समाचारं

राजकोषीयव्ययः ठोसः कठोरः च भवति, तथा च केन्द्रसर्वकारः प्रथमः "शून्य-आधारितबजट" सुधारस्य गभीरीकरणस्य प्रस्तावम् अयच्छति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः प्रकाशिते "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण सुधारं गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं" (अतः परं "निर्णयः" इति उच्यते), राजकोषीयकरसुधारस्य परिनियोजने गभीरीकरणे च प्रणालीषु, एकं प्रमुखं ध्यानं बजटव्यवस्थायां सुधारं भवति, तथा च प्रमुखेषु उपायेषु एकः शून्यस्तरीयसुधारं गभीरं कर्तुं मूलभूतबजटसुधारः अस्ति । एतस्य व्याख्यां कुर्वन् दैनिककार्यस्य प्रभारी केन्द्रीयवित्तकार्यालयस्य उपनिदेशकः हान वेन्क्सिउ इत्यनेन उक्तं यत् अस्य कदमस्य उद्देश्यं "आधारसङ्ख्या" अवधारणां व्ययस्य कठोरप्रतिमानं च भङ्गयितुं वर्तते।

वर्तमान समये चीनस्य बजटस्य निर्माणे आधारबजटस्य उपयोगः भवति, यत् पूर्ववर्षेषु विभागानां इककानां च बजटकोटायाः आधारेण किञ्चित्पर्यन्तं वर्धते न्यूनता वा भवति शून्य-आधारित-बजट-निर्धारणं शून्यं आधारबिन्दुरूपेण निर्मितं बजटं भवति यत् एतत् पूर्ववर्षेषु विभागानां इककानां च बजट-स्थितिं न गृह्णाति तथा च वास्तविक-आवश्यकतानां आधारेण बजटं सज्जीकरोति एतेन राजकोषीय-व्ययस्य नियत-प्रतिमानं श्रेष्ठतया भङ्गयितुं शक्यते वित्तनिधिनां उपयोगस्य कार्यक्षमतां सुधारयितुम्।

अनेकाः वित्तकरविशेषज्ञाः चाइना बिजनेस न्यूज इत्यस्मै अवदन् यत् शून्य-आधारित-बजट-सुधारस्य गहनीकरणं दलस्य संकल्पे प्रथमवारं समाविष्टम् अस्ति, यत् सूचयति यत् शून्य-आधारित-बजट-सुधारः केवलं सतही न भवितुम् अर्हति, अपितु कार्यान्वयनार्थं त्वरितम् अवश्यं कर्तव्यम् इति . एतेन निःसंदेहं विभागानां इककानां च निहितहितं स्पृशति, शून्य-आधारित-बजट-निर्धारणं च अधिकं जटिलं भवति, अतः शून्य-आधारित-बजट-निर्धारणस्य, विद्यमान-आधारस्य च पूरक-लाभान् साकारयितुं तस्य निरन्तरं समन्वयः, प्रचारः च आवश्यकः | बजटनिर्धारणं, तथा च राजकोषीयनिधिविनियोगस्य कार्यक्षमतां सुधारयितुम् .

शून्य-आधारित-बजट-निर्धारणं “सुन्दरं” किन्तु “कठिनम्” अस्ति ।

प्रतिवर्षं दशकोटियुआन् वित्तव्ययस्य व्यवस्था बजटनिर्माणद्वारा करणीयम् अस्ति । वर्तमानबजटस्य निर्माणं मुख्यतया आधारबजटं स्वीकुर्वति, यत् वृद्धिशीलबजटम् अपि उच्यते, यत् विभागस्य एककानां पूर्ववर्षस्य बजटराजस्वं व्ययं च आधाररूपेण गृह्णाति, ततः समुचितरूपेण वर्धते आधारबजटस्य लाभः अस्ति यत् एतत् बजटराजस्वव्ययस्य निरन्तरताम् अस्थापयति, अल्पकार्यभारः भवति, संचालनं च सुलभं भवति

ग्वाङ्गडोङ्ग प्रान्तीयजनकाङ्ग्रेसस्य १४ तमे स्थायीसमितेः वित्तीयपरामर्शविशेषज्ञः लिन् ज़ियुन् चीनव्यापारसमाचारसञ्चारमाध्यमेन अवदत् यत् आधारबजटप्रतिरूपं सहजतया बजटव्ययस्य ठोसीकरणं कर्तुं शक्नोति तथा च सार्वजनिकसंसाधनानाम् उचितपुनर्वितरणाय अनुकूलं न भवति। तस्य विपरीतम् शून्य-आधारित-बजट-निर्धारणं आद्यतः एव बजटस्य मूल्याङ्कनं आवंटनं च करोति, यत् धनस्य अपव्ययस्य अकुशल-उपयोगस्य च परिहाराय सहायकं भवति, व्ययस्य नियत-प्रतिमानं भङ्गयति, मुख्यव्ययस्य अधिकसटीकतया गारण्टीं ददाति, अनावश्यक-व्ययस्य कटौतीं करोति, राजकोषीय-निधिनां सर्वोत्तम-उपयोगं च प्राप्नोति उचितविनियोगः, तस्मात् राजकोषीयनिधिविनियोगस्य दक्षतायां सुधारः भवति।

"वास्तवतः चीनेन १९९० तमे दशके शून्य-आधारित-बजटनिर्धारणं कार्यान्वितम् आसीत् । तस्मिन् समये मुख्यतया केषुचित् क्षेत्रेषु परियोजनाव्ययेषु प्रतिबिम्बितम् आसीत् । तथापि पश्चात् एतत् स्थगितम् अभवत्, अन्तिमेषु वर्षेषु च पुनः सजीवम् अभवत् वित्त-अर्थशास्त्रस्य केन्द्रीयविश्वविद्यालयः ली यान् अवदत्।

शून्य-आधारित-बजट-निर्धारणस्य वास्तविक-कार्यन्वयनं स्पष्टतया अनेकानां आव्हानानां सम्मुखीभवति ।

एकः स्थानीयवित्तस्रोतः चाइना बिजनेस न्यूज इत्यस्मै अवदत् यत् स्थानीयसर्वकारेण शून्याधारितं बजटं स्वीकुर्वितुं बहुकालात् प्रस्तावितं, परन्तु तत् कार्यान्वितं न कृतम्। शून्य-आधारित-बजट-निर्धारणं विभागस्य निहित-हितं प्रभावितं करिष्यति, तस्य कार्यान्वयनस्य च महत् प्रतिरोधं जनयिष्यति | अपि च, एतावता वर्षेभ्यः आधारबजटस्य उपयोगेन एकः निहितः मानसिकता निर्मितवती, तथा च आधारबजटस्य स्थाने शून्य-आधारित-बजट-निर्धारणस्य पूर्णतया उपयोगः कृतः अस्ति व्यवहारे सज्जता अपि अतीव जटिला अस्ति

शङ्घाई-वित्त-अर्थशास्त्र-विश्वविद्यालयस्य प्राध्यापकः डेङ्ग-शुलियनः, यः दीर्घकालं यावत् सर्वकारीय-बजटेषु ध्यानं दत्तवान्, सः चीन-व्यापार-न्यूज-सञ्चारमाध्यमेन अवदत् यत् शून्य-आधारित-बजट-निर्धारणस्य आवश्यकता अस्ति यत् बजटस्य निर्माणे पूर्ववर्षेषु बजटस्य अन्तिम-लेखा-सूचनायाः च उल्लेखः न भवति , परन्तु प्रत्येकस्य व्ययवस्तूनाम् व्ययः आद्यतः एव गण्यते, अन्येषु शब्देषु समयव्ययः अत्यधिकः भवति तथा च मूलतः तत् कर्तुं कठिनम् अस्ति ।

सा परिचयितवती यत् न केवलं शून्य-आधारित-बजट-निर्धारणं परियोजना-व्ययस्य मापनस्य आधारेण परियोजनायाः कार्यप्रदर्शनस्य अनुमानं कर्तुं न केवलं उचित-प्रदर्शन-सूचकानाम् अपि आवश्यकता वर्तते वर्तमान बजटस्य निर्माणपद्धतिं परिवर्तयन् अर्थात् विभागस्य बजटस्य निर्माणकाले विभागस्य बजटं मूलभूतबजटेषु परियोजनाबजटेषु च न विभक्तं भवति तस्य स्थाने विभागस्य बजटं प्रत्यक्षतया परियोजनाबजटेषु विभक्तं भवति, मूलभूतबजटं च तत्सम्बद्धे परियोजनाबजटे एकीकृतं भवति परियोजनायाः व्ययस्य गठनं कर्तुं। एतेन बजटनिर्धारणस्य कठिनता वर्धते ।

"अतः सम्प्रति वस्तुतः प्रायः कोऽपि सर्वकारः शून्याधारितबजटस्य निर्माणं समग्रबजटस्य कार्यान्वयनञ्च न कार्यान्वितवान्, अपितु केवलं केषुचित् नूतनेषु परियोजनासु शून्याधारितं बजटं कार्यान्वितवान्। सर्वकारीयबजटपद्धतिः मुख्यतया आधारपद्धत्या आधारिता अस्ति शुलियनः अवदत्।

ली यानस्य मतं यत् सर्वकारीयव्ययलक्ष्यस्य विविधतायाः कारणात् अनेकेषु व्ययपरियोजनासु प्राधान्यं दातुं कठिनं भवति यदि बजटनिर्णयाः आद्यतः एव क्रियन्ते तथा च केकं पुनः कटितम् अस्ति तर्हि प्रासंगिकहितधारकाणां मध्ये क्रीडायाः हस्तक्षेपः भविष्यति निर्णयनिर्माणस्य व्ययः महतीं वर्धितः अस्ति, येन निर्णयनिर्माणपद्धतिषु स्तरेषु च अधिकानि माङ्गलानि स्थापयन्ति ।

"अतः पूर्वं शून्य-आधारित-बजट-निर्माणस्य प्रवर्धनस्य कठिनता न केवलं तान्त्रिक-विषयः आसीत् । महत्त्वपूर्णं कारणम् अपि आसीत् यत् शून्य-आधारित-बजट-निर्धारणस्य कार्यान्वयनार्थं आधारस्य स्थानान्तरणस्य आवश्यकता आसीत् । अस्य पृष्ठतः मूलनिधि-प्लेट्-समायोजनं च आसीत् सर्वेषां पक्षानाम् व्याजप्रतिमानं, यत् सर्वेषां पक्षानाम् आधारस्य रक्षणं कर्तुं केन्द्रीक्रियते इति कारणं भविष्यति युद्धं क्रीडा अस्ति" इति ली यान् अवदत्।

स्थानीयसरकाराः शून्याधारितबजटनिर्धारणस्य प्रचारं त्वरयन्ति

यद्यपि शून्य-आधारित-बजट-निर्धारणस्य प्रवर्धनं बहु-आव्हानानां सम्मुखीभवति तथापि स्पष्टं भवति यत् चीन-देशेन विभागानां हितं स्पृशति इति एतत् प्रमुखं सुधारं त्वरितम् अस्ति यत् एतत् न केवलं हाल-वर्षेषु केभ्यः प्रान्तैः कृतेषु वास्तविक-कार्येषु प्रतिबिम्बितम् अस्ति | उपर्युक्तः "निर्णयः" यस्य कृते शून्य-आधारित-बजट-निर्माणस्य गहनीकरणस्य आवश्यकता वर्तते ।

२०२१ तमस्य वर्षस्य मार्चमासे राज्यपरिषद् "बजटप्रबन्धनव्यवस्थायाः सुधारस्य अधिकं गभीरीकरणस्य विषये मतं" निर्मितवती, जारीकृतवती च, यस्मिन् स्पष्टतया प्रस्तावितं यत् व्ययस्य कठोरप्रतिमानं भङ्गयितुं "शून्य-आधारितबजटनिर्धारणस्य" अवधारणायाः सक्रियरूपेण उपयोगः करणीयः अन्तिमेषु वर्षेषु झेजियांग्, अनहुई, शान्क्सी, गुइझोउ इत्यादिषु प्रान्तेषु शून्य-आधारित-बजट-अवधारणया मार्गदर्शितस्य बजट-सुधारस्य अन्वेषणं, कार्यान्वयनञ्च कृतम् अस्ति

डेङ्ग शुलियन् इत्यनेन विश्लेषितं यत् यदा वित्तराजस्ववृद्धिः दुर्बलः भवति तदा कठोरव्ययः निरन्तरं वर्धते, वित्तराजस्वव्यययोः विरोधाभासः च महतीं वर्धते तदा आधारबजटस्य निर्वाहः कठिनः भवति, तथा च वर्तमानस्य दीर्घकालीनस्य च विकासेन सह अपि असङ्गतं भवति term fiscal and economic situation. अतः केन्द्रसर्वकारः यथाशक्ति वित्तीयसम्पदां उपयोगं कुर्वन् व्ययस्य न्यूनीकरणं कर्तुं आशास्ति।

सा अवदत् यत् वर्षाणां यावत् सर्वकारेण तपस्य अनन्तरं सामान्यव्ययस्य न्यूनीकरणादिसंरचनात्मकव्ययस्य न्यूनीकरणस्य स्थानं सीमितं जातम्, अवशिष्टा पद्धतिः व्ययस्य परिमाणं न्यूनीकर्तुं भवति। शून्य-आधारितं बजटं स्केल-कमीकरणं प्राप्तुं सर्वोत्तमः उपायः अस्ति । सिद्धान्ताधारितं शून्य-आधारित-बजट-निर्धारणं कार्यान्वितुं जटिलं, कार्यान्वितुं कठिनं च भवति, परन्तु यदि लक्ष्यं स्पष्टतया व्ययस्य न्यूनीकरणं भवति तर्हि समस्यायाः समाधानं सुलभतया कर्तुं शक्यते

"उदाहरणार्थं यदि कस्यचित् विभागस्य व्ययः आधारपद्धत्या आधारितः भवति तर्हि आगामिवर्षस्य बजटं न्यूनातिन्यूनं अस्मिन् वर्षे सदृशं भविष्यति, परन्तु शून्याधारितपद्धत्या व्ययपरिमाणस्य न्यूनीकरणस्य लक्ष्यस्य अन्तर्गतं तस्य न्यूनीकरणं कर्तुं शक्यते क lot. यथा शून्य-आधारितस्य बजटस्य समग्रव्ययलेखाकरणस्य कार्यप्रदर्शनविचारस्य च, व्ययस्य न्यूनीकरणस्य बृहत् लक्ष्यस्य अन्तर्गतं विचारः कर्तुं शक्यते," इति डेङ्गशुलियनः अवदत्।

सम्प्रति केचन स्थानानि शून्य-आधारित-बजट-निर्धारणस्य अन्वेषणे अपि सफलतां प्राप्नुवन्ति ।

उदाहरणार्थं, २०२२ तमे वर्षे अनहुई-प्रान्तीयजनसर्वकारेण "शून्य-आधारित-बजट-सुधारयोजनायाः अनहुई-प्रान्तस्य व्यापक-कार्यन्वयनम्" जारीकृतम् व्ययस्य नियतं प्रतिरूपं भङ्ग्य, एतस्य गारण्टीयाः निर्माणं च धनस्य रक्षणं कृत्वा कार्यप्रदर्शनस्य उपरि बलं ददाति इति कोषव्यवस्थापनतन्त्रं भवितुमर्हति।

शून्य-आधारित-बजट-सुधारस्य व्यापक-कार्यन्वयनात् आरभ्य, अनहुई-इत्यनेन १८५ प्रान्तीय-व्यय-नीतीः व्यापकरूपेण स्वच्छाः कृताः, २५ दीर्घकालीन-नीतिः च निवृत्ताः, येषां अवधिः समाप्तः अभवत्, तेषां कार्याणि च सम्पन्नानि सन्ति २०२३ तमे वर्षे परियोजनासु सुधारस्य पूर्वं ४८२ परियोजनानां न्यूनता भविष्यति, यत् १८.१% न्यूनता अस्ति । २०२३ तमे वर्षे अनहुई-प्रान्तीयस्तरेन गैर-मुख्य-अ-कठोर-व्ययस्य ८९ कोटि-युआन्-पर्यन्तं न्यूनीकरणं भविष्यति, २०२४ तमे वर्षे २.६८ अरब-युआन्-पर्यन्तं न्यूनीकरणं भविष्यति, येन जनानां आजीविकायाः ​​रक्षणाय, विकासस्य प्रवर्धनाय च अधिकानि धनराशिः मुक्ताः भविष्यन्ति

ली यान् इत्यनेन सुझावः दत्तः यत् शून्य-आधारित-बजट-निर्माणस्य सुधारं गभीरं कर्तुं अग्रिमे चरणे शून्य-आधारित-बजट-निर्धारणस्य अवधारणा बजट-निर्माण-स्तरस्य कार्यप्रदर्शन-बजट-निर्धारणेन सह जैविकरूपेण संयोजितव्या। वर्षेषु नूतनपरियोजनासु कार्यान्वितं कार्यप्रदर्शनबजटप्रबन्धनं बहुधा शून्याधारितबजटनिर्धारणस्य अवधारणायाः आधारेण भवति । तत्सह, भविष्ये न केवलं नवीनाः परियोजनाः, अपितु विद्यमानाः परियोजनाः अपि शून्य-आधारित-अवधारणायाः आधारेण नियमितरूपेण कार्यप्रदर्शन-मूल्यांकनस्य अधीनाः भविष्यन्ति, येन एकदा बजटं कब्जाकृतं जातं चेत् स्थायी भवति इति समस्यायाः समाधानं भवति समस्या।

राजकोषीय-कर-व्यवस्थानां सुधारस्य परिनियोजनं गभीरं च कुर्वन् पूर्वोक्त-"निर्णयस्य" लोकसेवा-निष्पादन-प्रबन्धनस्य सुदृढीकरणस्य, पूर्व-कार्यात्मक-मूल्यांकनस्य च सुदृढीकरणस्य आवश्यकता वर्तते

लिन ज़ियुन् इत्यस्य मतं यत् शून्य-आधारित-बजट-सुधारस्य, कार्य-प्रदर्शन-प्रबन्धनस्य च संयोजनेन, "भवता धनव्ययस्य समये प्रभावशीलतां याचनीया, अप्रभावशीलतायाः उत्तरदायी च भवितुमर्हति" इति बोधयन्, राजकोषीय-निधि-उपयोगस्य दक्षतायां सुधारं अधिकं प्रवर्धयिष्यति

शून्याधारितबजटकार्यन्वयनस्य मूलभूतकार्य्ये उत्तमं कार्यं कर्तुं आवश्यकम् इति ली यान् अवदत्। शून्य-आधारित-बजट-निर्धारणं प्रभावी अस्ति वा न वा इति केषाञ्चन मूलभूत-सूचनानाम् वैज्ञानिकतायाः उचिततायाः च उपरि निर्भरं भवति, यत्र नीतयः व्यय-मानकाः च इत्यादयः विषयाः सन्ति अनुरक्षणेन दबावेन च समायोजनं कुर्वन्तु। तत्सह, न केवलं परियोजनाव्ययस्य, अपितु मूलभूतव्ययस्य (कार्मिकस्य, सार्वजनिकनिधिस्य) अपि शून्य-आधारित-अवधारणायाः परिचयः करणीयः, मानकानां निर्माणार्थं विविध-प्रभावक-कारकाणां व्यापकरूपेण विचारः करणीयः, तथा च क्षेत्रस्य वित्तीय-किफायती-क्षमतायाः सह मिलित्वा, गतिशीलसमायोजनतन्त्रं निर्मातव्यम्।

"अतः शून्य-आधारित-बजट-निर्धारणस्य कार्यान्वयनम् एकः व्यवस्थितः परियोजना अस्ति यस्मिन् काश्चन कठिनताः समाविष्टाः भविष्यन्ति। परिचालन-स्तरस्य आधार-बजट-निर्धारणस्य विकल्पः न भवेत्, अपितु लाभस्य पूरकः भवितुम् अर्हति। एतत् शून्य-आधारित-बजट-निर्धारणस्य आरम्भं भवितव्यम् वैज्ञानिकस्य उचितव्ययमानकानां आधारः बजटनिर्धारणस्य अवधारणा कार्यप्रदर्शनबजटनिर्धारणेन सह संयुक्ता अस्ति" इति ली यान् अवदत्।

डेङ्ग शुलियन इत्यनेन इदमपि उक्तं यत् भविष्ये आधारबजटस्य स्थाने आधारबजटं मुख्यं बजटरूपं न भवितुमर्हति समीक्षां कृत्वा निराकृतं भवति, आधारं च गतिशीलरूपेण समायोजितुं शक्यते।

(अयं लेखः China Business News इत्यस्मात् आगतः)