समाचारं

लाओस्-देशस्य नूतन-पीढीयाः चीनी-जनाः पु'एर्-नगरे अध्ययनं कुर्वन्ति, चीनीय-संस्कृतेः अनुभवं च कुर्वन्ति

2024-08-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, पु'एर्, अगस्त ६ (हुआङ्ग ज़िंग्होङ्ग) ६ दिनाङ्के लाओस्देशे चीनीयजनानाम् नूतनपीढीयाः कृते २०२४ तमे वर्षे "पु'एर्-नगरे अध्ययनयात्रा" इति कार्यक्रमः आरब्धः । लाओसदेशस्य नामथाप्रान्तस्य फोङ्गसालीप्रान्तस्य च ३९ नवीनपीढयः चीनीयसंस्कृतेः आकर्षणं अनुभवितुं युन्नानप्रान्तस्य पु'एर्-नगरे चतुर्दिवसीयं आदानप्रदानं अध्ययनं च करिष्यन्ति।
चीनदेशस्य दक्षिणपश्चिमसीमायां स्थितं पु'एर्-नगरं "त्रयं देशं सम्बध्दयति एकं नगरम्" अस्ति, लाओस्-वियतनाम-म्यान्मार-देशयोः सह पर्वतैः, नद्यैः च सम्बद्धम् अस्ति
चित्रे लाओस्-देशस्य चीनी-देशस्य नूतन-पीढी चीन-लाओस्-लोक-आर्थिक-व्यापार-सांस्कृतिक-आदान-प्रदान-केन्द्रस्य भ्रमणं कुर्वती दृश्यते ।Huang Xinghong द्वारा फोटो
तस्मिन् दिने प्रक्षेपणसमारोहः पु'एर्-नगरस्य सिमाओ-मण्डले चीन-लाओस्-गैरसरकारी-आर्थिक-व्यापार-सांस्कृतिक-आदान-प्रदान-केन्द्रे अभवत् पु'एर् नगरपालिकाजनसर्वकारस्य विदेशीयचीनीकार्यालयस्य निदेशकः लुओ हैयिंग् इत्यनेन प्रारम्भसमारोहे परिचयः कृतः यत् पु'एर्-नगरे सर्वे आकर्षकं प्राकृतिकं दृश्यं द्रष्टुं, गहनं सांस्कृतिकविरासतां अनुभवितुं, प्राचीनचाय-समारोहस्य अन्वेषणं च कर्तुं शक्नुवन्ति . आशास्ति यत् लाओस्-देशस्य चीनीयजनानाम् नूतना पीढी अध्ययन-भ्रमणस्य समये स्वहृदयेन सह अनुभवं करिष्यति, शिक्षयिष्यति, वर्धयिष्यति च, चीनीय-संस्कृतेः इतिहासस्य च गहनतया अवगमनं प्राप्स्यति, निरन्तरं स्वं समृद्धं करिष्यति, मैत्रीपूर्ण-आदान-प्रदानस्य, सामान्यस्य च प्रचारार्थं योगदानं करिष्यति | चीन-लाओस्-देशयोः मध्ये विकासः ।
चीन-लाओस् लोक-आर्थिक-व्यापार-सांस्कृतिक-आदान-प्रदान-केन्द्रे लाओस-चीनी-देशस्य नूतना पीढी चीनस्य उत्तम-पारम्परिक-संस्कृतेः विषये व्याख्यानानि श्रुत्वा ताङ्ग-काव्यं, गीत-काव्यं, अन्यं ज्ञानं च ज्ञातवती
"मम बाल्यकालात् एव ताङ्ग-काव्यं गीतस्य गीतं च बहु रोचते। यदा अहं पु'एर्-नगरे आसम्, तदा अहं "मे आई लाइव् लॉन्गर" इति गीतं श्रुत्वा सु शी-गीतस्य गीतं विशेषतया सुन्दरं इति अनुभूतवान्, यः १७ वर्षीयः अस्ति -वर्षीयः चीनीययुवकः नान्टा-प्रान्तस्य, अवदत् यत् अस्मिन् यात्रायां सा चित्राणि, भिडियो च गृह्णाति स्म , गृहं प्रत्यागत्य भवन्तः यत् पश्यन्ति, शृण्वन्ति च तत् स्वबन्धुभिः मित्रैः च सह साझां करिष्यति।
चित्रे पु'एर् म्युनिसिपल मिडिलस्कूल फ़ॉर् नेशनलिटीस् इत्यस्य छात्राः लाओस-चीनी-किशोराणां कृते सुलेख-शिक्षणं कुर्वन्तः दृश्यन्ते ।Huang Xinghong द्वारा फोटो
पु'एर् म्युनिसिपल मिडिल स्कूल् फ़ॉर् नेशनलिटीस् इत्यत्र लाओस-चीनी-देशस्य नूतना पीढी सुलेखं चित्रकला च शिक्षितवती, विद्यालयस्य छात्रैः सह मैत्रीपूर्णानि बास्केटबॉल-क्रीडां कृतवती, एकत्र हस्तेन हस्तेन गीतानि च वादयति स्म
"चीनीसंस्कृतिः विस्तृता गहना च अस्ति, सुलेखः च विशेषतया रोचकः अस्ति।" सा अवदत् यत् सा बहुवर्षपूर्वं पु'एर्-नगरं गता आसीत् यदा अस्मिन् समये सा स्वस्य पुरातनस्थानं प्रत्यागतवती तदा सा अवाप्तवती यत् पु'एर्-नगरस्य परिवहनं अधिकं सुलभं भवति, नगरं च अधिकं समृद्धम् अस्ति
नान्ताप्रान्तस्य १८ वर्षीयः चीनीययुवकः फुकाङ्गः पुएर् राष्ट्रियमध्यविद्यालये द्विजछात्रौ झोउ शुआङ्गसी, झोउ शुआङ्गटिङ्ग् च मिलितवान् । "ते सम्यक् समानाः दृश्यन्ते। ते मां ब्रशं धारयितुं सुलेखं लिखितुं च शिक्षयन्ति स्म। अधुना वयं सुहृदः अस्मत्, परस्परं सम्पर्कसूचना च त्यक्तवन्तः। भविष्ये वयं बहुधा संवादं करिष्यामः।
चित्रे फुकाङ्गः (मध्यभागे) पु'एर् राष्ट्रियमध्यविद्यालयस्य छात्रैः झोउ शुआङ्गसी (दक्षिणे) झोउ शुआङ्गटिङ्ग् (वामभागे) च सह समूहचित्रं गृह्णाति इति दृश्यते ।Huang Xinghong द्वारा फोटो
आयोजनस्य कालखण्डे लाओस-चीनीजनानाम् नवीनपीढी चाय-संस्कृतेः अध्ययनार्थं पु'एर्-नगरस्य सिमाओ-मण्डलस्य तथा निङ्ग'र्-हानी-यी स्वायत्त-मण्डलस्य च भ्रमणं करिष्यति, पु'एर्-नगरस्य संग्रहालयस्य च भ्रमणं करिष्यति
अस्य आयोजनस्य मेजबानी पुएर् नगरपालिकाजनसर्वकारस्य विदेशीयचीनीकार्यालयेन कृता आसीत्, यस्य उद्देश्यं चीनस्य उत्तमपारम्परिकसंस्कृतेः प्रचारः चीन-लाओस-योः मध्ये आदान-प्रदानं सहकार्यं च प्रवर्धयितुं च आसीत् (उपरि)
प्रतिवेदन/प्रतिक्रिया