समाचारं

३ राज्यपालानाम् "साक्षात्कारं" कृत्वा हैरिस् रनिंग मेट् इत्यस्य पुष्टिं करोति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं सीसीटीवी संवाददातारः अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये सूत्रेभ्यः ज्ञातवन्तः यत् अमेरिकी उपराष्ट्रपतिः हैरिस्, यः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं कृतवान्, सः मिनेसोटा-राज्यस्य गवर्नर् वाल्ज् इत्यस्य रनिंग मेट्-रूपेण चयनं कृतवान्

Walz data map (स्रोतः: वैश्विकसंजालम्)

सीसीटीवी न्यूज इत्यस्य पूर्वसमाचारानाम् अनुसारं हैरिस् ६ अगस्त दिनाङ्के स्थानीयसमये बहुषु प्रमुखेषु "युद्धक्षेत्रेषु राज्येषु" अभियानभ्रमणं आरभ्यत इति निश्चिता अस्ति, प्रथमवारं च स्वस्य चयनितप्रचारप्रतिनिधिना सह उपस्थितः भवितुम् अर्हति अधुना एव अगस्तमासस्य ४ दिनाङ्के हैरिस् इत्यनेन वाशिङ्गटननगरे स्वस्य आधिकारिकनिवासस्थाने त्रीणि अपि सम्भाव्य उपप्रत्याशिनां "साक्षात्कारः" कृतः । त्रयः सन्ति : मिनेसोटा-राज्यस्य गवर्नर् टिम वाल्ज्, एरिजोना-देशस्य अमेरिकी-सीनेटरः मार्क-केलि, पेन्सिल्वेनिया-देशस्य गवर्नर् जोश-शापिरो च । अस्मात् पूर्वं हैरिस् परिवहनसचिवेन पीट् बुटिगेग् इत्यनेन सह अगस्तमासस्य २ दिनाङ्के ९० मिनिट् यावत् मिलितवान्, तथा च केन्टकी-राज्यपालः एण्डी बेशियरः, इलिनोय-राज्यपालः जे रोबर्ट् प्रिट्जकरः इत्यादिभिः सम्भाव्यप्रत्याशिभिः सह ऑनलाइन-मेलनं कृतवान्

सीसीटीवी न्यूज इत्यनेन ज्ञापितं यत् फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​पूर्वं शापिरो, केली च लोकप्रियौ अभ्यर्थिनः इति सूचीकृतौ । रायटर्-पत्रिकायाः ​​अनुसारं रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य पूर्वराष्ट्रपतिस्य च डोनाल्ड ट्रम्पस्य उपरि आक्रमणानां कारणेन वाल्ज् डेमोक्रेटिकपक्षस्य प्रगतिशीलानाम् युवानां मतदातानां च अनुकूलः अस्ति

द पेपर इत्यस्य अनुसारं वाल्ज् नेब्रास्का-नगरस्य निवासी अस्ति सः १७ वर्षे एव नेशनल् गार्ड्-सङ्घस्य सदस्यः अभवत्, २४ वर्षाणि यावत् सेवां च कृतवान् । अत्रान्तरे वाल्ट्ज् महाविद्यालयं सम्पन्नवान् । १९९६ तमे वर्षे वाल्ज् स्वपत्न्याः गृहराज्यं मिनेसोटा-नगरं प्रत्यागत्य २००४ तमे वर्षे डेमोक्रेट्-जॉन् केरी-इत्यस्य स्थानीय-अभियानस्य सदस्यः अभवत् । २००६ तमे वर्षे वाल्ज् रिपब्लिकन्-पक्षस्य गिल् गुट्क्नेच्ट्-पक्षं पराजितवान्, ततः सः प्रतिनिधिसभायाः सदस्यत्वेन सफलतया निर्वाचितः ।

वाल्ज् १२ वर्षाणि यावत् प्रतिनिधिसभायां कार्यं कृतवान्, तस्मिन् काले सः कृषिसमित्याम्, सशस्त्रसेवासमित्याम्, भूतपूर्वसैनिककार्यसमित्याम् च कार्यं कृतवान्, सम्पर्कस्य एकं निश्चितं जालं च सञ्चितवान् २०१८ तमस्य वर्षस्य नवम्बरमासे वाल्ज् रिपब्लिकन्-पक्षस्य उम्मीदवारं जेफ् जॉन्सन्-इत्येतत् पराजय्य मिनेसोटा-राज्यस्य गवर्नर्-रूपेण निर्वाचितः । स्वस्य कार्यकाले सः प्रगतिशीलनीतीः कार्यान्वितवान्, यथा परिसरे निःशुल्कमध्याह्नभोजनकार्यक्रमस्य प्रचारः, महिलानां प्रजननाधिकारस्य रक्षणं, मध्यमवर्गस्य करस्य कटौती, २०४० तमे वर्षे स्वच्छशक्तिं प्राप्तुं प्रयत्नः च

हैरिस् कैलिफोर्निया-देशस्य अस्ति, ग्राम्यक्षेत्रेषु मध्यपश्चिमे च तस्य प्रभावः न्यूनः अस्ति । केचन विश्लेषकाः मन्यन्ते यत् तस्याः मध्यपश्चिमराज्येषु अथवा "सूर्यमेखला" राज्येषु प्रभावयुक्तस्य रनिंग मेट् इत्यस्य तत्काल आवश्यकता अस्ति । रिपब्लिकन् श्कोल्टेन् इत्यनेन उक्तं यत् डेमोक्रेट्-दलस्य "ग्रामीणमतदातृषु पुनः ध्यानं दातव्यम्" तथा च वाल्ज् तेषु क्षेत्रेषु हैरिस् इत्यस्य हानिकारकं प्रतिपूर्तिं कर्तुं साहाय्यं कर्तुं शक्नोति। पत्रे उक्तं यत् वाल्ज् मध्यपश्चिमराज्येषु श्वेतवर्णीयश्रमिकवर्गस्य जनानां समर्थनं प्राप्तुं डेमोक्रेटिकपक्षस्य साहाय्यं करिष्यति इति अपि मतम् अस्ति।

जिमु न्यूज व्यापक सीसीटीवी समाचार, द पेपर न्यूज

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया