समाचारं

विएन्टियाने नववादनस्य अर्धभागः अस्ति [gf]246b[/gf]︱मध्यपूर्वस्य स्थितिः वर्धते तथा च इरान् "प्रतिरोधस्य अक्षस्य" अग्रणीः अस्ति तथा च प्रतिआक्रमणं प्रारभते

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Vientiane मध्ये नववादने सार्धवादने भवता सह विश्वस्य विषये गपशपं कुर्वन्तु।
02:32
मध्यपूर्वस्य तनावपूर्णस्थितेः मध्यं इरान्-देशेन अद्यैव आपत्कालीन-चर्चायै बहुभिः देशैः, संस्थाभिः च निर्मितं "प्रतिरोधस्य अक्षम्" आहूय अद्यतन-आक्रमणानां प्रतिकार-योजनानां विषये चर्चा कृता “प्रतिरोधस्य अक्षः” इति वस्तुतः किम् ? सरलतया वक्तुं शक्यते यत् "प्रतिरोधस्य अक्षः" इरान् तथा केषाञ्चन मध्यपूर्वीयसैनिकानाम् मध्ये बलानां गठबन्धनम् अस्ति क्षेत्र।
इतिहासं पश्यन् "प्रतिरोधस्य अक्षस्य" आदर्शः इराणस्य इस्लामिकक्रान्तिपश्चात् भूराजनीतिकपुनर्निर्माणकालात्, विशेषतः मध्यपूर्वे अमेरिकादेशस्य सैन्यहस्तक्षेपः, इजरायलस्य विस्तारनीतिः च इति ज्ञातुं शक्यते बाह्यदबावः, इरान् सक्रियरूपेण स्वस्य मित्रराष्ट्रसङ्घस्य निर्माणं कर्तुं आरब्धवान् । इरान्-देशात् वित्तपोषणेन लेबनान-देशे हिजबुल-सङ्घस्य उदयेन, इरान्-देशात् समर्थनं प्राप्य हमास-सदृशानां प्यालेस्टिनी-प्रतिरोध-सङ्गठनानां च क्रमेण "प्रतिरोधस्य अक्षः" आकारं गृहीतवान् प्रारम्भिकवैचारिकनिर्गमात् सदस्यताविस्तारः सहकार्यं च, सामरिकलक्ष्याणां विकासः प्रमुखघटनानां प्रभावः च यावत् अस्य इतिहासः जटिलतायाः दीर्घकालीनप्रकृत्या च परिपूर्णा प्रक्रिया अस्ति
मध्यपूर्वस्य वर्तमानस्थितौ "प्रतिरोधस्य अक्षः" किमर्थं विशेषतया महत्त्वपूर्णः इति विषये मुख्यकारणानि निम्नलिखितरूपेण सन्ति ।
सर्वप्रथमं अमेरिका-इरान्-देशयोः सङ्घर्षेण मध्यपूर्वस्य सुरक्षास्थितिः निरन्तरं तनावपूर्णा अभवत् । अस्मिन् सन्दर्भे "प्रतिरोधस्य अक्षस्य" अस्तित्वं क्षेत्रीयैकतां समन्वयं च सुदृढं कर्तुं साहाय्यं करोति । द्वितीयं यत् यथा इजरायल् प्यालेस्टिनी-विषये कठोरतरं वृत्तिम् अङ्गीकुर्वति, समीपस्थदेशान् च निरन्तरं उत्तेजयति, तथैव क्षेत्रे व्यापकं असन्तुष्टिः चिन्ता च उत्पन्ना अतः "प्रतिरोधस्य अक्षस्य" संयुक्तकार्यक्रमाः न केवलं इजरायलस्य सैन्यकार्यक्रमस्य प्रत्यक्षप्रतिक्रियाः, अपितु क्षेत्रीयशान्तिं स्थिरतां च निर्वाहयितुम्, द्वन्द्वानां वर्धनं निवारयितुं च आवश्यकः उपायः अपि अस्ति
परन्तु एतेन अन्तर्राष्ट्रीयसमुदायस्य अपि व्यापकचिन्ता चिन्ता च उत्पन्ना अस्ति । केचन देशाः चिन्तां कुर्वन्ति यत् एतत् गठबन्धनं मध्यपूर्वे तनावान् वर्धयितुं शक्नोति, बृहत्तरपरिमाणस्य संघर्षान् युद्धान् च प्रेरयितुं शक्नोति इति । अस्याः पृष्ठभूमितः ईरानी-सर्वकारेण अपि सावधानं तर्कसंगतं च मनोवृत्तिः दर्शिता अस्ति । तेषां बोधः आसीत् यत् "प्रतिरोधस्य अक्षः" युद्धस्य, संघर्षस्य च अन्वेषणाय न, अपितु क्षेत्रीयदेशानां स्वातन्त्र्यस्य, सार्वभौमत्वस्य, प्रादेशिकस्य अखण्डतायाः च रक्षणार्थं वर्तते
इदं "प्रतिरोधस्य अक्षम्" परामर्शः न केवलं इजरायलस्य प्रति सशक्तप्रतिक्रिया अस्ति, अपितु मध्यपूर्वस्य देशानाम्, संस्थानां च सहकार्यं सुदृढं कृत्वा चुनौतीभिः सह संयुक्तरूपेण सामना कर्तुं महत्त्वपूर्णं प्रकटीकरणं च अस्ति। परन्तु अस्य संकटस्य सम्यक् निवारणं कथं करणीयम्, युद्धस्य, संघर्षस्य च घटनां कथं परिहरितव्यम् इति अद्यापि इराणस्य कृते तीव्रपरीक्षा भविष्यति।
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता
योजना यांग यी
काङ्ग युक्सुआन् द्वारा पाठ/वीडियो निर्माण
पोस्टर डिजाइन वांग यिनयान
सम्पादक गुओ फांगक्सिया
द्वितीय परीक्षण चेन झाओहुई
तृतीय परीक्षण यिन चांगडोंग
प्रतिवेदन/प्रतिक्रिया