समाचारं

बिटकॉइनः पतति, बाजारस्य विश्वासः आहतः भवति, क्रिप्टोमुद्रायाः "आशावादी कथनम्" विपर्यस्तं भविष्यति वा?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अङ्कीयमुद्राविपण्यं कम्पितम्, निवेशकानां विश्वासः च कम्पितः ।

सोमवासरे क्रिप्टोमुद्राणां हिंसकविक्रयणं निरन्तरं भवति स्म। दिने बिटकॉइनं $५०,००० तः न्यूनं जातम्, एकस्मिन् समये १६% पतितम्, इथेरियमं च दिने २३% यावत् पतितम्, २०२१ तः परं सर्वाधिकं न्यूनम् ।

अस्मिन् वर्षे पूर्वं यथा अमेरिकीप्रतिभूतिविनिमयआयोगेन (SEC) प्रमुखद्वयं क्रिप्टोमुद्रास्पॉट् अनुमोदितम्ईटीएफबाजारे सूचीकृतः अमेरिकीराष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः अपि क्रिप्टोमुद्राणां समर्थनं प्रकटितवान्, बिटकॉइनः शेयरबजारस्य उतार-चढावात् वियुग्मनस्य लक्षणं दर्शितवान्, निवेशकाः च बिटकॉइनस्य सम्भावनायाः विषये अधिकाधिकं आशावादीः अभवन्

ब्लूमबर्ग् इत्यनेन संकलितानां आँकडानां अनुसारं सप्ताहद्वयं पूर्वं बिटकॉइन-एमएससीआई-विश्व-शेयर-सूचकाङ्कयोः मध्ये ३० दिवसीयः सहसंबन्ध-गुणकः -०.२ आसीत्, यः चतुर्वर्षेषु दुर्लभतया नकारात्मकः अभवत्, अर्थात् बिटकॉइन-बाजारः वैश्विक-शेयर-बाजारः च आरब्धः अस्ति नकारात्मकं भवति।

परन्तु एतत् "आशावादी कथनं" श्वः डुबनेन मुखं भृशं थप्पड़ं मारितवान्। वैश्विकइक्विटीभिः सह बिटकॉइनस्य सहसम्बन्धः पुनः सुदृढः अभवत् यतः वैश्विक-स्टॉकेषु विक्रयः तीव्रः अभवत् यतः मन्दतायाः आशङ्का वर्धते स्म तथा च भूराजनीतिकतनावः निवेशकानां क्षोभेषु ईंधनं योजयति स्म।

कालमेव बिटकॉइन इत्यनेन वर्षे स्वस्य लाभस्य प्रायः आधा भागः त्यक्तः, पूर्वस्य अभिलेखस्य उच्चतमस्य २०% पतितः ।

डिजिटलसंपत्तिनिवेशकम्पन्योः जीएसआर इत्यस्य सह-सीईओ सह-संस्थापकः च रिच् रोसेन्ब्लमः टिप्पणीं कृतवान् यत् -

“विपण्यां प्रत्येकं १% न्यूनता निवेशकानां विश्वासे आघातं करिष्यति, यतः बिटकॉइनस्य वेब्लेन्-वस्तूनाम् (यस्य मालस्य माङ्गं तेषां मूल्यस्य आनुपातिकं भवति) सम्पत्तिः अस्ति ।तस्मिन् विश्वासः विश्वस्य अन्येभ्यः विपण्येभ्यः अपि अधिकं लचीलः अस्ति。”

दुर्बलरोजगारदत्तांशैः क्रिप्टोमुद्राविपण्यं “अत्युत्तमम्” अभवत् ।

गतसप्ताहे गैर-कृषि-दत्तांशः अपेक्षाभ्यः न्यूनः अभवत्, तथा च बेरोजगारी-दरः प्रायः त्रयः वर्षाणि यावत् नूतन-उच्च-स्तरं प्रति उच्छ्रितः, येन मन्दतायाः सूचकः “सैमस्य नियमः” इति क्रिप्टोमुद्राः सहितं जोखिमसम्पत्तौ महतीं विघ्नं जातम्, तथा च बिटकॉइन-स्पॉट् ईटीएफ-इत्यनेन तस्य तस्मिन् दिने विगतत्रिमासेषु सर्वाधिकं दुष्टं प्रदर्शनम्।

फायरब्राण्ड् रिसर्च इत्यस्य संस्थापकः मुख्यकार्यकारी च वर्जिनी ओ'शी इत्यस्याः कथनमस्ति यत् बिटकॉइनं सामरिकभण्डाररूपेण धारयितुं "उन्मत्तविचारः" अस्ति:

“यदि भवान् सम्पत्तिभण्डारं इच्छति तर्हि अस्थिरविपण्ये किञ्चित् तुल्यस्थं आवश्यकं भवति, क्रिप्टोमुद्राः च तस्य विपरीतम् अस्ति” इति ।

डुबकी निरन्तरं भविष्यति वा ?

केचन जनाः मन्यन्ते यत् भविष्ये बिटकॉइन इत्यस्य पतनं अधिकं भवितुम् अर्हति।

डाटा प्लेटफॉर्म कैको इत्यस्य वरिष्ठविश्लेषिका डेसिस्लावा औबर्ट् इत्यस्याः कथनमस्ति यत् -

“विषाक्तप्रवाहं परिहरितुं विपण्यनिर्मातारः संसर्गं न्यूनीकर्तुं शक्नुवन्ति इति कारणेन वयं अधिकं न्यूनतां पश्यामः, तथा च शीर्षदशसु आल्ट्कोइन्षु अपि तथैव न्यूनतां दृष्टवन्तः।”.

Aubert इत्यनेन उक्तं यत् Binance, Bybit, Bitfinex, Coinbase इत्यादिषु प्रमुखेषु क्रिप्टोमुद्राविनिमयस्थानेषु बिटकॉइनस्य 1% मार्केटगहनता (वर्तमानमूल्यस्य 1% मूवमेंटपरिधिमध्ये 24-घण्टानां औसतव्यापारमात्रा) 40% अधिकं न्यूनीभूता अस्ति अगस्त माह। ,विक्रयव्यवहारः विपण्यतरलतां न्यूनीकरोति इति भावः ।

परन्तु अद्यापि उद्योगस्य अन्तःस्थजनाः सन्ति ये क्रिप्टोमुद्राविपण्यस्य विषये आशावादीः सन्ति ।

क्रिप्टोमुद्राकोषस्य स्प्लिट् कैपिटलस्य संस्थापकः जहीर एब्टिकरः मन्यते यत् -

“एतत् संक्रमणम् अस्ति, तथा च TradFi (पारम्परिकवित्तं) इव (Bitcoin’s positioning) अल्पकालिकव्युत्पन्नतः दीर्घकालीनधारणेषु संक्रमणं कुर्वन् अस्ति।”.