समाचारं

लघु-पहेलिकां भङ्ग्य, पेन्शन-FOF कृते अग्रिमः सोपानः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्पादानाम् प्रथमसमूहस्य अनुमोदनस्य अनन्तरं पेन्शन-एफओएफ (निधिनिधिः) षड् वर्षाणि यावत् निरन्तरं नौकायानं कुर्वन् अस्ति । तस्य विकासात् आरभ्य वरिष्ठपरिचर्या FOF उत्पादानाम् संख्या, परिमाणं च वृद्धिप्रवृत्तिं दर्शितवती अस्ति, अद्यत्वे एषा संख्या १४ तः २७३ यावत् वर्धिता, तथा च स्केलः ५.३ अरब युआन् तः ६४ अरब युआन् तः अधिकः अभवत् सार्वजनिकनिधिषु उदयमानशक्तिरूपेण पेन्शनएफओएफ इत्यस्य लाभाः लघुनिष्कासनस्य स्थिरप्रतिफलस्य च सन्ति । अन्तिमेषु वर्षेषु नित्यं विपण्य-उतार-चढावस्य अभावेऽपि पेन्शन-एफओएफ-समूहस्य प्रथमः समूहः अद्यापि बकाया “रिपोर्ट्-कार्ड्”-वितरितवान्, यत्र उत्पादस्य स्थापनायाः अनन्तरं सर्वाधिकं प्रतिफल-दरः ४५% अधिकः अस्ति परन्तु केचन उत्पादाः लघुपरिमाणस्य, कठिनवृद्धेः च समस्यायाः सामनां कुर्वन्ति । भविष्यं दृष्ट्वा बहवः कोषप्रबन्धकाः अवदन् यत् ते एतादृशानां उत्पादानाम् दीर्घकालीनविकाससंभावनायाः विषये आशावादीः सन्ति यथा यथा विपण्यस्य विकासः भवति तथा च नीतयः अधिकविस्तारिताः भवन्ति तथा तथा अधिकाधिकाः निवेशकाः एतादृशानां उत्पादानाम् अभिज्ञानं कर्तुं शक्नुवन्ति।

प्रथमस्य उत्पादानाम् समूहस्य दीर्घकालीनप्रदर्शनं प्रभावशाली अस्ति

२०१८ तमस्य वर्षस्य अगस्तमासस्य ६ दिनाङ्के चीनस्य सार्वजनिकनिधि-उद्योगेन ऐतिहासिकस्य क्षणस्य आरम्भः कृतः - १४ पेन्शन-एफओएफ-समूहस्य (समेकित-आधारेण गणना कृताः भागाः, अधः समानाः) प्रथम-समूहः आधिकारिकतया नियामक-अनुमोदनं प्राप्तवान् तस्मिन् समये चीनएएमसी, चाइना यूरोप, आईसीबीसी क्रेडिट् सुइस, दक्षिणी, पेङ्गहुआ, वेल्स फार्गो, यिनहुआ, जीएफ, ई निधि, चाइना यूनिवर्सल, औद्योगिकप्रतिभूतिग्लोबल, सीसीबी क्रेडिट् सुइस, मनुलाइफ (पूर्वं टेडा मनुलाइफ्) इत्यादयः कुलम् १४ निधिप्रबन्धकाः आसन् ), तथा वैनगार्ड इत्यस्य चयनं कृतम् ।

श्वेताश्व इव कालः उड्डीयते। नेत्रनिमिषे एव प्रथमसमूहस्य उत्पादानाम् अनुमोदनं षड् वर्षाणि अभवन्, वरिष्ठपरिचर्या-एफओएफ-समूहस्य प्रथमसमूहस्य समग्रपरिमाणे अपि वृद्धिप्रवृत्तिः दर्शिता अस्ति फ्लश iFinD आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते उपर्युक्तानां १४ उत्पादानाम् नवीनतमः कुलपरिमाणः ८.६३६ अरब युआन् आसीत्, यत् कुलनिर्गमनपरिमाणात् ५.३७६ अरब युआन् इत्यस्मात् ६०.६४% वृद्धिः अभवत्

परन्तु समग्रवृद्धेः पृष्ठतः भिन्न-भिन्न-उत्पादानाम् मध्ये भेदाः सन्ति । विशेषतः पेन्शन-एफओएफ-उत्पादानाम् प्रथम-समूहस्य ८ नवीनतमः आकारः निर्गमन-आकारस्य तुलने वर्धितः अस्ति । द्वितीयत्रिमासिकस्य अन्ते चीनपेन्शन २०४० इत्यस्य त्रिवर्षीयस्य संकरस्य एफओएफ, ज़िंग्क्वान अन्ताई बैलेन्सड् पेन्शनस्य त्रिवर्षीयस्य एफओएफ, चीन यूरोप फोरसाइट् पेन्शनस्य त्रिवर्षीयस्य एफओएफ २०३५ इत्येतयोः संयुक्तपरिमाणाः प्रथमसमूहेषु शीर्षत्रयेषु स्थानं प्राप्तवन्तः उत्पादानाम्, क्रमशः १३.७७ अरब, १.१२९ अरब युआन्, १.०८७ अरब युआन् च, येषां सर्वेषां निर्गमनपरिमाणस्य तुलने महती वृद्धिः अभवत् । अस्मिन् एव काले पेन्घुआ पेन्शनस्य २०३५ तमस्य वर्षस्य त्रिवर्षीयस्य होल्डिङ्ग् अवधिः मिश्रित एफओएफ, मनुलाइफ तथा बैलेन्स पेन्शनस्य लक्ष्यं त्रिवर्षीयं होल्डिंग् मिश्रितं एफओएफ अपि अस्ति, यस्य नवीनतमः स्केलः केवलं प्रायः १० कोटि युआन् अस्ति, यत् ११७ मिलियन युआन् १०७ च अस्ति क्रमशः कोटि युआन।

किआनहाई कैयुआन् कोषस्य मुख्य अर्थशास्त्री याङ्ग डेलोङ्ग इत्यनेन टिप्पणी कृता यत् यथा यथा उत्पादानाम् संख्या वर्धते तथा तथा मूलतः निवेशकानां निवेशस्य आवश्यकताः पूर्यन्ते। यद्यपि अन्तिमेषु वर्षेषु विपण्यक्षयेन प्रभावितः, तथापि उत्पादपरिमाणस्य वृद्धिः मन्दतां प्राप्तवती, केषाञ्चन उत्पादानाम् अपि किञ्चित् हानिः अपि अभवत्, परन्तु समग्रं कार्यं अद्यापि तुल्यकालिकरूपेण स्थिरम् अस्ति सामान्यतया इक्विटीनिधिषु तुलने पेन्शन-एफओएफ अद्यापि जोखिमानां विविधीकरणे भूमिकां निर्वहति, तथा च सम्बन्धित-उत्पादानाम् निष्कासनं तुल्यकालिकरूपेण अल्पं भवति

यथा याङ्ग डेलोङ्गः अवदत्, पेन्शन-एफओएफ-इत्यस्य वर्तमानवृद्धेः दरः मन्दः अभवत् । पूर्वं पेन्शन एफओएफ इत्यस्य समग्रपरिमाणं १०० अरबं अतिक्रान्तम् आसीत् । फ्लश iFinD आँकडा दर्शयति यत् पेन्शन FOF इत्यस्य परिमाणं प्रथमवारं 2021 तमस्य वर्षस्य तृतीयत्रिमासिकस्य अन्ते एव 100 अरब युआन् अतिक्रान्तम्, एकदा च 2021 तमस्य वर्षस्य अन्ते 113.25 अरब युआन् इत्यस्य ऐतिहासिकं शिखरं प्राप्तवान् ततः क उतार-चढावप्रवृत्तिः, वर्तमानपरिमाणं च शिखरकालस्य तुलने न्यूनीकृतम् अस्ति .

यद्यपि पेन्शन-एफओएफ-परिमाणस्य वृद्धि-दरः मन्दः अभवत् तथापि प्रथम-उत्पाद-समूहस्य दीर्घकालीन-प्रदर्शनम् अद्यापि पर्याप्तम् अस्ति । आँकडा दर्शयति यत् अगस्तमासस्य ५ दिनाङ्कपर्यन्तं पेन्शन-एफओएफ-समूहस्य प्रथमः समूहः सर्वेषां स्थापनायाः अनन्तरं सकारात्मकं प्रतिफलं प्राप्तवान्, यत्र औसतप्रतिफलनदरः २३.३५% अस्ति तेषु Xingquan Antai Balanced Pension Three-Year Holding (FOF) A इत्यस्य स्थापनायाः अनन्तरं 45.96% रिटर्न् रेट् अस्ति, अन्येषु उत्पादेषु अग्रणी अस्ति अस्मिन् एव काले २०३५ तमे वर्षे चीन-यूरोप-दूरदर्शन-पेंशनस्य त्रिवर्षीय-धारण-कालस्य एफओएफ-इत्यस्य ए/सी-शेयरस्य, २०३५ तमे वर्षे दक्षिण-पेंशनस्य त्रिवर्षीय-धारण-कालस्य च संकर-ए/सी-शेयरस्य रिटर्न-दरः ३०% अतिक्रान्तवान्

परिचालनस्य प्रबन्धनस्य च अनुभवं पश्चाद् अवलोक्य औद्योगिकप्रतिभूतिवैश्विककोषः अवदत् यत् विगतवर्षद्वयेषु निवेशः खलु अधिकं कठिनः जातः, विशेषतः इक्विटीयुक्तानां उत्पादानाम् कृते। परन्तु एफओएफ इत्यस्य लाभाः अपि स्पष्टाः सन्ति । “उदाहरणार्थं, Xingquan Antai Balanced Pension इत्यस्य FOF इत्यस्य त्रिवर्षीयस्य धारणस्य लाभाः सन्ति: प्रथमं, अस्य निवेशस्य विस्तृतश्रेणी अस्ति तथा च ग्राहकानाम् पोर्टफोलियो रिटर्नस्य विविधीकरणं प्राप्तुं सहायतार्थं भिन्नानां सम्पत्तिनां रणनीतीनां च उपयोगं करोति द्वितीयं, एतत् ग्राहकानाम् अनावश्यकं न्यूनीकरोति अस्थिरतां न्यूनीकृत्य निवेशः।व्यापारचिन्ता निवेशचक्रं दीर्घं करोति, लाभस्य सम्भावना च वर्धते” इति ।

शङ्घाईनगरस्य एकस्य सार्वजनिकपेंशन-एफओएफ-निधिस्य प्रबन्धकेन उल्लेखितम् यत् सम्पूर्णे विपण्ये पेन्शन-एफओएफ-इत्येतत् द्वयोः प्रमुखयोः वर्गयोः विभक्तुं शक्यते, एकः पेन्शन-लक्ष्य-जोखिम-प्रकारः अपरः लक्ष्य-तिथि-प्रकारः च लक्ष्य-तिथि-निधिषु यथा यथा सेवानिवृत्ति-तिथिः समीपं गच्छति तथा तथा इक्विटी-स्थानानां अनुपातः लघुः लघुः भवति । लक्ष्यजोखिमनिधिः स्थिरः, संतुलितः, सकारात्मकः च इति त्रयः जोखिमगुणाः विभक्ताः सन्ति । "पेंशनलक्ष्यजोखिमनिधिनां संचालनं प्रबन्धनं च कुर्वन्तः वयं निवेशस्य व्यय-प्रभावशीलतायाः महत्त्वं दद्मः, प्रतिफलं जोखिमं च समानरूपेण महत्त्वपूर्णस्थाने स्थापयामः, पर्याप्तविविधतया संतुलिततया च भिन्न-भिन्न-सम्पत्त्याः वर्गान् आवंटयामः, बहुविध-माध्यमेन अतिरिक्त-प्रतिफलं च प्राप्नुमः assets.Through कार्यप्रदर्शनस्य उतार-चढावस्य न्यूनीकरणं कुर्वन्तु तथा च निवेशकानां मार्गदर्शनं कुर्वन्तु यत् ते अधिकस्थिरप्रदर्शनेन सह बाजारस्य उतार-चढावेषु अधिकं लचीलाः भवेयुः, येन दीर्घकालीननिवेशस्य तर्कसंगतनिवेशस्य च पालनम्।”.

विद्यमानस्य “क्रीडकानां” मध्ये योग्यतमस्य जीवितत्वं

षड्वर्षाणां गहनकृषेः अनन्तरं एफओएफ इत्यनेन सफलतया स्वस्य क्षेत्रस्य विस्तारः कृतः, क्रमेण च योग्यतमस्य जीवितस्य चरणं प्रति गतः। फ्लश iFinD आँकडा दर्शयति यत् अगस्त 6 दिनाङ्कपर्यन्तं पेन्शन FOFs संख्या प्रारम्भिक 14 तः वर्तमान 273 यावत् वर्धिता, द्वितीयत्रिमासिकस्य अन्ते यावत् नवीनतमः कुल आकारः 64.447 अरब युआन् यावत् अभवत्

अधिकाः "क्रीडकाः" सन्ति, एकरूपतायाः समस्या अपि उद्भवति स्केल-रूपेण जलप्रवाहेन केचन उष्ण-उत्पादाः प्रभावीरूपेण समाप्ताः । अस्मिन् वर्षे आरभ्य बहवः पेन्शन-एफओएफ-संस्थाः स्केल-कारणात् दुःखेन विपण्यं त्यक्तवन्तः । सार्वजनिकसूचनाः दर्शयति यत् ६ अगस्तपर्यन्तं वर्षे ६ पेन्शन-एफओएफ-समाप्तिः कृता अस्ति कारणं उत्पादानाम् लघुपरिमाणेन सह सम्बद्धम् अस्ति । अवगम्यते यत् उपर्युक्ताः परिसमापन-उत्पादाः सर्वे प्रायोजिताः निधिः सन्ति यदा ते वर्षत्रयस्य कृते स्थापिताः भवन्ति तदा निधि-अनुबन्धस्य परिसमापन-शर्ताः स्वयमेव तदा प्रवर्तन्ते यदा स्केलः २० कोटि-युआन्-तः न्यूनः भवति

याङ्ग डेलोङ्ग इत्यस्य मतं यत् संकोचनकारणात् केषाञ्चन पेन्शन-एफओएफ-परिसमापनम् अपि विपण्यां योग्यतमानाम् एकप्रकारस्य अस्तित्वम् अस्ति । "विदेशीय-अनुभवात् पेन्शन-एफओएफ-इत्यस्य निवेश-लाभः दीर्घकालीनरूपेण अर्थात् विपणिं पराजयितुं दीर्घकालीनदृष्ट्या उत्तमं प्रतिफलं प्राप्तुं च निहितम् अस्ति। अतः निवेशकान् शिक्षितुं आवश्यकं यथा निवेशकाः ध्यानं दातुं शक्नुवन्ति सम्बन्धित-उत्पादानाम् मध्य-दीर्घकालीन-प्रदर्शनम् ।

फ्लश iFinD आँकडा दर्शयति यत् द्वितीयत्रिमासिकस्य अन्ते यावत्, 270 पेन्शन FOFs मध्ये, येषां कृते वर्तमानदत्तांशः उपलभ्यते, अद्यापि 177 उत्पादाः सन्ति येषां संयुक्तपरिमाणं 200 मिलियन युआनतः न्यूनं भवति, तथा च 64 उत्पादाः सन्ति येषां कृते ए ५ कोटि युआन् इत्यस्मात् न्यूनस्य स्केलस्य । वर्तमान समये, सर्वाधिकं समेकितपेंशन एफओएफ बैंक आफ् कम्युनिकेशंस श्रोडर्स एन्क्सियाङ्ग स्थिर पेन्शन लक्ष्य एकवर्षीय होल्डिंग अवधि मिश्रित एफओएफ, 5.102 अरब युआन तक पहुँचने;

हुआलिन् सिक्योरिटीज एसेट् मैनेजमेण्ट् ट्राइब् इत्यस्य प्रबन्धनिदेशकः जिया झी इत्यस्य मतं यत् पेन्शन एफओएफ इत्यनेन पेन्शनस्य विषये राष्ट्रियजागरूकतां वर्धयितुं निश्चिता भूमिका अस्ति। परन्तु एतादृशानां उत्पादानाम् प्रचारं कुर्वन् कोषप्रबन्धकाः वृद्धानां सेवायां बलं ददति तथा च लक्ष्यतिथिः लक्ष्यजोखिमः इत्यादीनां "आयातितरणनीतयः" प्रवर्तयन्ति, येन धारकाणां निरपेक्षप्रतिफलनस्य अपेक्षाः सुदृढाः भवन्ति तथा च वस्तुनिष्ठस्य उतार-चढावस्य अवहेलना भवति तस्मिन् एव काले उत्पादानाम् विक्रयणं प्रचारं च कुर्वन् कृत्रिमरूपेण धारकाणां अपेक्षाः वर्धन्ते, अन्तिमेषु वर्षेषु विपण्यसमायोजनानन्तरं एतेन धारकाणां मनोवैज्ञानिकः अन्तरः, अविश्वासः च वर्धितः

जिया झी इत्यनेन एतत् बोधितं यत् “विदेशेषु पेन्शन-एफओएफ-सम्बद्धः अनुभवः शिक्षितुं योग्यः अस्ति, परन्तु तस्य प्रतिलिपिः चिपचिपाहटः च न भवति बचतम् अपि च मध्यम-दीर्घकालीनमूल्यसंरक्षणं प्रशंसा च अल्पकालीन-अस्थिरतायाः अवहेलना कृत्वा मध्य-दीर्घकालीन-निवेशे विश्वासं निर्मातुं अनुशंसितम् अस्ति।”.

सततविकासमार्गाणां अन्वेषणं कुर्वन्तु

एकः निवेशवर्गः यः अद्यापि उल्लासपूर्णवृद्धिपदे अस्ति, पेन्शन एफओएफ पेन्शननियोजनाय निवेशकानां प्रखरान् अपेक्षां वहति । पारम्परिकसार्वजनिकनिधिषु तुलने पेन्शनएफओएफस्य स्वकीयाः विशिष्टाः लक्षणाः सन्ति तथा च निवेशरणनीतिषु, जोखिमप्रबन्धनेषु, उत्पादस्थापनयोः च अनेकाः भेदाः दृश्यन्ते परन्तु उद्योगस्य अन्तःस्थानां मते यद्यपि पेन्शन एफओएफ इत्यनेन अल्पकालीनरूपेण केचन परिणामाः प्राप्ताः तथापि दीर्घकालीनरूपेण विकासं कर्तुम् इच्छति चेत् अद्यापि किञ्चित् परिवर्तनं कर्तुं आवश्यकम् अस्ति।

याङ्ग डेलोङ्ग इत्यनेन सुझावः दत्तः यत् पेन्शन एफओएफ इत्यनेन भविष्ये निवेशकानां कृते अद्यापि उत्तमं प्रदर्शनं प्रतिफलं प्रदातव्यं, विशेषतः यदा विपण्यं न्यूनं भवति, तथा च निष्कासनं सम्यक् नियन्त्रयितुं समर्थः भवेत्। यतो हि एषः प्रकारः उत्पादः निवृत्तिप्रयोजनार्थं निवेशः अस्ति, अद्यापि जोखिमनियन्त्रणं प्रथमं, आयः द्वितीयस्थाने च भवितव्यः, येन शुद्धसम्पत्तौ महती न्यूनता न भवति

एकस्य विशालस्य सार्वजनिककोषस्य एकः वरिष्ठः निवेशशोधकः अवदत् यत् पेन्शन एफओएफ बृहत्तरं सशक्तं च भवितुं प्रथमं व्यक्तिगतपेंशनव्यापारस्य विकासे निर्भरं भवति यदा व्यक्तिगतपेंशनव्यापारस्य परिमाणं वर्धते तदा एव पेन्शनएफओएफस्य उत्तमविकासः प्रवर्तयितुं शक्यते . अतः कोषप्रबन्धकानां दृष्ट्या वयं निरन्तरं पेन्शनप्रचारं कर्तुं चैनलैः सह सहकार्यं कर्तुं शक्नुमः, तथा च पेन्शननिवेशशिक्षां प्रदातुं कम्पनीषु गन्तुं शक्नुमः इत्यादि।

सेवानिवृत्ति-परिचर्यायाः महत्त्वपूर्णं कार्यं अग्रे अस्ति, तथा च निधि-प्रबन्धकाः ये सेवानिवृत्ति-सेवा-एफओएफ-स्य लक्षणं अवगच्छन्ति, ते अपि सक्रियरूपेण तस्य स्थायि-विकास-मार्गस्य अन्वेषणं कुर्वन्ति, अभिनव-रणनीतीनां श्रृङ्खलायाः सटीक-स्थापनस्य च माध्यमेन अस्मिन् प्रकारे उत्पादे नवीन-जीवनशक्तिं, विकास-बिन्दून् च प्रविशन्ति

“उत्पादस्तरस्य, निवेशकानां कृते पेन्शन-एफओएफ-इत्यस्य आकर्षणं वर्धयितुं रणनीतयः तन्त्राणि च अधिकानि नवीनतां प्रोत्साहयितुं शक्यन्ते उदाहरणार्थं, अधिकलचीलानि पेन्शन-निष्कासन-तन्त्राणि अध्ययनं कृत्वा प्रचारं कर्तुं शक्यन्ते, यत्र ग्राहकानाम् व्यक्तिगत-पेंशन-खाताः प्रदातुं शक्यन्ते दीर्घकालीनभुगतानस्य साक्षात्कारतन्त्रं निवेशकान् निरन्तरं अपि च स्थायिरूपेण नकदप्रवाहस्य आपूर्तिं प्रदाति तदतिरिक्तं पेन्शननिवेशस्य आवश्यकताः व्यक्तितः भिन्नाः भवन्ति, तथा च ग्राहकस्य आयुः, शिक्षा, आयस्तरः, निवेशः च इत्येतयोः आधारेण विविधनिवेशस्य आवश्यकताः भविष्यन्ति philosophy.

निवेशसंस्थानां दृष्ट्या औद्योगिकप्रतिभूतिवैश्विककोषेण उक्तं यत् सर्वप्रथमं वरिष्ठपरिचर्याउत्पादपङ्क्तौ निरन्तरं सुधारं कर्तुं, अनुसन्धानस्य विस्तारं अधिकं विस्तृतं कर्तुं, विभिन्नप्रकारस्य वरिष्ठपरिचर्याउत्पादानाम् अन्वेषणं सुदृढं कर्तुं च आवश्यकम्। अस्य आधारेण वयं घरेलु-विदेशीय-पेंशन-व्यवस्थासु अनुसन्धानं अधिकं सुदृढं करिष्यामः, नवीन-उत्पादानाम् विन्यासं वर्धयिष्यामः, सुधारयिष्यामः च |. द्वितीयं, अधिकं व्यय-प्रभावी निवेश-प्रतिफलं प्राप्तुं बहु-सम्पत्त्याः रणनीत्याः पालनम् अस्माभिः अवश्यं करणीयम् | तदतिरिक्तं, निवेशकानां चिन्ताजनकविषयाणां सामग्रीरूपेण उपयोगं कृत्वा, निवेशशिक्षायाः माध्यमेन सेवानिवृत्तिनिवेशज्ञानस्य लोकप्रियतां प्राप्तुं, सेवानिवृत्तिनिवेशशिक्षायाः कार्यान्वयनस्य प्रचारं निरन्तरं कर्तुं आवश्यकं भवति, यस्य लक्ष्यं निवेशकानां निवृत्तिनिवेशस्य अवगमनं सुदृढं भवति, निवेशकानां चिन्ताजनकविषयाणां उपयोगः सामग्रीरूपेण भवति, निवेशशिक्षायाः माध्यमेन सेवानिवृत्तिनिवेशज्ञानं लोकप्रियं भवति निवेशकाः, तथा च सेवानिवृत्तिनिवेशसेवानां स्तरं सुधारयितुम्।

सेवानिवृत्तिनिवेशानां प्रचारः कठिनः किन्तु सम्यक् अस्ति। यद्यपि वरिष्ठसेवा एफओएफ इत्यस्य विकासः अद्यापि विविधानां कठिनतानां सामनां कुर्वन् अस्ति तथापि उद्योगस्य अन्तःस्थजनाः तस्य दीर्घकालीनविकासप्रवृत्तेः विषये स्पष्टतया आशावादीः सन्ति।

चीन-यूरोप-कोषेण उक्तं यत् प्रत्येकस्य परिवारस्य सम्पत्ति-विनियोगे पेन्शन-निवेशस्य निश्चितः अनुपातः भवितुमर्हति । निवेशकाः प्रथमं व्यक्तिगतं पेन्शनखातं उद्घाटयन्तु, ततः लघुराशिं आवंटयन्तु, तेषां जोखिमलक्षणैः सह मिलित्वा, ते क्रमेण तेषां अनुकूलं निवेशयोजनां, विश्वसनीयं प्रबन्धकं च अन्वेष्टुं शक्नुवन्ति पेन्शन-उत्पादानाम् विन्यासे भवान् स्वस्य आयुः, जोखिम-प्राथमिकता, आय-जोखिम-सहिष्णुता इत्यादीनां लक्षणानाम् आधारेण चयनं कर्तुं शक्नोति, अथवा भवान् केषाञ्चन व्यावसायिक-मतानाम् अपि सन्दर्भं दातुं शक्नोति वयं पेन्शन एफओएफ इत्यस्य दीर्घकालीनविकाससंभावनानां विषये आशावादीः स्मः तथा च मन्यामहे यत् यथा यथा विपण्यस्य विकासः भवति तथा नीतयः अधिकविस्तारिताः भवन्ति तथा तथा अधिकाधिकाः निवेशकाः पेन्शन एफओएफ इत्यस्य ज्ञापनं करिष्यन्ति।

बीजिंग बिजनेस डेली रिपोर्टर ली हैयुआन्

प्रतिवेदन/प्रतिक्रिया