षया न्यूनः अभवत्, अर्थव्यवस्थायाः कृते कठिन-अवरोहणस्य जोखिमः च वर्धितः, अर्थव्यवस्था समग्ररूपेण मन्दगतिम् अवाप्तवती, बेरोजगारी-दरः च वर्धितः, येन बाह्यमागधा दुर्बलतां प्राप्तवती द्वितीयं, अमेरिका-एशिया-देशयोः वित्तीयबाजारेषु उतार-चढावः व्यापकवित्तीयव्यवस्थायां प्रसारितः भवति, येन प्रणालीगतवित्तीयजोखिमाः निर्मीयन्ते, तरलतायाः समस्याः उत्पद्यन्ते, विपण्यां प्रमुखाः प्रभावाः च भवन्ति तृतीयम्, एशियायाः अर्थव्यवस्थानां आर्थिकमूलभूताः क्षीणाः अभवन्, पूंजीनिर्वाहः तीव्रः अभवत्, विनिमयदरस्य मूल्यवृद्ध्या व्यापारस्य स्थितिः तीव्रगत्या क्षयः भवितुम् अर्हति, आर्थिकपुनरुत्थानस्य प्रक्रियायां बाधां च जनयितुं शक्नोति चतुर्थं, वैश्विकभूराजनीतिकस्थितिः पुनः तनावपूर्णा अभवत्, तथा च वर्धमानजोखिमविमुखता अव्यवस्थितपूञ्जीप्रवाहं प्रेरितवती, येन उदयमानबाजाराणां वित्तीयस्थिरतायां नूतनाः प्रभावाः उत्पन्नाः, सम्भवतः आरएमबी-विनिमयदरस्य स्थिरतां च प्रभाविताः
(अयं लेखः केवलं लेखकस्य व्यक्तिगतदृष्टिकोणान् एव प्रतिनिधियति)
प्रतिवेदन/प्रतिक्रिया