समाचारं

इजरायलमन्त्री : मानवीयसहायतायाः गाजाप्रवेशं अवरुद्ध्य 'उचितं नैतिकं च भवितुम् अर्हति', परन्तु अन्तर्राष्ट्रीयस्तरस्य अनुमतिः न भविष्यति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टाइम्स् आफ् इजरायल् तथा तुर्की इत्यस्य अनाडोलु एजेन्सी इत्यस्य ५ दिनाङ्के प्राप्तानां प्रतिवेदनानां आधारेण इजरायलस्य वित्तमन्त्री स्मोट्रिच् तस्मिन् दिने संकेतं दत्तवान् यत् सः मन्यते यत् मानवीयसहायतायाः गाजापट्टिकायां प्रवेशं निवारयितुं "युक्तं नैतिकं च भवितुम् अर्हति", यद्यपि तस्य कारणं भविष्यति local बुभुक्षायाः कारणेन द्विसहस्रं नागरिकाः मृताः। परन्तु अन्तर्राष्ट्रीयसमुदायः तत् न भवितुं अनुमन्यते इति सः अपि अवदत् ।
इजरायलस्य वित्तमन्त्री स्मोट्रिच् स्रोतः इजरायलस्य मीडिया
अगस्तमासस्य ५ दिनाङ्के इजरायल् टुडे इत्यनेन आयोजिते कार्यक्रमे भागं गृहीत्वा स्मोट्रिच् इत्यनेन उक्तं यत्, “अस्माकं समीपे विकल्पः नास्ति यतोहि वर्तमानवैश्विकवास्तविकतायां वयं युद्धस्य नियन्त्रणं कर्तुं न शक्नुमः २० लक्षं नागरिकान् बुभुक्षायाः कारणात् मृताः भवेयुः, यद्यपि अस्माकं बन्धकानां मुक्तिः पूर्वं तत् न्याय्यं नैतिकं च भवेत्, परन्तु अद्यत्वे वयम् अस्मिन् वास्तविकतायां किं कर्तुं शक्नुमः वैधता" इति ।
सः तर्कयति स्म यत् इजरायल्-देशेन गाजा-पट्टिकायां प्रविशन्तीनां आपूर्तिनां पूर्णनियन्त्रणं पुनः प्राप्तव्यम् इति, इजरायल-सैन्यस्य रक्षामन्त्रिणः च गलान्टे-महोदयस्य अस्मिन् विषये वृत्तेः विरोधं करोति इति च अवदत् सः अवदत् यत्, "अहं न जानामि यत् प्रधानमन्त्री तान् नियन्त्रयितुम् इच्छति वा, अथवा तस्य नियन्त्रणस्य कोऽपि उपायः नास्ति वा इति कि एतत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्य दौरस्य दीर्घीकरणं आसीत्" इति ।
सुदूरदक्षिणमन्त्री इजरायल्-हमास-देशयोः मध्ये निरोधितानां आदान-प्रदानार्थं कस्यापि सम्झौतेः विरोधं पुनः उक्तवान्, वर्तमान-युद्धविराम-योजनाम् "अन्याय्यम् अनैतिकं च" इति उक्तवान् यतः एतेन केवलं अल्पसंख्याकानां निरोधितानां मुक्तिः भविष्यति, इजरायलस्य राष्ट्रियसुरक्षा च संकटग्रस्तः भविष्यति |. इजरायल-निरोधितानां विनिमयरूपेण प्यालेस्टिनी-कारागारस्य मुक्तिः अपि सः विरोधं कृतवान्, ते प्यालेस्टिनी-जनाः "पुनः आगत्य यहूदीनां वधं करिष्यन्ति" इति दावान् अकरोत् ।
तदतिरिक्तं स्मोट्रिच् इत्यनेन अपि उक्तं यत् यद्यपि सः इजरायल्-देशस्य गाजा-पट्टिकायाः ​​नियन्त्रणं प्रति प्रत्यागमनस्य समर्थनं करोति तथापि युद्धस्य एकं लक्ष्यं इति परिभाषितुं सः न आह्वयति सः दावान् अकरोत् यत् यदि २००५ तमे वर्षे इजरायल्-सैनिकाः गाजा-पट्टिकातः न निवृत्ताः स्यात् तर्हि गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे आक्रमणं कदापि न स्यात्, "बस्तयः विना आतङ्कवादः भविष्यति" इति इजरायलस्य टाइम्स् इति पत्रिकायां उक्तं यत् इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू एकदा उक्तवान् यत् इजरायलस्य कृते गाजा-पट्टिकायाः ​​पुनः नियन्त्रणं अवास्तविकम् इति, येन तस्य सुदूरदक्षिणपक्षीयसहयोगिनः क्रुद्धाः अभवन्
तुर्कीदेशस्य अनाडोलू न्यूज एजेन्सी इत्यनेन सूचितं यत् संयुक्तराष्ट्रसङ्घः एकं प्रस्तावम् अङ्गीकृतवान् यस्मिन् निर्धारितं यत् कब्जाकृतेषु प्यालेस्टिनीप्रदेशेषु इजरायलस्य बस्तीनां निर्माणं अवैधम् अस्ति तथा च "द्विराज्यसमाधानस्य" साक्षात्कारे प्रमुखं बाधकं भवति। प्रतिवेदने इदमपि उक्तं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य प्रारम्भात् आरभ्य इजरायल्-देशः तत्कालं युद्धविरामस्य आह्वानं कृत्वा संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः संकल्पस्य अवहेलनां कृत्वा गाजा-पट्टिकायां सैन्य-आक्रमणं निरन्तरं कृतवान्, यस्याः अन्तर्राष्ट्रीयसमुदायेन निन्दा कृता अस्ति .
प्रतिवेदन/प्रतिक्रिया