समाचारं

सर्वेक्षणेन ज्ञायते यत् चतुर्णां जर्मनीदेशीयानां मध्ये एकस्य अत्यन्तं तापस्य कारणेन स्वास्थ्यसमस्याः सन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - सिन्हुआ न्यूज एजेन्सी
सिन्हुआ न्यूज एजेन्सी, बर्लिन, अगस्त ६(रिपोर्टरः डु झेयुः चू यी च) जर्मनीदेशस्य DAK चिकित्साबीमाकम्पन्योः नवीनतमेन सर्वेक्षणप्रतिवेदनेन ज्ञायते यत् प्रत्येकं चतुर्णां जर्मनजनानाम् एकः अत्यन्तं तापस्य कारणेन स्वास्थ्यसमस्याभिः पीडितः भविष्यति, तथा च ६० वर्षाणाम् अधिकवयसः जनानां मध्ये एषः अनुपातः एकस्य समीपे एव अस्ति -तृतीयः ।
१,००६ जर्मन-वयस्कानाम् आच्छादनेन सर्वेक्षणप्रतिवेदने ज्ञातं यत् येषु उत्तरदातृषु अत्यन्तं तापस्य कारणेन स्वास्थ्यसमस्याः सन्ति, तेषु ७६% जनाः शारीरिकरूपेण श्रान्ताः इति अवदन्, ६६% जनाः रक्तसञ्चारतन्त्रस्य समस्यां अनुभवन्ति, ५९% जनाः निद्रायाः समस्यां अनुभवन्ति इति ६० वर्षाधिकानां जनानां स्वास्थ्यं अत्यन्तं तापेन प्रभावितं भवति तेषां अनुपातः प्रायः ३२% अस्ति, यत् गतवर्षस्य अपेक्षया महती वृद्धिः अस्ति ।
८९% जनाः मन्यन्ते यत् हस्तशिल्पं, निर्माणं च इत्यादीनि भारीश्रमकार्यं विशेषतया तापतरङ्गैः प्रभावितानि भविष्यन्ति, ८०% जनाः च मन्यन्ते यत् नर्सिंग् होमाः, परिचर्यासुविधाः च दुर्बलाः सन्ति भविष्ये तापतरङ्गाः, अत्यन्तं मौसमः च वर्धते इति संभावनायाः विषये ६१% जनाः अतीव वा अत्यन्तं वा चिन्ताम् अव्यक्तवन्तः, १८ तः २९ वयसः मध्ये युवानः विशेषतया अस्याः प्रवृत्तेः विषये चिन्तिताः सन्ति
डीएके स्वास्थ्यबीमाकम्पन्योः मुख्यकार्यकारी आन्द्रेयस् स्ट्रॉम् इत्यनेन उक्तं यत् एतावन्तः जनाः पूर्वमेव तापस्य ऋतुस्य आरम्भे स्वास्थ्यसमस्याभिः पीडिताः आसन् इति आतङ्कजनकम्। विशेषतः बालकानां, रोगिणां, वृद्धानां च कृते तापघातात् अधिकतया रक्षणार्थं सम्पूर्णे जर्मनीदेशे संरक्षणकार्यक्रमानाम् अधिकविस्तारः विकासः च करणीयः कार्यस्थले तापघातनिवारणं शीतलीकरणं च महत्त्वपूर्णम् अस्ति ।
प्रतिवेदन/प्रतिक्रिया