समाचारं

१२ पदकानि १ विश्वविक्रमं च चीनीयतैरणदलम्

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चतुर्थे स्थानीयसमये, पेरिस् ओलम्पिकक्रीडायां

तैरणपुरुषस्य ४×१०० मीटर् मेडली रिले अन्तिमः

जू जियायु, किन हैयांग, सन जियाजुन, पान झानले द्वारा

चीनीदलस्य रचना अभवत्स्वर्णपदकम्

तेषु चतुर्थः खिलाडी पान झान्ले

अन्तिम १०० मीटर् ४५ सेकेण्ड् ९२ मध्ये तरितवान्

दृढं विपर्ययः साधयतु

लाइव प्रसारणं पश्यन्तः बहवः नेटिजनाः सन्देशान् त्यक्तवन्तः

आश्चर्यं प्रकटयन्तु

एतत् स्वर्णपदकं चीनीयतैरणदलस्य अस्ति

अस्मिन् ओलम्पिकक्रीडायां द्वितीयं स्वर्णपदकं

अमेरिकीतैरणदलम् अपि भग्नवान्

अस्मिन् परियोजनायां ४० वर्षाणाम् अधिकं स्वर्णपदकैकाधिकारः

क्रीडोत्तरसाक्षात्कारे

यदा पृष्टः यत् एतस्य भङ्गस्य विषये तस्य कथं भावः आसीत्

किन् हैयङ्गः अवदत् - १.वयं केवलं कृते एव एतत् दलं निर्मितवन्तः

अमेरिकन एकाधिकारं भङ्गयतु

वयम् अपि कृतवन्तः!

यदा जू जियायुः भविष्यं पश्यति

"आशासे अग्रिमः अद्यापि भविष्यति..."

अद्यापि न समाप्तम्

पार्श्वे स्थितः पान झान्ले जू जियायुः मन्दस्वरेण स्मरणं कृतवान् यत् -

"मात्रं निम्नप्रोफाइलं कृत्वा अग्रिमे समये तान् ताडयन्तु!"

भवतः जन्मदिने सुवर्णं जित्वा

पान झान्ले इत्यस्य जन्मदिनस्य इच्छा अपि साकारः अभवत्

सः ४६ सेकेण्ड् मध्ये तरितवान्!

स्वस्य १०० मीटर् विजयसमयात् द्रुततरम्

क्रीडायाः अनन्तरं सः सामाजिकमाध्यमेषु अवदत्

नूतनयात्रा आरब्धा अस्ति

लक्ष्याणि अपि मौनेन निर्धारितानि सन्ति

आशासे अहं दलस्य कृते अधिकं योगदानं दातुं शक्नोमि

चीनीयतैरणदलः सर्वदा सर्वोत्तमः भवति!

साक्षात्कारं कुर्वन्

केचन सङ्गणकस्य सहचराः स्वस्य प्रदर्शनेन असन्तुष्टाः इति उक्तवन्तः

पान झान्ले उक्तवान् -

मम उत्तमसहयोगिभ्यः धन्यवादः यत् ते मम आत्मविश्वासं दत्तवन्तः

वयं विजेतारः स्मः!

असन्तुष्टाः अन्ये भवेयुः

अस्माकं न भविष्यति!

किन् हैयङ्गः अपि अवदत् यत् -

"अद्य अस्माभिः युद्धं कृतं सुन्दरतमं युद्धम् आसीत्!"

पुरस्कारसमारोहस्य अनन्तरं समूहचित्रसत्रम्

एकः रोचकः दृश्यः अभवत्

चीनीयदलस्य मूलतः उपविष्टस्य योजना आसीत्

पार्श्वे अमेरिकनदलस्य सदस्यैः निरुद्धः अभवत्

सूचयितुं च C स्थानं त्यजन्तु"विजेता अवश्यमेव उपरि तिष्ठति"।

टीम यूएसए टीम फ्रांस् इत्यनेन सह उपविष्टवती

ततः ते चीनीयदलस्य हस्तं पातुं, आलिंगयितुं च उपक्रमं कृतवन्तः ।

पूर्वस्य तुलने

पान झान्ले अन्येषां क्रीडकानां अभिवादनं कृतवान् परन्तु तस्य अवहेलना कृता

अस्मिन् समये पान झान्ले तस्य सङ्गणकस्य सहचराः च

उत्कृष्टप्रदर्शनेन प्रतिद्वन्द्वीनां पूर्णतया विजयं कुरुत!

सम्मानं प्राप्तुं स्वशक्तिं प्रयोजयन्तु!

२०२४ पेरिस् ओलम्पिक

चीनी तैरणदलम्२ सुवर्णं ३ रजतं ७ कांस्यम्

कुलम् १२ पदकैः १ विश्वविक्रमेन च समाप्तम्!

इतिहासे सर्वोत्तमपदकसङ्ख्या

विजेतानां संख्या इतिहासे सर्वाधिकं संख्यां प्राप्नोति!

  • पुरुषाणां १०० मीटर् मुक्तशैल्याः पान झान्ले विश्वविक्रमं भङ्ग्य ४६.४० सेकेण्ड् समयेन स्वर्णपदकं प्राप्तवान्;

  • पुरुषाणां ४×१०० मीटर्-मेड्ले-रिले-क्रीडायां चीनीयदलेन अस्मिन् स्पर्धायां अमेरिकनदलस्य ४० वर्षीयं एकाधिकारं भङ्गं कृत्वा चॅम्पियनशिपं प्राप्तम्;

  • जू जियायुः पुरुषाणां १०० मीटर् बैकस्ट्रोक् स्पर्धायां रजतपदकं प्राप्तवान्;

  • महिलानां १०० मीटर् स्तनस्ट्रोक् स्पर्धायां ताङ्ग कियन्टिङ्ग् रजतपदकं प्राप्तवान्;

  • चीनी-दलेन पुरुष-महिला-मिश्रित-४×१००-मीटर्-मेड्ले-रिले-क्रीडायां रजतपदकं प्राप्तम्;

  • महिलानां ५० मीटर् मुक्तशैल्यां झाङ्ग युफेई कांस्यपदकं प्राप्तवान्;

  • महिलानां १०० मीटर् भृङ्गपक्षे झाङ्ग युफेई कांस्यपदकं प्राप्तवान्;

  • महिलानां २०० मीटर् भृङ्गस्पर्धायां झाङ्ग युफेई कांस्यपदकं प्राप्तवान्;

  • पुरुषाणां २०० मीटर् व्यक्तिगतमेड्ले स्पर्धायां वाङ्ग शुन् कांस्यपदकं प्राप्तवान्;

  • महिलानां ४×१०० मीटर् फ्रीस्टाइल् रिले इत्यस्मिन् चीनीयदलेन कांस्यपदकं प्राप्तम्;
  • महिलानां ४×१०० मीटर् मेड्ले रिले-क्रीडायां चीनीयदलेन कांस्यपदकं प्राप्तम्;

  • महिलानां ४×२०० मीटर् फ्रीस्टाइल् रिले इत्यस्मिन् चीनीयदलेन कांस्यपदकं प्राप्तम्!

चीनी तैरणदलम्, भयानकम्!

(CCTV News Client) ९.

प्रतिवेदन/प्रतिक्रिया