समाचारं

गूगलः एण्टीट्रस्ट् प्रकरणं हारितवान्, उद्योगे नूतनः विजेता भविष्यति वा?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

CCTV News इत्यस्य अनुसारं अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये अमेरिकीसङ्घीयजिल्लान्यायाधीशः अमितमेहता इत्यनेन निर्णयः कृतः यत् गूगलेन ऑनलाइन-सन्धान-बाजारस्य एकाधिकारं कृत्वा कानूनस्य उल्लङ्घनं कृतम् अस्ति एकाधिकार मुकदमा।

२७७ पृष्ठीयनिर्णये मेहता अवदत् यत् - "गूगलः एकाधिकारः अस्ति तथा च तस्य कार्याणि स्वस्य एकाधिकारस्य स्थितिं निर्वाहयितुम् एव निर्मिताः सन्ति" इति न्यायालयस्य निर्णयानुसारं तस्य वितरणसम्झौतेः शेर्मन् अधिनियमस्य धारा १ उल्लङ्घनम् अभवत्

अयं प्रकरणः २०२० तमे वर्षे आरब्धः ।अमेरिकनन्यायविभागेन ५२ राज्यानां न्यायक्षेत्राणां च महान्यायिकैः संयुक्तरूपेण गूगलस्य विरुद्धं मुकदमा कृतः, तेषां आरोपः कृतः यत् सः स्मार्टफोननिर्मातृभ्यः, वायरलेस्-सञ्चालकेभ्यः, एप्पल्, सैमसंग, एटी एण्ड टी, ब्राउजर्-विकासकेभ्यः च कोटि-कोटि-डॉलर्-रूप्यकाणि दत्तवान् मोजिल्ला प्रतिवर्षं कोटि-कोटि-रूप्यकाणां विनिमयरूपेण गूगलं स्वस्य अन्वेषणयन्त्राणां पूर्वनिर्धारितं विकल्पं कृत्वा, बहुषु सन्दर्भेषु, तेषां भागिनानां गूगल-प्रतियोगिभिः सह व्यापारं कर्तुं निषेधः भवति


Google (प्रथमं वित्तीयसूचनाचित्रम्) २.

न्यायाधीशः मेहता इत्यनेन अपि निर्णये दर्शितं यत् गूगलेन केवलं २०२१ तमे वर्षे मोबाईलफोननिर्मातृभ्यः २६.३ अर्ब अमेरिकीडॉलर्-रूप्यकाणि दत्तानि येन ते गूगलं नूतनमोबाइलफोनानां पूर्वनिर्धारितसर्चइञ्जिनरूपेण स्थापयन्ति इति सुनिश्चितं भवति। न्यायालयस्य दस्तावेजेन ज्ञायते यत् गूगलः केवलं २०२२ तमे वर्षे एप्पल् इत्यस्मै २० अरब डॉलरं दास्यति, एप्पल् इत्यस्य वार्षिकसेवाव्यापारस्य राजस्वं ८५ अरब डॉलरं भवति ।

मेहता इत्यनेन निर्णये उक्तं यत्, "परीक्षणसाक्ष्यं गूगलस्य अनन्यवितरणसम्झौतेन यत् एकाधिकारं निर्वाहयति तत् बाध्यतया स्थापयति, यत् गूगलं किमपि सार्थकं प्रतिस्पर्धात्मकं बाधां विना पाठविज्ञापनमूल्यानि वर्धयितुं शक्नोति" इति "अप्रतिबन्धितमूल्यानि वृद्ध्या गूगलस्य महती राजस्ववृद्धिः अभवत् तथा उच्चं अत्यन्तं स्थिरं च परिचालनलाभं स्थापयितुं अनुमन्यते स्म” इति ।

निर्णयस्य विषये गूगलस्य मूलकम्पन्योः अल्फाबेट् इत्यस्य वैश्विककार्याणां अध्यक्षः केन्ट् वाकरः अवदत् यत् गूगलः अस्य निर्णयस्य अपीलं कर्तुं योजनां करोति।

वित्त-अर्थशास्त्रस्य केन्द्रीयविश्वविद्यालयस्य अन्तर्राष्ट्रीय-अर्थशास्त्र-व्यापार-विद्यालयस्य सहायक-प्रोफेसरः झाङ्ग-लोङ्गटियनः चीन-व्यापार-समाचार-पत्रिकायाः ​​साक्षात्कारे अवदत् यत्, "एषः निर्णयः न्यासविरोधी-प्रवर्तनस्य क्षेत्रे एकः मीलपत्थरः अस्ति, तस्य गहनः प्रभावः अपि भवितुम् अर्हति प्रौद्योगिकी-उद्योगस्य व्यापार-प्रथाः, विपण्य-प्रतियोगितायाः च प्रतिमानं।"

अन्तिमेषु वर्षेषु यूरोपीय-अमेरिकन-विश्वास-विरोधी-कानून-प्रवर्तन-संस्थाभिः प्रौद्योगिकी-दिग्गजानां विरुद्धं प्रमुख-मुकदमानां श्रृङ्खला दाखिला: गतवर्षस्य सितम्बर-मासे अमेरिकी-सङ्घीय-व्यापार-आयोगेन (FTC) ई-वाणिज्य-विशालकाय-संस्थायाः अमेजन-संस्थायाः आरोपः कृतः यत् सः ऑनलाइन-विक्रय-विपण्ये अवैधरूपेण एकाधिकारं कृतवान्, तथा च अस्मिन् वर्षे मार्चमासे अमेरिकीन्यायविभागस्य न्यासविरोधिविभागेन पुनः एप्पल् स्मार्टफोनविपण्ये एकाधिकारं कृतवान् । फेसबुकस्य मूलकम्पनी मेटा विज्ञापनविपण्ये स्वस्य प्रबलस्थानस्य दुरुपयोगस्य कथितस्य कारणेन यूरोपीयसङ्घतः प्रथमं दण्डं प्राप्नोति। गूगलस्य विज्ञापनप्रौद्योगिक्याः एकाधिकारः इति आरोपयन् अन्यः प्रकरणः अपि अस्ति, यस्य श्रवणं सेप्टेम्बरमासे भविष्यति।

झाङ्ग लोङ्गटियनः अवदत् यत्, “एतत् निर्णयं दर्शयति यत् अमेरिकीन्यायविभागः संघीयन्यायाधीशः च प्रौद्योगिकीदिग्गजानां एकाधिकारव्यवहारस्य विषये न्यूनसहिष्णुतां प्राप्नुवन्ति, येन अन्यप्रौद्योगिकीदिग्गजानां समीक्षां अभियोजनं च सुदृढं कर्तुं, भविष्याय महत्त्वपूर्णं कानूनीमार्गदर्शनं च प्रदातुं सर्वकारः प्रेरितुं शक्नोति न्यासविरोधी प्रवर्तनम्।”

अन्येषु देशेषु न्यासविरोधी एजेन्सीः अमेरिकादेशस्य उदाहरणम् अनुसृत्य स्वस्य प्रौद्योगिकीदिग्गजानां पर्यवेक्षणं प्रवर्तनं च सुदृढं कर्तुं शक्नुवन्ति इति अपि सः अवदत्।

गूगलस्य केषां दण्डानां सामना भविष्यति ?

इदानीं कार्यवाही द्वितीयचरणं प्रविशति, यत्र न्यायालयः निर्णयं करिष्यति यत् गूगलस्य न्यासविरोधीकायदानानां उल्लङ्घनस्य कृते केषां दण्डानां सामना कर्तव्यः इति। गूगलेन अपीलं करिष्यामि इति उक्तं इति विचार्य अस्य मुकदमेन अन्ततः निराकरणाय बहुकालं यावत् समयः स्यात् इति पूर्वानुमानम्।

चीनराजनीतिविज्ञानविश्वविद्यालयस्य व्यापककानूनाधारितशासनसंस्थायाः सहायकप्रोफेसरः स्नातकोत्तरशिक्षकः च ली लिआङ्गः चाइना बिजनेस न्यूज इत्यनेन सह साक्षात्कारे अवदत् यत् "एकाधिकारविरोधी दण्डाः उपायाः च दण्डः, व्यवहारोपचाराः, संरचनात्मकाः उपायाः च सन्ति .तेषु व्यवहारोपचाराः आवश्यकताः निर्दिशन्ति प्रकरणे सम्बद्धः उद्यमः प्रतियोगितायाः पुनर्स्थापनार्थं प्रवर्धनार्थं च कतिपयानि कार्याणि स्थगयति वा संरचनात्मकराहतस्य विभाजनं भवति यतः उद्यमसंरचनायाः मौलिकपरिवर्तनं भवति intervention is very high. , सामान्यतया न्यूनतया उपयुज्यते ।

झाङ्ग लोङ्गटियन इत्यनेन अपि उक्तं यत्, “गूगलः विविधप्रकारस्य दण्डस्य सामनां कर्तुं शक्नोति, यथा विशालदण्डाः, व्यवहारप्रतिबन्धाः, कम्पनीस्पिन-ऑफ्, अनुबन्धेषु व्यावसायिकसमझौतेषु च समायोजनं, पर्यवेक्षणं लेखापरीक्षां च, उपभोक्तृक्षतिपूर्तिः च, परन्तु अधिकसंभावना दण्डात्मकपरिपाटाः भवितुमर्हन्ति प्रथमद्वयम् ।

निर्णयस्य घोषणायाः अनन्तरं तस्मिन् दिने गूगलस्य मूलकम्पनी अल्फाबेट् इत्यस्य शेयरमूल्यं विस्तारितम्, एकस्मिन् समये ५% अधिकं पतित्वा, अन्ततः ४.६% न्यूनीकृत्य प्रतिशेयरं १६०.६४ डॉलरं यावत् बन्दं जातम्, एप्रिल २५ दिनाङ्कात् परं न्यूनतमं समापनमूल्यं प्राप्तवान्, यत्र ए कुलविपण्यमूल्यं २.०२ खरब डॉलरम् अस्ति ।

अस्मिन् निर्णये माइक्रोसॉफ्ट् इति बृहत्तमः विजेता अस्ति?

न्यायविभागेन अभियोगपत्रे उक्तं यत् गूगलेन अमेरिकी-अनलाईन-अन्वेषण-विपण्यस्य ९०% भागं, मोबाईल-उपकरण-अन्वेषण-विपण्यस्य च ९५% भागं च अन्तिमेषु वर्षेषु कब्जाकृतम् अस्ति, यस्य कारणं बहुधा गूगलस्य अनन्यता-सम्झौतानां, प्रतिस्पर्धा-विरोधि-व्यवहारस्य च कारणम् अस्ति

गूगलस्य एकस्मिन् मूलव्यापारे अस्य निर्णयस्य प्रत्यक्षः प्रभावः इति मन्यते। गतवर्षे गूगलेन अन्वेषणविज्ञापनात् १७५ अब्ज डॉलरं प्राप्तम्, यत् कुलराजस्वस्य ३०७ अरब डॉलरस्य आर्धाधिकम् । तुलने माइक्रोसॉफ्ट-संस्थायाः बिङ्ग्-इत्यस्य अन्वेषणविज्ञापनात् प्रायः १२ अरब-डॉलर्-रूप्यकाणां राजस्वं भवति, तस्य विपण्यभागः ५% तः न्यूनः भवति ।

माइक्रोसॉफ्ट-संस्थायाः मुख्यकार्यकारी सत्या नाडेल्ला अपि न्यायाधीशस्य न्यायाधीशत्वेन साक्ष्यं दत्तवान् । सः अवदत् यत् सः एप्पल् इत्यस्मै प्रतिवर्षं माइक्रोसॉफ्ट-सङ्घस्य मुख्यकार्यकारीरूपेण कार्यं कुर्वन् गूगलं तस्य पूर्वनिर्धारित-अन्वेषण-साझेदारत्वेन त्यक्तुं प्रेरयितुं प्रयतते स्म, परन्तु सफलतां न प्राप्नोत् ।

गैर-सार्वजनिकन्यायालयस्य दस्तावेजानुसारं गूगलः केवलं २०२२ तमे वर्षे एप्पल्-कम्पनीं २० अरब-डॉलर्-रूप्यकाणि दास्यति, यत् एप्पल्-कम्पन्योः ८५ अरब-डॉलर्-रूप्यकाणां वार्षिकसेवाव्यापारस्य बृहत् भागं भवति

नाडेला इत्यनेन अपि उक्तं यत् पूर्वनिर्धारितसमझौतेन गूगलाय प्रदत्तानां अन्वेषणदत्तांशस्य बृहत् परिमाणं कृत्रिमबुद्धिप्रतिमानानाम् प्रशिक्षणे साहाय्यं कर्तुं शक्नोति, येन एआइ विकासदौडस्य गूगलं प्रबलस्थानं प्राप्स्यति।

गूगलस्य पूर्वनीतिनिदेशकः एडम् कोवासेविच् अवदत् यत्, "अद्यतननिर्णये बृहत्तमः विजेता उपभोक्तारः लघुप्रौद्योगिकीकम्पनयः वा न सन्ति, परन्तु माइक्रोसॉफ्ट् इत्यनेन अपि उक्तं यत्, "माइक्रोसॉफ्ट् दशकैः अन्वेषणे न्यूननिवेशं कृतवान्। , परन्तु अद्यतननिर्णयेन न्यायालयानाम् कृते बलात् प्रवेशस्य द्वारं उद्घाट्यते बिङ्ग् इत्यस्य पूर्वनिर्धारितसौदाः” इति ।

अन्वेषणयन्त्रविपण्ये अस्य निर्णयस्य प्रभावस्य विषये वदन् झाङ्ग लोङ्गटियनः अवदत् यत् "किञ्चित् परिवर्तनं भवितुम् अर्हति। यदि एषः न्यासविरोधी निर्णयः प्रवर्तते तर्हि उपयोक्तारः पूर्वनिर्धारितरूपेण गूगलसर्चइञ्जिनस्य उपयोगं कर्तुं न चयनिताः भविष्यन्ति, अपितु तत् प्रति मुखं कर्तुं शक्नुवन्ति Microsoft इत्यस्य Bing इत्यादयः समानाः उत्पादाः परन्तु सम्प्रति अधिकांशेषु परिदृश्येषु उपयोक्तृभ्यः प्रथमः विकल्पः अस्ति, अतः अन्ये समानाः उत्पादाः समानं परिणामं प्राप्तुं शक्नुवन्ति वा इति।

Microsoft इत्यस्य अतिरिक्तं यत् तस्य दृष्टिपातं करोति, केचन विश्लेषकाः वदन्ति यत् Apple Intelligence & Siri इत्यस्य आगमनेन Apple उपयोक्तृभ्यः जालपुटस्य स्थाने artificial intelligence तथा Siri इत्यस्य उपयोगं कर्तुं मार्गदर्शनं कर्तुं शक्नोति।

कर्तव्यनिष्ठः सम्पादकः : Xiaoyang