समाचारं

उदारकलानां छात्रः एकं कारं निर्माति, टेस्ला इत्यस्य आव्हानार्थं १.३ अर्बं धनं संग्रहयति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



ट्रकाणां विद्युत्करणं यात्रीकारानाम् विद्युत्करणानन्तरं “द्वितीयः भोजः” अस्ति । वान जुन् इत्यस्य मतं यत् चीनस्य नूतनाः ऊर्जाभारयुक्ताः ट्रकाः विश्वस्य कृते निर्मातव्याः।

पाठ|वाङ्ग वेंटोङ्ग

सम्पादक!मा जियिंग

शीर्षक चित्र स्रोतःसाक्षात्कारकर्ता

"अष्टादशवर्षं मृत्युः, द्वौ जीवनौ च, डीपवे इत्यनेन स्वस्य संस्थापकं मुख्यकार्यकारी च वान जुन् इत्यस्मै एतत् उक्तम्।

वाणिज्यिकवाहनवित्तीयसेवाकम्पनीं Shiqiao Financial Leasing (China) Co., Ltd.(अतः परं "Shiqiao" इति उच्यते) इत्यस्य स्थापनायाः ८ वर्षाणाम् अनन्तरं २०२० तमस्य वर्षस्य दिसम्बरमासे वानजुन् इत्यनेन नवीन ऊर्जा स्मार्ट हेवी इत्यस्मिन् पुनः स्वस्य व्यवसायस्य आरम्भं कर्तुं चयनं कृतम् ट्रक-उद्योगः, बैडु-शिकियाओ-दीपवे-इत्यनेन सह मिलित्वा स्थापितः ।

वान जुन् इत्यस्य परितः प्रायः सर्वे तस्य द्वितीयव्यापारस्य आरम्भस्य विरोधं कृतवन्तः, तस्य विफलता नियतम् इति चिन्तयन् । "अन्ये किमर्थम् एतत् अवसरं न पश्यन्ति, परन्तु भवन्तः पश्यन्ति?" १९९४ तमे वर्षे वान जुन् चीनस्य रेन्मिन् विश्वविद्यालयात् अर्थशास्त्रे स्नातकपदवीं प्राप्तवान्, अनन्तरं चाइना यूरोप् अन्तर्राष्ट्रीयव्यापारविद्यालयं गत्वा २०१२ तमे वर्षे सः शिकियाओ इति संस्थां स्थापितवान्, यत् वाहनवित्तक्षेत्रे केन्द्रितम् अस्ति

परन्तु वान्जुन् इत्यस्य मतं यत् विशालः घरेलुबाजारः, सम्पूर्णा आपूर्तिशृङ्खला, अभियंतानां सशक्तः दलः, वर्षेभ्यः ट्रक-उद्योगस्य विषये वाञ्जुनस्य अवगमनं च स्वस्य व्यवसायस्य आरम्भस्य आत्मविश्वासः अस्ति

सूचोव सिक्योरिटीज इत्यस्य शोधप्रतिवेदनानुसारं २०२३ तमे वर्षे नूतन ऊर्जाभारवाहनानां घरेलुविक्रयः ३४,००० यूनिट् यावत् भविष्यति, वर्षे वर्षे ३६% वृद्धिः, प्रवेशस्य दरः ५.६% यावत् वर्धते अल्पदूरस्य मध्यमदूरस्य च परिवहनस्य अतिरिक्तं दीर्घदूरस्य ट्रंकपरिवहनस्य अपि अधिकानि सफलतानि अपेक्षितानि सन्ति ।

एतावता डीपवे शेन्झेन् इत्यनेन किमिङ्ग् वेञ्चर् पार्टनर्स्, वेइकियाओ कैपिटल, सॉफ्टबैङ्क् चाइना कैपिटल इत्येतयोः वित्तपोषणस्य त्रयः दौराः प्राप्ताः, यत्र सञ्चितराशिः १.३ अरब युआन् इत्यस्मात् अधिका अस्ति



२०२३ तमस्य वर्षस्य मे-मासस्य ३१ दिनाङ्के डीपवे इत्यनेन शेन्झेन्-नगरे विद्युत्-ट्रैक्टर्-इत्यस्य प्रथमं सामूहिक-उत्पादन-वितरणं कृतम् ।नवीन ऊर्जा स्मार्ट हेवी ट्रकस्य सामूहिक उत्पादनं प्राप्तुं प्रथमं नूतनं बलं भवन्तु;

एषा गतिः द्रुतगतिः नास्ति। वान्जुन् इत्यनेन विश्लेषितं यत् नूतन ऊर्जा स्मार्ट हेवी ट्रक उद्योगस्य प्रकोपाय आपूर्तिशृङ्खलायाः अधिका परिपक्वता आवश्यकी अस्ति। सम्पूर्णं वाहनम् परीक्षणात्, उत्पादनात् अन्तिमनिरीक्षणपर्यन्तं जटिलप्रक्रियायाः माध्यमेन गच्छति, वितरणस्य गतिः अपि नियन्त्रयितुं आवश्यकम् अस्ति ।

सम्प्रति DeepWay इत्यस्य शेन्झेन्-नगरे केवलं एकं भारी-कर्तव्य-ट्रक-माडलम् अस्ति, तस्य मासिकं वितरणं च प्रायः ३०० यूनिट्-मध्ये नियन्त्रितम् अस्ति ।

एकः “अयुक्तः” उत्पादप्रबन्धकः

वान जुन् इत्यस्य कृते द्वितीयवारं व्यवसायस्य आरम्भः उदारकलाछात्रात् उत्पादप्रबन्धकपर्यन्तं संक्रमणम् आसीत् ।

२०२० तमे वर्षे चीन-वाहन-विक्रेता-सङ्घस्य वाणिज्यिक-वाहन-व्यावसायिक-समित्या प्रदत्त-आँकडानां अनुसारं राष्ट्रव्यापीरूपेण वाणिज्यिक-वाहन-वित्तस्य वित्तपोषण-परिमाणः ५५० अरब-युआन्-अधिकः अभवत्, यत् वर्षे वर्षे ३३% अधिकं वृद्धिः अभवत् तस्मिन् वर्षे शिकियाओ इत्यस्य वार्षिकनिवेशपुञ्जी ३२.६ अरब युआन् आसीत्, यत् OEMs इत्यस्य समर्थनं विना वाणिज्यिकवाहनवित्तकम्पनीषु पूंजीनिवेशस्य बृहत्तमः राशिः आसीत् वान जुन् चिन्तयति, नूतनः व्यापारवृद्धिबिन्दुः कुत्र अस्ति?

तस्मिन् एव काले शिकियाओ-बैडु-योः सहकार्यं भ्रष्टं दृश्यते ।

बैडु-शिकियाओ-योः सहकार्यं २०१८ तमे वर्षात् आरभ्य ज्ञातुं शक्यते । बैडु व्यावसायिकवाहनपरिदृश्येषु स्वायत्तवाहनचालनप्रौद्योगिकीम् कार्यान्वितुं प्रयतते तथा च शिकियाओनगरे सामरिकनिवेशं कृतवान् अस्ति।

तस्मिन् समये तेषां अन्वेषणं कृतं दिशा आसीत् यत् स्वायत्तवाहनचालनसमाधानं विकसितुं परिपक्वैः OEM-कम्पनीभिः सह सहकार्यं करणीयम् ।परन्तु वर्षद्वयाधिकं प्रयासं कृत्वा वान जुन् इत्यनेन ज्ञातं यत् एषः मार्गः केवलं कार्यं न करोति इति ।

वान जुन् इत्यनेन त्रीणि कारणानि विश्लेषितानि - १.

प्रथमं, OEMs तथा स्वायत्तवाहनसमाधानकम्पनीनां लक्ष्याणि पूर्णतया सुसंगतानि न सन्ति, ते च परस्परं "निवारयिष्यन्ति" ।

"स्वायत्तवाहनचालनं OEM इत्यस्य आत्मा अस्ति। सहकार्यस्य समये OEM तस्मात् शिक्षिष्यति, तथा च स्वविचारैः सह अन्ते न भविष्यति इति गारण्टी नास्ति। तथापि स्वायत्तवाहनचालनसमाधानकम्पनी केवलं एकस्य OEM इत्यस्य सेवां कर्तुं न शक्नोति। पक्षद्वयं भिन्न-भिन्न-स्थानेषु तिष्ठति, सम्पूर्णतया एकस्मिन् पृष्ठे न भवितुम् अर्हति ।”

द्वितीयं, तकनीकीदृष्ट्या विद्यमानमाडलयोः स्वायत्तवाहनचालनस्य पुनः समायोजनस्य व्ययः अत्यधिकः भवति । "प्रत्येकं परिपक्वं वाहनप्रतिरूपं दशकशः विकासं गतं, यथा भवननिर्माणम्। मूलतः कार्यालयभवनं भवितुं योजना आसीत्, परन्तु अधुना आवासीयभवने परिणतुं योजना अस्ति। सर्वाणि जलनिकासी, विन्यासः, वायुप्रवाहः च भवितुमर्हति पुनः योजनाकृतः, तस्य व्ययः अपि अतीव अधिकः भवति ।”

तृतीयम्, OEMs ईंधनवाहनेषु स्वायत्तवाहनप्रौद्योगिक्याः स्थापनां कुर्वन्ति । "विद्युत्वाहनानां शक्तिशालिनः डिजिटलसंकेताः नियन्त्रणक्षमता च स्वाभाविकतया स्वायत्तवाहनचालनस्य अधिकं समर्थनं प्रदाति।"

दिशायाः पुष्टिं कृत्वा वान्जुन्, बैडु च बीजिंगनगरे प्रथमं घरेलुभारवाहकनिर्माणबलं डीपवे इत्यस्य स्थापनायै नूतनसहकार्यस्य अभिप्रायं प्राप्तवन्तौ बैडु मुख्यतया प्रौद्योगिक्यां निवेशं करोति, तस्य भागस्य प्रायः ४९% भागः अस्ति । नूतनकम्पन्योः अध्यक्षत्वेन वान जुन् न केवलं प्रायः अभियंतानां दलस्य अनुसरणं पटले परीक्षणं च करोति, अपितु सः यत् धनं उपयोक्तुं शक्नोति तत् सर्वं नूतनकम्पनीयां निवेशयति

अन्येभ्यः परिपक्वेभ्यः OEMभ्यः भिन्नं DeepWay इत्यस्य गहनचिन्तनं विद्युत् चालनस्य प्रथमसिद्धान्ते आधारितं अग्रे डिजाइनं प्रति निर्भरं भवति ।“एनआईओ-संस्थायाः २०१८ तमे वर्षे ईएस८-इत्यस्य विमोचनानन्तरं केवलं सप्त-अष्ट-वर्षेषु नूतन-ऊर्जा-यात्री-वाहनानां प्रवेश-दरः ५% तः न्यूनात् प्रायः ४०% यावत् वर्धितः न सम्भवति।शीघ्रवृद्धिदरः" इति वान जुन् अवदत्।

प्रथमवारं व्यवसायस्य आरम्भस्य तुलने पुनः व्यवसायस्य आरम्भस्य आव्हानं उत्पादसंशोधनविकासयोः निरन्तरवृद्धौ, विपण्यवायुदिशायाः निर्णये च निहितम् अस्ति प्रथमं वान्जुन् इत्यनेन योग्यं व्यक्तिं अन्वेष्टव्यम्।

"लाओ तानः (दीपवे इत्यस्य मुख्यः अभियंता तान चाङ्ग्यु) सानी हेवी ट्रकतः आगतः, तथा च तियानमहोदयः (दीपवे इत्यस्य सीटीओ तियान शान्) मूलतः बैडु वाणिज्यिकवाहनस्य स्वायत्तवाहनचालनस्य प्रभारी व्यक्तिः आसीत्। तेषां आधारेण वयं कार्यं करिष्यामः together to find out People, एषः क्रीडा शनैः शनैः निर्मितः अस्ति" इति वान जुन् अवदत्।

तस्य मतेन उदारकलाछात्राणां उत्पादप्रबन्धकरूपेण कार्यं कुर्वन् अपि लाभाः सन्ति अर्थात् ते उपयोक्तुः दृष्ट्या "अयुक्ताः" भवितुम् अर्हन्ति"कदाचित् अहं तान् वदामि, अहम् एतत् इच्छामि, भवन्तः च गत्वा मम कृते मार्गं अन्विष्यन्ति। अहं सर्वेभ्यः तत् निर्मातुं बाध्यं करोमि।"

"जालेषु पदानि" अपि अनिवार्यम् ।



यथा, वायुप्रतिरोधं न्यूनीकर्तुं, प्रौद्योगिक्याः भावः वर्धयितुं, द्वारं बन्दं कर्तुं च सुलभं कर्तुं DeepWay इत्यस्य प्रथमपीढीयाः कारद्वारं विद्युत्द्वारसमाधानं स्वीकुर्वति, यत् लघुप्रेसेन उद्घाटयितुं शक्यते परन्तु एतत् डिजाइनं बहु "शिकायतां" आकर्षितवान् ।

कारणं यत् यद्यपि विद्युत्द्वाराणि सुविधाजनकाः सन्ति तथापि रसद-परिवहन-उद्योगस्य कृते यत्र अर्थव्यवस्था सर्वोपरि वर्तते, तत्र विद्युत्द्वारसमाधानस्य व्ययः तुल्यकालिकरूपेण अधिकः भवति

"एषः एकः विशिष्टः स्वकेन्द्रितः डिजाइनः अस्ति। द्वारं पिधाय सुगमतायाः तुलने बहवः ट्रकचालकाः द्वारं हस्तचलितरूपेण पिधाय ठोसभावनाम् एव प्राधान्यं ददति। तत्सह, ते वास्तविकसञ्चालनस्य वृद्धेः न्यूनतायाः वा विषये अपि अधिकं ध्यानं ददति मूल्यम्।" वान जुन् चिन्तितवान्।

वान जुन् इत्यस्य मतं यत्,"जालेषु पदानि स्थापयितुं" प्रक्रिया अपि निरन्तरं उत्पादपुनरावृत्तेः प्रक्रिया अस्ति ।सः परिचयितवान् यत् भिन्न-भिन्न-परिदृश्यानां, भिन्न-भिन्न-जनसमूहानां च आवश्यकतानां उत्तम-अवगमनस्य आधारेण, प्रायः प्रतिमासं प्रतिरूपेषु लघु-पुनरावृत्तयः भविष्यन्ति |.

आपूर्तिशृङ्खलायाः निर्माणम् : द्यूतं ग्रहणम्

"उद्यमिणः एकान्ततां सहितुं, एकान्ततां सहितुं, एकान्ततां च कुशलाः भवेयुः। परन्तु एकान्ततायाः अर्थः न भवति यत् यदा व्यापारः गतिरोधः भवति तदा चिन्तानिवारणस्य वाञ्जुनस्य मार्गः अस्ति यत् सः केचन लघुकार्यं कर्तुं शक्नोति यत् सः साधयितुं शक्नोति: यथा विक्रयस्य वार्तायां सहायतां कर्तुं, अथवा सहकार्यमूल्यस्य विषये आपूर्तिकर्ताना सह वार्तालापः, यद्यपि व्ययः केवलं एकेन पैसा न्यूनीकृतः भवति, तस्य सिद्धेः भावः दातुं शक्नोति

सामूहिकं उत्पादनं प्राप्तुं वान जुन् तस्य दलेन सह यत् बृहत्तमं कठिनतां पारयितुं आवश्यकं तत् आपूर्तिशृङ्खलायाः स्थापना अस्ति ।

"आपूर्तिकर्ताः अस्माकं प्राणाः सन्ति। कठिनतमसमये यदि वयं आन्तरिकरूपेण मेखलाः कठिनं कुर्मः अपि अस्माकं आपूर्तिकर्ताभ्यः भुक्तिः सुनिश्चिता कर्तव्या" इति वान जुन् अवदत्।

प्रथमं अग्रे डिजाइनस्य विद्युत् चालनस्य च सिद्धान्तस्य आधारेण DeepWay इत्यस्य सर्वाधिकं विशिष्टं नवीनं केन्द्रीयं एकीकृतं चालनं वितरितविद्युत् चालनसेतुना प्रतिस्थापयितुं भवति पूर्वः उत्तरसंरचने अनुदैर्ध्यक्षं समाप्तं करोति तथा च संचरणशृङ्खलां लघु करोति, येन प्रभावीरूपेण ऊर्जायाः उपभोगः न्यूनीकरोति तथा च चालनदक्षतायां सुधारः भवतिचीनदेशे विद्युत्वाहनानां मध्ये एतत् प्रथमवारं प्राप्तम् अस्ति ।

वितरितविद्युत्ड्राइव-अक्षस्य उपयुक्तं आपूर्तिकर्तां अन्वेष्टुं डीपवे इत्यनेन चतुर्भिः पञ्चभिः कम्पनीभिः सह संवादः कृतः, परन्तु अधिकांशकम्पनयः प्रतीक्षन्ते, संकोचयन्ति च तकनीकी-व्यापारदलयोः मध्ये बहुवारं वार्तायां कृत्वा केवलं सुझोउ ग्रीन कण्ट्रोल् ट्रांसमिशन टेक्नोलॉजी कम्पनी लिमिटेड् (अतः परं "सुझौ ग्रीन कण्ट्रोल्" इति उच्यते), यः अपि एकः स्टार्ट-अप कम्पनी अस्ति, डीपवे इत्यस्याः दिशां ज्ञातवान्

“तदा वयं द्वौ अपि महत् जोखिमं स्वीकृतवन्तौ अन्ततः वयं स्टार्टअप कम्पनी आस्मः, अस्माकं बहु धनं नासीत् ।प्रेम सर्वाणि कष्टानि अतितर्तुं शक्नोति अतः वयं द्यूतं गृहीत्वा तदर्थं गन्तुं निश्चयं कृतवन्तः।"वान जुन् उक्तवान्। सफलसहकार्यस्य अनन्तरं डीपवे इत्यनेन सुझोउ ग्रीन कण्ट्रोल् इत्यस्य कृते गहनं मार्केट् प्रभावं विश्वसनीयतां च आनयत्। अधुना सुझोउ ग्रीन कण्ट्रोल् इत्यस्य इलेक्ट्रिक् ड्राइव् एक्सल् अधिकांशस्य नवीनस्य ट्रक निर्माणबलानाम् प्रथमः विकल्पः अभवत्। एषः एकः विशिष्टः परस्परं संवादः अस्ति। ए सिद्धिप्रकरणम् ।

यदा बैटरी आपूर्तिकर्तानां चयनस्य विषयः आगच्छति तदा DeepWay इत्यनेन CATL इति चयनं कृतम् अस्ति । संचारस्य अनेकपरिक्रमणानन्तरं CATL इत्यनेन स्वतन्त्रतया लघुभारयुक्तं विद्युत्ट्रकबैटरीपैक् विकसितम्, यस्य भारः न्यूनः विद्युत्-उपभोगः च आसीत् । सहकार्यस्य समाप्तेः अनन्तरं वान जुन् अपि डीपवे इत्यस्य शेन्झेन् ट्रैक्टरं चालितवान्, CATL इत्यस्य वरिष्ठकार्यकारीं च द्वौ दौरौ नीतवान् ।

तदतिरिक्तं DeepWay इत्यस्य ऊर्जासमाधानं चार्जिंग् तथा बैटरी-अदला-बदली अस्ति ।

DeepWay इत्यस्य प्रथमः ग्राहकः अपि CATL इत्यस्य वाहकः अस्ति । वान जुन् मजाकं कृतवान्,प्रथमं ग्राहकस्य "तोपचारा" इति मानसिकता आसीत्, एकस्मिन् समये २० डीपवे ट्रैक्टर् क्रीतवन्, परन्तु अप्रत्याशितरूपेण, अतिरिक्तं लाभं प्राप्तवान्

अर्थशास्त्रं उदाहरणरूपेण गृह्यताम्। डीपवे गहनदिशायाः ट्रैक्टरः ४९ टनस्य पूर्णभारस्य अधीनं ३०० किलोमीटर् यावत् क्रूजिंग्-परिधिं प्राप्तुं शक्नोति, तथा च १०० किलोमीटर् यावत् पूर्णतया भारितस्य वाहनस्य व्यापकपरिदृश्यस्य औसतशक्ति-उपभोगः १५० किलोवाट्-घण्टापर्यन्तं न्यूनीभवति वान्जुन् इत्यस्य गणनानुसारं डीपवे गभीरस्य ट्रैक्टरस्य पञ्चवर्षीयः टीसीओ (स्वामित्वस्य कुलव्ययः) तेलस्य ट्रकस्य अपेक्षया २०% तः ३०% यावत् न्यूनः भवति



वान्जुन् इत्यस्य मतेन ट्रकस्य मूलभूतं कार्यं स्थायित्वं चालकानां धनस्य रक्षणाय च सहायता भवति । अतः "अल्प ऊर्जा-उपभोगः एव वयं यत् किमपि कुर्मः तस्य आधारः अस्ति । डीपवे इत्यस्य गहनं विश्वासः अस्ति यत् अद्यत्वे अपि डीपवे इत्यस्य 'जीवितुं' शक्यते इति कारणम् अस्तिमूलकारणं अस्ति यत् वयं ऊर्जा-उपभोगे निकटतया केन्द्रीकृताः स्मः ।

उपरि उल्लिखितानां द्वारहस्तकानां अतिरिक्तं यत् वायुप्रतिरोधं न्यूनीकरोति, डीपवे प्रत्येकं उत्पादितस्य कारस्य कृते कतिपयानि शतानि पौण्ड् एल्युमिनियमम् अपि क्रीणाति एतेन व्ययः वर्धते इति वान जुन् न अङ्गीकुर्वति, परन्तु ग्राहकानाम् कृते एतत् सहायकं भविष्यति। "यतो हि मालवाहनस्य भुक्तिः टनद्वारा भवति, यदि वाहनस्य शरीरं ५०० किलोग्रामं लघुतरं भवति तर्हि ५०० किलोग्रामं अधिकं मालवाहनं कर्तुं शक्नोति, अतः ग्राहकाः लघुसामग्रीणां उपयोगाय दातुं इच्छन्ति।

अन्यः "भोजः" ।

DeepWay’s Series A निवेशसंस्थायाः Qiming Venture Partners इत्यस्य अनुसारं ट्रकानाम् विद्युत्करणं यात्रीकारानाम् विद्युत्करणानन्तरं “द्वितीयः भोजः” अस्ति, अतः तत् त्यक्तुं न शक्यते

परन्तु वास्तविकप्रगतेः न्याय्यम् अस्य उत्सवस्य आगमनं रात्रौ एव न अभवत् ।

२०१६ तमे वर्षे टेस्ला इत्यनेन शुद्धविद्युत्ट्रकसेमी इत्यस्य अवधारणा प्रस्ताविता, यस्याः अनावरणं २०१७ तमस्य वर्षस्य नवम्बरमासे पत्रकारसम्मेलने अभवत् । परन्तु सेमी इत्यस्य अनन्तरं सामूहिकनिर्माणे विवर्ताः, मोडाः च आसन् ।

वान जुन् इत्यस्य मतं यत् सेमी इत्यस्य बृहत्प्रमाणेन सामूहिकं उत्पादनं प्राप्तुं असफलता विद्युत्करणप्रौद्योगिक्याः एव समस्यायाः कारणेन न भवति, अपितु टेस्ला इत्यस्य पूर्वयात्रीकारस्य अनुभवः वाणिज्यिकवाहनैः सह पूर्णतया सङ्गतः नास्ति इति अतः अधिकं महत्त्वपूर्णं कारणं यत् अमेरिकादेशे वाणिज्यिकवाहनआपूर्तिशृङ्खला अतीव दुर्बलः अस्ति, तस्याः बृहत्प्रमाणेन सामूहिकनिर्माणं वितरणं च समर्थयितुं न शक्नोति

हाइड्रोजन ऊर्जायाः विद्युत्करणस्य च द्वयोः तकनीकीमार्गयोः मध्ये कथं चयनं कर्तव्यम् इति अपि एकः प्रश्नः अस्ति यस्य विषये किमिंग् वेञ्चर् पार्टनर्स् चिन्तयति।

वान जुनस्य व्याख्या अस्ति यत् डीपवे हाइड्रोजनस्य विद्युत् च, प्रथमं विद्युत् ततः हाइड्रोजनस्य कृते एकस्मिन् मञ्चे गभीररूपेण आश्रितः अस्ति, तथा च शक्तिः हाइड्रोजन ऊर्जा प्रौद्योगिकी भण्डारं परिवर्तयितुं स्पष्टः मार्गः अस्ति, परन्तु सः मन्यते यत् ट्रकविद्युत्करणस्य विकासः द्वयोः मध्ये अधिकः भविष्यति वर्षत्रयं ।

अन्ते द्वयोः पक्षयोः सहमतिः अभवत् यत् जलवायुशक्तिः भविष्ये दीर्घदूरपर्यन्तं ट्रंकपरिवहनस्य महत्त्वपूर्णं चालकशक्तिः भवितुम् अर्हति, परन्तु जलवायुशक्तिः व्यावसायिकीकरणात् पूर्वं न्यूनातिन्यूनं त्रयः पञ्च वर्षाणि अद्यापि अवशिष्टानि सन्ति

२०२२ तमस्य वर्षस्य जुलैमासे वर्षद्वयात् न्यूनकालपूर्वं स्थापितायाः डीपवे-संस्थायाः किमिंग्-वेञ्चर्-पार्टनर्-संस्थायाः कृते सीरीज-ए-वित्तपोषणं ४६ कोटि-युआन्-रूप्यकाणि प्राप्तानि ।

वेइकियाओ उद्यमिता समूहः (अतः परं "वेइकियाओ समूहः" इति उच्यते) DeepWay इत्यस्य A+ गोलनिवेशकः अस्ति ।

वान जुन् इत्यनेन व्याख्यातं यत् डीपवे वेइकियाओ समूहस्य उत्पादानाम् गहनतया पूरकः अस्ति। DeepWay इत्यस्य लघुभारं प्राप्तुं Weiqiao Group इत्यनेन उत्पादितस्य एल्युमिनियमस्य उपयोगः आवश्यकः अस्ति । वेइकियाओ समूहस्य अल्पदूरस्य थोकपरिवहनपरिदृश्यं डीपवे इत्यस्मै शेन्झेन्-नगरस्य कृते प्रदर्शनस्य अवसरमपि प्रदाति । तस्मिन् एव काले वेइकियाओ-समूहस्य उच्च-ऊर्जा-उपभोगस्य उच्च-प्रदूषणस्य च भारी-उद्योग-लक्षणानाम् अपि ऊर्जा-बचने, उत्सर्जनस्य न्यूनीकरणे च सहायतार्थं डीपवे-इत्यस्य गहन-हरित-स्मार्ट-परिवहन-प्रणाल्याः आवश्यकता वर्तते

निवेशकानां सम्मुखीभवति सति वान जुन् इत्यस्य वित्तपोषणस्य अनुभवः “Keep promise” इति भवति । सः सर्वैः सम्भाव्यनिवेशकैः सह निकटतया संवादं करिष्यति तथा च पूर्वसम्मतसमयबिन्दुनानुसारं प्रत्येकस्मिन् चरणे प्रगतिः, सफलतां च प्रतिवेदयिष्यति।

एतेन कार्यपद्धत्या वान्जुन् एकादशाधिकनिवेशकानां अनुग्रहं प्राप्तुं शक्नोति तथा च सर्वकारीयनिधिभ्यः समर्थनं अपि प्राप्तवान् ।

वान जुन् स्मरणं कृतवान् यत् यदा डीपवे २०२१ तमे वर्षे शेन्झेन्-नगरे प्रथमं ब्राण्ड्-रणनीति-सम्मेलनं कृतवान् तदा हेफेई-सर्वकारेण तेषां सम्पर्कः कृतः आसीत्, परन्तु सः तावत्पर्यन्तं निवेशं न करिष्यति इति उक्तवान् तथा च केवलं आशास्ति यत् कम्पनी "हेफेइ-नगरे ध्यानं दास्यति" इति तदनन्तरं यदा कदापि व्यावसायिकप्रगतिः भवति तदा वान जुन् हेफेइ-प्रभारी प्रासंगिकं व्यक्तिं वीचैट्-माध्यमेन सूचयिष्यति ।



२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य २२ दिनाङ्के डीपवे शेन्झेन् इत्यनेन अनहुई-प्रान्तस्य हेफेइ-नगरेण सह सहकार्यं कृतम्, फेइक्सी-मण्डले डीपवे-शेन्झेन्-मुख्यालयं, विक्रयनिवासकेन्द्रम् इत्यादीनि स्थापयिष्यति

भविष्ये टेस्ला सेमी इत्यनेन सह सम्भाव्यप्रतिस्पर्धायाः सामना कथं करणीयम्?

वान जुन् इत्यस्य मतं यत् कम्पनी लाभरहितं नास्ति, यतः नवीन ऊर्जाभारवाहनानां स्तरस्य डीपवे शेन्झेन्नगरं शीघ्रं वितरितुं शक्नोति तथा च नवीन ऊर्जाभारवाहकप्रौद्योगिक्यां, आँकडासञ्चयस्य, आपूर्तिशृङ्खलायां, बाजारप्रतिष्ठायां च टेस्ला इत्यस्मात् अधिकं संचयः अस्ति

"यद्यपि एतत् केवलं किञ्चित् लाभः अस्ति तथापि मूल्यं न्यूनं कर्तुं कार्यक्षमतां च उत्तमं कर्तुं उपायान् अन्विष्यामः। बी कृते वाणिज्यिकवाहनानां उपयोक्तारः अतीव तर्कशीलाः सन्ति, ते मिथ्याप्रतिष्ठां न पश्यन्ति, अपितु केवलं वास्तविकपरिणामान् एव पश्यन्ति।