समाचारं

इदं स्थावरजङ्गमविपण्यस्य विषये अस्ति!हुआङ्गशी २० प्रमुखाः उपायाः विमोचयति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिंगचु नेट (हुबेई दैनिक नेट) समाचार (संवाददाता पेंग लेई) अद्यैव "अचलसंपत्तिबाजारस्य स्थिरस्वस्थं च विकासं (परीक्षणं) अधिकं प्रवर्धयितुं हुआङ्गशीनगरस्य कार्यान्वयनमताः" (अतः परं "कार्यन्वयनमताः" इति उच्यन्ते) प्रकाशिताः "नगरानुसारं नीतयः कार्यान्वयनम्" इति सिद्धान्तानुसारं "कार्यन्वयनमताः" २० लेखेषु विभक्ताः सन्ति, तथा च चतुर्णां पक्षानाम् परितः रक्षणपरिहाराः निर्मिताः सन्ति: "आवासस्य वितरणस्य गारण्टी, जर्जरगृहस्य नवीनीकरणं, नवीनगृहस्य स्थाने सुगृहेषु च निवसति" इति । "कार्यन्वयनमताः" एकवर्षस्य परीक्षणकालः अस्ति तथा च हुआङ्गशी-अचल-सम्पत्-विकासाय नूतन-प्रतिरूपस्य निर्माणं त्वरितुं विनिर्मिताः सन्ति
"कार्यन्वयनमताः" स्पष्टयन्ति यत् "एकनीतिः" इत्यादीनां उपायानां माध्यमेन आवासस्य वितरणं सुनिश्चितं कर्तुं, परियोजनायाः उचितवित्तपोषणस्य आवश्यकतानां पूर्तये, किफायती आवासरूपेण उपयोगाय समुचितराशिं स्टॉक वाणिज्यिक आवासस्य क्रयणं कर्तुं, तथा च क्रयणं प्रोत्साहयितुं स्टॉक वाणिज्यिक आवासः निष्कासनस्य पुनर्वासस्य च आवासस्य कृते, वयं ठोसरूपेण "गारण्टीकृतं आवासवितरणम्" प्रवर्धयिष्यामः . जर्जरगृहानां सहकारीनवीनीकरणप्रतिरूपस्य अन्वेषणं कृत्वा, जर्जरगृहनवीनीकरणपरियोजनानां कृते भूमिनियोजननीतिसमर्थनं प्रदातुं, जर्जरगृहानां नवीनीकरणाय बहुचैनलवित्तीयसमर्थनं च प्रदातुं वयं "जर्जरगृहाणां नवीनीकरणाय" अभिनवप्रतिरूपं निर्मितवन्तः।
गृहक्रयणस्य व्ययस्य न्यूनीकरणेन, "ट्रेड-इन" इत्यस्य कृते प्राधान्यसहायतां प्रदातुं, "ट्रेड-इन" इत्यस्य कवरेजं विस्तृतं कृत्वा, भविष्यनिधिसमर्थनं वर्धयित्वा, आवासभाडाऋणसमर्थनं प्रदातुं, सेकेण्डहैण्डगृहक्रयणार्थं अनुदानं प्रदातुं च , सक्रियरूपेण "बंधकेन सह स्थानान्तरणम्" इत्यादीनां पद्धतीनां अन्वेषणं कुर्वन्, प्राधान्यव्यवहारः "व्यापार-प्रवेशं" New house" प्रोत्साहयति । वयं माङ्ग-आधारित-आपूर्तिं पालनं कृत्वा, आवास-गुणवत्तायां सुधारं कृत्वा, क्षमता-नियोजन-नियमानाम् अनुकूलनं कृत्वा, समर्थन-निर्माण-सुधारं कृत्वा, अनुमोदन-सेवानां अनुकूलनं कृत्वा, नूतन-विकास-प्रतिमान-निर्माणं च कृत्वा "उत्तम-आवासस्य" आपूर्तिं अनुकूलितं करिष्यामः |.
"नवीनगृहानां प्रतिस्थापनं" प्रोत्साहयितुं "कार्यन्वयनमताः" सूचितवन्तः यत् प्रथमगृहसहायतां कार्यान्वितुं ये "डोङ्गचु यूहुआङ्गकु" इत्यस्य माध्यमेन हुआङ्गशीनगरे प्रथमं नवीनं वाणिज्यिकं आवासं क्रियन्ते तेषां कृते २०,००० आवाससहायता दीयते प्रति यूनिट् युआन् ये क्रियन्ते ते कोरक्षेत्रे नवनिर्मितव्यापारिकआवासस्य प्रथमसमूहं प्रति यूनिटं ३०,००० युआन् क्रयसहायता दीयते।
प्रतिभाभिः गृहक्रयणस्य समर्थनं, डॉक्टरेट्-छात्राः (डोङ्गचु-प्रतिभाकार्ड-ए, वरिष्ठव्यावसायिक-उपाधिः, द्वयोः पतिपत्नयोः उपरि आरोपणं कर्तुं शक्यते), मास्टर-छात्राः (डोङ्गचु-प्रतिभा-कार्ड-बी, उप-वरिष्ठव्यावसायिक-उपाधिः वा वरिष्ठ-तकनीशिनः, पतिपत्न्यौ) एतादृशानां कृते प्रतिभाः (यत् सुपरइम्पोज् कर्तुं शक्यते), स्नातकाः (मध्यमव्यावसायिकपदवीः अथवा तकनीशियनाः, नगरपालिका तकनीकीविशेषज्ञाः), महाविद्यालयस्य (मध्यम) महाविद्यालयस्य छात्राः (उच्चमध्यमस्तरस्य श्रमिकाः), "Dongchu Youfangku" Those इत्यस्य माध्यमेन Huangshi City इत्यस्मिन् नवनिर्मितं वाणिज्यिकं आवासं क्रियन्ते ये Daye Lake इत्यस्य मूलक्षेत्रे नवीनं वाणिज्यिकं आवासं क्रियन्ते तेषां कृते क्रमशः 70,000 युआन, 60,000 युआन, 50,000 युआन् प्रति यूनिट् , 40,000 युआन गृहक्रयणसहायता दीयते।
गृहक्रयणार्थं "नवीन हुआङ्गशीजनाः" "Dongchu Youhuangku" इत्यस्य माध्यमेन नवनिर्मितं वाणिज्यिकं आवासं क्रियन्ते तर्हि तेभ्यः प्रति यूनिटं 30,000 युआन् आवासक्रयणसहायता दीयते डेय-सरोवरस्य मूलक्षेत्रे आवासस्य व्यवस्थापनं ३०,००० युआन्-रूप्यकाणां अनुदानेन भविष्यति ।
ये जनाः व्यवसायं आरभ्य व्यवसायं आरभन्ते तेषां समर्थनं कुर्वन्तु ये "Dongchu Youhuangku" इत्यस्य माध्यमेन हुआङ्गशीनगरे नवीनं वाणिज्यिकं आवासं क्रीणन्ति, तेषां कृते प्रति यूनिटं 30,000 युआन् आवासक्रयणसहायता दीयते the core area of ​​Daye Lake , प्रत्येकं गृहं 40,000 युआन् क्रयसहायतां ददाति।
गृहक्रयणे शिक्षकाणां चिकित्साकर्मचारिणां च समर्थनं कुर्वन्तु ये शिक्षकाः चिकित्साकर्मचारिणश्च "डोङ्गचु यूहुआङ्गकु" इत्यस्य माध्यमेन हुआङ्गशीनगरे नवनिर्मितव्यापारिकगृहाणि क्रियन्ते, तेषां कृते प्रति यूनिटं ५०,००० युआन् आवासक्रयणसहायता दीयते।
नवविवाहितपरिवारानाम् समर्थनं गृहाणि क्रेतुं शान्तिपूर्वकं जीवितुं च नवविवाहितपरिवारानाम् (विवाहप्रमाणपत्रं प्राप्तस्य १ वर्षस्य अन्तः) ये "Dongchu Youhuangku" इत्यस्य माध्यमेन Huangshi City तथा Daye Lake कोरक्षेत्रेषु नवनिर्मितव्यापारिकगृहाणि क्रियन्ते तेषां गृहक्रयणं दीयते प्रति यूनिटं ४०,००० युआन् अनुदानं ददाति । उपर्युक्तानि गृहक्रयणसहायतां परस्परं न आच्छादयन्ति, गृहक्रयणसहायतां च पूर्वभुक्तिं प्रतिपूर्तिं कर्तुं उपयोक्तुं शक्यते ।
बहुबालपरिवारानाम् आवासक्रयणस्य आवश्यकतानां पूर्तये तथा च राष्ट्रियप्रजनननीतेः अनुपालनाय, द्वितीयतृतीयः, ततः उपरि बालकाः, द्वितीयतृतीयः, ततः उपरि बालकाः च सन्ति, ते च नाबालिगाः सन्ति, "डोङ्गचु यूफाङ्गकु" इत्यस्य माध्यमेन नवनिर्मितं वाणिज्यिकं आवासं क्रियताम् ". क्रमशः २०,००० युआन्, ४०,००० युआन् च गृहक्रयणसहायता प्रदत्ता अस्ति।" ये जनाः हुआङ्गशी-नगरे नवीनं वाणिज्यिक-आवासं क्रियन्ते, तेषां कृते ५०% डीड्-कर-सहायता प्रदत्ता भविष्यति; . बहुसन्ततियुक्तानां परिवारानां कृते गृहक्रयणसहायतां डीडकरसहायतां च पूर्वषट्गृहक्रयणसहायतासु कस्यापि सह स्तम्भयितुं शक्यते।
तथापि ज्ञातव्यं यत् गृहक्रेतारः...२०२४ जुलै २४ तः २०२५ जुलै २३ पर्यन्तम्ये अस्मिन् काले नवनिर्मितव्यापारिकगृहाणि क्रियन्ते (क्रयणसमयः अनुबन्धहस्ताक्षरसमयस्य अधीनः भविष्यति) ते अस्मिन् काले नवनिर्मितव्यापारिकगृहाणि क्रियन्ते, ये च सन्ति२०२५ तमस्य वर्षस्य अक्टोबर् ३१ दिनाङ्कात् पूर्वंये डीड करं दत्त्वा अनुदानस्य आवेदनं प्रस्तौति ते एव डीड कर अनुदानं भोक्तुं शक्नुवन्ति।
"कार्यन्वयनमताः" "पुराण-नव" कृते अपि स्पष्टतया प्राथमिकता-अनुदानं प्रददति यः कोऽपि स्पष्टसम्पत्त्याधिकारयुक्तानि स्वनिर्मितानि "पुराणानि" गृहाणि विक्रयति तथा च "डोङ्गचु यूहुआङ्ग्कु" इत्यत्र बृहत्तरक्षेत्रयुक्तानि नूतनानि वाणिज्यिकगृहाणि क्रीणाति than the sold "old" houses will be over-taxed.क्षेत्रभागं 300 युआन/वर्गमीटर् आवासप्रतिस्थापनसहायता दीयते अस्पतालेषु तथा च स्पष्टसम्पत्तिअधिकारयुक्तेषु विद्यालयेषु नूतनव्यापारिकआवासस्य स्थाने "Dongchu Youhuang Warehouse" यदि प्रतिस्थापन आवासस्य क्षेत्रफलं मूल आवासात् अधिकं भवति तर्हि अतिरिक्तक्षेत्रं 400 युआन/वर्गमीटर् आवासविनिमय अनुदानं प्रदत्तं भविष्यति। उपर्युक्तौ द्वौ प्रकारौ अनुदानं उच्चतमस्तरस्य अनुसारं एकवारमेव भोक्तुं शक्यते, तथा च डीड कर अनुदानेन सह भोक्तुं शक्यते
हुआङ्गशी-नगरस्य आवास-नगर-नवीकरण-ब्यूरो-प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् "गृहक्रयणार्थं प्राधान्य-प्रोत्साहन-प्रतिभा-विषये सूचना, नवीन-पुराण-गृहस्य प्रतिस्थापनं, बहु-बाल-परिवारानाम् आवास-सुधारस्य च विषये सूचना" इति नगरेण 1990 तमे वर्षे जारीकृतस्य अस्मिन् वर्षे फरवरीमासे नवनिर्गताः "कार्यन्वयनमताः" अनुकूलिताः सन्ति अनुदानप्रतिरूपस्य अन्तर्गतं, येषु परिवारेषु पतिपत्न्यौ डॉक्टरेट्-छात्रौ (Dongchu Talent Card A, senior professional title) अथवा master-छात्रौ (Dongchu Talent Card B, deputy senior professional title or वरिष्ठ तकनीशियन) सुपरइम्पोज्ड् होम क्रय सब्सिडी इत्यस्य आनन्दं लब्धुं शक्नोति, तथा च "व्यापारं आरभ्य रोजगारं प्राप्तुं हुआंगहुआङ्गं प्रति प्रत्यागन्तुं", "गृहक्रयणं कुर्वन्तः शिक्षकाः चिकित्साकर्मचारिणश्च" तथा "नवीनरूपेण" समर्थनार्थं नूतनाः प्रावधानाः योजिताः सन्ति विवाहिताः परिवाराः शान्तिपूर्वकं जीवितुं गृहक्रयणं कुर्वन्ति"। "कार्यन्वयनमतानाम्" अनुसारं, कतिपयमानकानाम् अनुसारं अनुदानं स्तम्भितस्य अनन्तरं एकस्य गृहस्य सैद्धान्तिकं अधिकतमं अनुदानं २१०,००० युआन् यावत् प्राप्तुं शक्नोति, प्रत्येकस्य गृहस्य औसतसहायता च प्रायः ७०,००० युआन् भवति
तत्सह भविष्यनिधिसमर्थनं वर्धयिष्यते। उच्चस्तरीयप्रतिभानां ऋणसीमा वर्धिता भविष्यति, तथा च डोङ्गचुप्रतिभाकार्ड एधारकाणां डोङ्गचुप्रतिभाकार्डबीकार्डधारकाणां च अधिकतमऋणसीमा क्रमशः १२ लक्षं युआन्, ११ लक्षयुआन् च यावत् वर्धिता भविष्यति।
निक्षेपकान् "बृहत् कृते लघु व्यापारं कर्तुं" तथा "नवस्य कृते पुरातनं व्यापारं कर्तुं" समर्थनं निक्षेपकः 7 फरवरी, 2024 कृते Huangshi (Day City and Yangxin County सहित) अन्तः स्पष्टसम्पत्त्याः अधिकारयुक्तानि स्वस्वामित्वयुक्तानि गैर-स्वनिर्मितानि गृहाणि विक्रीणीत प्रतिस्थापनं बृहत्तरं भवनक्षेत्रं वा नवनिर्मितं वाणिज्यिकं आवासं आवासप्रभवनिधिऋणार्थम् आवेदनं कुर्वन् प्रथमं गृहं गण्यते एषा नीतिः 30 जून 2025 यावत् वैधः भविष्यति, ततः परं निक्षेपकेन सह "गृहप्रतिस्थापनसमझौते" हस्ताक्षरं भविष्यति the acquiring company or real estate company , भवान् स्वस्य, स्वपत्न्याः, मातापितृणां, बालकानां च कृते आवासप्रोविडेंटकोषं निष्कासयितुं आवेदनं कर्तुं शक्नोति, तथा च निष्कासनस्य राशिः नूतनगृहस्य कुलमूल्यात् अधिका न भविष्यति।
गृहक्रयणस्य पूर्वभुक्तिं दातुं आवासप्रभृतिनिधिं निष्कासयितुं नीतिः शिथिला कृता अस्ति यदा निक्षेपकाः नूतनं वाणिज्यिकं आवासं क्रियन्ते तदा ते पूर्वभुक्तिं दातुं स्वस्य, स्वपत्न्याः, मातापितृणां, बालकानां च आवासनिधिं निष्कासयितुं आवेदनं कर्तुं शक्नुवन्ति of houses; साझासम्पत्त्याः आवासस्य क्रयणार्थं न्यू हुआङ्गशी-जनानाम्, युवानां, लोकसेवाकर्मचारिणां च सक्रियरूपेण समर्थनं कुर्वन्तु, तथा च आवास-प्रोविडेंट-निधि-निष्कासनं ऋणनीति-समर्थनं च प्रदातुं शक्नुवन्ति
प्रतिवेदन/प्रतिक्रिया