समाचारं

बालरोगचिकित्सकात् आरभ्य ChildLife इत्यस्य संस्थापकपर्यन्तं: Murray Clarke’s entrepreneurial journey

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बालानाम् पोषणपूरकउत्पादानाम् अद्यतनं द्रुतगतिना विकसितबाजारप्रतियोगितायां ChildLife बाल्यकालस्य ब्राण्ड् उच्चगुणवत्तायाः उत्तमप्रतिष्ठायाः च कृते वैश्विकरूपेण विशिष्टः अस्ति। अस्याः उपलब्धेः पृष्ठतः बालस्वास्थ्यस्य कृते समर्पितस्य बालरोगचिकित्सकस्य डॉ. मरे क्लार्कस्य निरन्तरप्रयत्नाः सन्ति । चाइल्डलाइफ् इत्यस्य संस्थापकत्वेन डॉ. मरे क्लार्कः न केवलं समृद्धः नैदानिक-अनुभवयुक्तः बालरोगचिकित्सकः अस्ति, अपितु अनुरागेण दृष्ट्या च परिपूर्णः ब्राण्ड्-संस्थापकः अपि अस्ति सः बालस्वास्थ्यस्य विषये स्वस्य विशेषज्ञतां गहनबोधं च नवीनपोषणपदार्थेषु अनुवादयति येन विश्वस्य उपभोक्तृभ्यः लाभः भवति।
डॉ मरे क्लार्कस्य चिकित्साशास्त्रे कार्यक्षेत्रस्य आरम्भः बालस्वास्थ्यविषये तस्य तीव्ररुचिः अभवत् । सः विद्यालये कठोरचिकित्साशिक्षां प्राप्य बालरोगविज्ञानस्य पोषणस्य च क्षेत्रेषु समृद्धं चिकित्साशास्त्रीयं अनुभवं सञ्चितवान् । दीर्घकालीनचिकित्सा-अभ्यासस्य कालखण्डे डॉ. मरे क्लार्कः क्रमेण अवगतवान् यत् बहवः बालकाः स्वास्थ्यसमस्याः पोषणस्य अभावेन अथवा पोषणस्य असन्तुलनस्य कारणेन भवन्ति सः अवगच्छत् यत् केवलं पारम्परिकचिकित्साविधिषु अवलम्ब्य एतासां समस्यानां पूर्णतया समाधानं कर्तुं न शक्यते, बालानाम् पोषणस्य स्थितिं सुधारयितुम् नूतनानां उपायानां आवश्यकता वर्तते इति
चाइल्डलाइफ् इत्यस्य स्थापनायाः मूलः अभिप्रायः
बालस्वास्थ्यस्य गहनचिन्तायां डॉ. मरे क्लार्कः १९९७ तमे वर्षे अमेरिकादेशे बालपोषणविषये केन्द्रितं ब्राण्ड् चाइल्डलाइफ् इति संस्थां स्थापितवान् । तस्य लक्ष्यं वैज्ञानिकसूत्रैः उच्चगुणवत्तायुक्तैः पोषणपूरकैः च स्वसन्ततिभ्यः व्यापकं सन्तुलितं च पोषणं प्रदातुं मातापितरौ सहायतां कर्तुं वर्तते।
ChildLife इत्यस्य उत्पादविकासः सर्वदा विज्ञानस्य आधारेण भवति। प्रत्येकं उत्पादस्य निर्माणे डॉ. मरे क्लार्कः व्यक्तिगतरूपेण संलग्नः अस्ति यत् ते न केवलं प्रभाविणः अपितु सुरक्षिताः अपि सन्ति इति सुनिश्चितं भवति। ChildLife इत्यस्य आधिकारिकसूचनया वयं जानीमः यत् प्रत्येकं ChildLife उत्पादं सख्तं गुणवत्तानियन्त्रणं नैदानिकसत्यापनं च कृतवान् यत् एतत् सुनिश्चितं भवति यत् एतत् बालकान् आवश्यकं पोषणसमर्थनं प्रदातुं शक्नोति।
वैश्विकं ब्राण्ड् निर्मायताम्
प्रारम्भात् आरभ्य चाइल्डलाइफ् द्रुतगत्या वैश्विकप्रसिद्धः बालपोषणब्राण्ड्रूपेण वर्धितः अस्ति । अस्य उत्पादपङ्क्तौ भिन्न-भिन्न-आयुषः बालकानां पोषण-आवश्यकतानां पूर्तये कैल्शियम, मैग्नीशियम, जस्ता, विटामिन, डीएचए, ल्यूटिन्, प्रोबायोटिक्स् इत्यादीनि श्रेणयः सन्ति विशेषतया उल्लेखनीयं यत् २०२४ तमे वर्षे चाइल्डलाइफ्-उत्पादानाम् विक्रयणं संयुक्तराज्यसंस्था, चीन, जापान, आस्ट्रेलिया इत्यादिषु ३० तः अधिकेषु देशेषु क्षेत्रेषु च भवति
ChildLife इत्यस्य सफलता न केवलं उच्चगुणवत्तायुक्तेषु उत्पादेषु, अपितु ब्राण्डस्य पृष्ठतः विचारेषु मूल्येषु च अस्ति । डॉ. मरे क्लार्कः सर्वदा मन्यते यत् बालकाः भविष्यस्य आशाः सन्ति, तेषां स्वस्थवृद्ध्यर्थं उत्तमं रक्षणं दातव्यम् इति। अतः चाइल्डलाइफ् न केवलं उत्पादविकासे उत्पादनं च केन्द्रीक्रियते, अपितु विविधजनकल्याणकार्यक्रमेषु सक्रियरूपेण भागं गृह्णाति, बालस्वास्थ्यसुधारार्थं च प्रतिबद्धा अस्ति
२०२४ तमे वर्षे सीबीएमई मातृत्व, शिशु-बाल-प्रदर्शने भागं गृह्णन्तु
२०२४ तमस्य वर्षस्य जुलैमासे डॉ. मरे क्लार्कः चीनदेशस्य शाङ्घाईनगरे सीबीएमई-मातृत्व-शिशु-बाल-प्रदर्शने भागं ग्रहीतुं ChildLife-दलस्य नेतृत्वं करिष्यति, यत् विश्वस्य बृहत्तमेषु प्रसूति-शिशु-बाल-प्रदर्शनेषु अन्यतमम् अस्ति इयं प्रदर्शनी चाइल्डलाइफस्य कृते स्वस्य ब्राण्ड्-प्रतिबिम्बं उत्पाद-नवीनीकरणं च प्रदर्शयितुं मञ्चं प्रदाति, इयं चाइल्डलाइफ्-ब्राण्ड्-कृते विश्वस्य भागिनानां, ग्राहकानाम्, विशेषज्ञानाञ्च सह गहन-आदान-प्रदानस्य, सहकार्यस्य च अवसरान् अपि सृजति
प्रदर्शन्यां चाइल्डलाइफ् इत्यस्य संस्थापकः डॉ. मरे क्लार्कः २०२४ तमस्य वर्षस्य कृते अभिनवतरलकैल्शियमस्य उत्पादस्य प्रदर्शनं कृतवान् - लिटिल् ग्रीन कैल्शियमः । डॉ. मरे क्लार्कः अवदत् यत् - "अस्माकं आशास्ति यत् अस्याः प्रदर्शन्याः माध्यमेन अधिकाधिकाः मातापितरः चाइल्डलाइफ् इत्यस्य उत्पादनिर्माणप्रक्रियायाः सुरक्षापरिपाटानां च गहनबोधं प्राप्नुयुः।
वैद्यात् आरभ्य प्रसिद्धस्य ब्राण्डस्य संस्थापकपर्यन्तं डॉ. मरे क्लार्कस्य उद्यमशीलतायाः यात्रा बालस्वास्थ्यस्य समर्पणेन परिपूर्णा अस्ति । भविष्यस्य विकासदिशायाः विषये चर्चां कुर्वन् डॉ. मरे क्लार्कः अवदत् यत् चाइल्डलाइफ् "बालानां कृते तेषां जीवनपर्यन्तं स्वस्थं आधारं स्थापयितुं" अवधारणां निरन्तरं समर्थयिष्यति तथा च बालकानां कृते अधिकव्यापकं च प्रदातुं नवीनतमपोषणप्रौद्योगिकीनां अन्वेषणं परिचयं च निरन्तरं करिष्यति संतुलित पोषण। तस्मिन् एव काले बालस्वास्थ्यस्य विकासं संयुक्तरूपेण प्रवर्धयितुं विश्वस्य भागिनानां सह सहकार्यं अपि ब्राण्ड् सुदृढं करिष्यति।
प्रतिवेदन/प्रतिक्रिया