समाचारं

आगामिमासे ५० आधारबिन्दुः सीधा कटौती अथवा सभायाः पूर्वं आपत्कालीनदरकटनम्?“New Federal Reserve News Service” इत्यस्य तस्य विषये किं वक्तव्यम् इति पश्यामः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 6 अगस्त (सम्पादक Xiaoxiang)आगामिमासे फेडः व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति वा, अथवा व्याजदरसमागमात् पूर्वं आपत्कालीनकटाहं करिष्यति वा?

यतो हि विगतकेषु व्यापारदिनेषु वैश्विकवित्तीयबाजारेषु अशांतता निरन्तरं भवति, अतः व्याजदरस्वैपबाजारे पूर्वापेक्षाः यत् फेडरल् रिजर्वः आगामिमासे पदे पदे व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति इति अपेक्षा अस्ति, तेषां अल्पावधिषु शीघ्रमेव पलटिताः समयः, तथा च उद्योगस्य अन्तःस्थैः व्यापकतया अनुमानितम् आसीत् यत् अधिककट्टरपंथी शिथिलीकरणक्रियाः।

अतः, "नवीन फेडरल रिजर्व न्यूज सर्विस" इति नाम्ना प्रसिद्धः प्रसिद्धः संवाददाता निक तिमिराओस् मार्केट् अपेक्षासु नवीनतमपरिवर्तनं कथं पश्यति?

अस्मिन् विषये तिमिराओस् सोमवासरे स्थानीयसमये एकः लेखः लिखितवान् यत् यद्यपि सोमवासरे विपण्यस्य पतनेन न केवलं आर्थिकमन्दतायाः जोखिमः वर्धितः, अपितु वित्तीयबाजारे अधिकगम्भीरदुर्घटनानां जोखिमः अपि वर्धितः, तथापि २५% व्याजदरेण कटौती अभवत् सेप्टेम्बरमासस्य बैठकः गतसप्ताहे एव घोषितः आसीत्, ये २-आधारित-सभायाः मार्गं प्रशस्तं कुर्वन्ति, तेषां कृते आगामिषु सप्ताहेषु दृष्टिकोणस्य अधिकं क्षीणतायाः आवश्यकता भवितुम् अर्हति यत् सशक्ततरप्रतिक्रियायाः बाध्यता भवति।

अग्रिमः फेडस्य मौद्रिकनीतिसमागमः १७-१८ सितम्बर् दिनाङ्के भविष्यति।तिमिराओस् इत्यनेन दर्शितं यत् यदि दुर्बलः जुलै-मासस्य गैर-कृषि-वेतनसूची-रिपोर्ट् चिन्ताजनकं नूतनं प्रवृत्तिं सूचयति तर्हि फेड-अधिकारिणः तदा चर्चां कर्तुं शक्नुवन्ति यत् व्यापकतया प्रत्याशित-व्याज-दर-कटन-चक्रं 50 आधार-बिन्दु-बृहत्तर-दर-कटनेन आरभ्यत वा इति |.

परन्तु आपत्काले फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं शक्नोति इति विपण्य-अनुमानेन सह तिमिराओस् सहमतः न दृश्यते ।

सः अवदत् यत् निर्धारितनीतिसमागमयोः मध्ये दरं कटयितुं अत्यन्तं असामान्यं भविष्यति। सामान्यतया, फेडः केवलं तदा एव एतादृशं कार्यं करिष्यति यदा विपण्यकार्यक्षमतायां महत्त्वपूर्णः क्षयः भवति -- शेयरबजारस्य दुर्घटनातः बहु परम्।

तिमिराओस् ग्लोबलडाटा टी एस लोम्बार्ड् इत्यस्य मुख्यस्य अमेरिकी अर्थशास्त्रज्ञस्य स्टीवेन् ब्लिट्ज् इत्यस्य हाले एव विचाराणां उल्लेखं कृतवान् । ब्लिट्ज् इत्यस्य मतं यत् "बारः (समागमयोः मध्ये आपत्कालीनदरकटनस्य कृते) वस्तुतः उच्चः अस्ति। मम विचारेण फेड-अधिकारिणः अधिकं इच्छुकाः भविष्यन्ति यत् 'यदि एतादृशाः विषयाः निरन्तरं विकसिताः भवन्ति तर्हि ५० आधारबिन्दु-दर-कटनस्य सम्भावना अस्ति सेप्टेम्बरमासे।'"

विपण्यस्य आतङ्कः न्यूनीकृतः अस्ति

उल्लेखनीयं यत् यद्यपि एस एण्ड पी ५०० सूचकाङ्कः सोमवासरे ३% न्यूनः अभवत्, तथापि २०२२ तमस्य वर्षस्य सितम्बरमासात् परं सर्वाधिकं एकदिवसीयक्षयः स्थापितः । परन्तु तिमिराओस् बन्धकविपण्ये क्षीणतां गच्छन्तं सुरक्षित-आश्रय-क्रयणम् अपि अवलोकितवान् ।

तिमिराओस् इत्यनेन उक्तं यत् केचन निवेशकाः ये व्याजदरे कटौतीयां बहु दावान् कृतवन्तःबन्ध सोमवासरे विलम्बेन निवेशकानां हृदयस्य परिवर्तनं जातम्। नीतिसंवेदनशीलः २ वर्षीयः अमेरिकीकोषस्य उपजः अन्ततः पूर्वस्य न्यूनतां विपर्ययति - यदा बन्धकमूल्यानां वृद्धिः भवति तदा उपजः पतति।

अमेरिकीसेवा-उद्योगस्य स्थितिविषये सोमवासरे प्रकाशितेन प्रतिवेदनेन अपि द्रुतगत्या आर्थिकमन्दतायाः चिन्ता न्यूनीकृता। आपूर्तिप्रबन्धनसंस्थायाः (ISM) प्रकाशितदत्तांशैः ज्ञातं यत् जुलैमासे सेवासूचकाङ्कः २.६ अंकैः वर्धितः ५१.४ अभवत् । ५० तः उपरि सूचकाङ्कः उद्योगक्रियाकलापस्य विस्तारं सूचयति ।

तिमिराओस् उद्योगविश्लेषकानाम् उद्धृत्य उक्तवान् यत् विपण्यप्रवृत्तयः सूचयन्ति यत् आर्थिकमूलभूतानाम् दुर्गतिविषये चिन्तया निवेशकानां बृहत्परिमाणेन उड्डयनं नास्ति। तस्य स्थाने गतसप्ताहस्य अन्ते यत् विक्रयणं तीव्रं जातम्, तस्य अधिकाः तकनीकीचालकाः आसन्, यथा जापानी-स्टॉकेषु, बृहत्-टेक्-कम्पनीषु च भीड-व्यापारस्य विमोचनं च

अद्यापि फेडस्य संकेतं प्रेषयितुं समयः अस्ति

तिमिराओस् इत्यनेन दर्शितं यत् उच्चानि स्टॉकमूल्यानि स्थिरं आयं रोजगारवृद्धिः च अमेरिकी-आर्थिकविस्तारस्य महत्त्वपूर्णानि इञ्जिनानि चिरकालात् सन्ति । यदि शेयर-बजारे निरन्तरं मन्दतायाः कारणेन कम्पनयः निवेशयोजनासु कटौतीं कुर्वन्ति वा श्रमिकान् परित्यजन्ति वा तर्हि अमेरिकी-अर्थव्यवस्थायाः दृष्टिकोणं परिवर्तयितुं शक्यते । परन्तु आर्थिकदृष्टिकोणे शेयरबजारस्य क्षयस्य प्रभावस्य न्यायः कर्तुं अद्यापि दिवसाः सप्ताहाः वा भवितुं शक्नुवन्ति।

समयविण्डो पश्यन् तिमिराओस् अवदत् यत् यद्यपि फेडः षट् सप्ताहान् यावत् पुनः न मिलति तथापि पावेल् अस्मिन् मासे अन्ते जैक्सन होल् केन्द्रीयबैङ्कस्य वार्षिकसभायां परिवर्तनशीलस्य आर्थिकदृष्टिकोणस्य विषये स्वविचारं प्रकटयितुं अवसरं च गृह्णीयात् विस्तृतरूपेण द फेडस्य समग्रदृष्टिकोणः।

वैश्विककेन्द्रीयबैङ्कानां वार्षिकसभा अगस्तमासस्य २३ दिनाङ्के भविष्यति। तिमिराओस् इत्यस्य मतं यत् आगामिषु सप्ताहत्रयेषु आर्थिक-विपण्य-प्रवृत्तयः तस्मिन् समये पावेल्-महोदयस्य भाषणस्य स्वरं प्रभावितं कर्तुं शक्नुवन्ति ।

सैनफ्रांसिस्को फेडस्य अध्यक्षा मैरी डेली सोमवासरे अवदत् यत् फेडः "यदा अस्माकं स्पष्टा अवगतिः भवति यत् अर्थव्यवस्थायाः अस्माकं किं कर्तुं आवश्यकं भवति तदा आवश्यकतानुसारं कार्यं कर्तुं सज्जः अस्ति, अधुना अस्माकं अग्रिमसमागमस्य च मध्ये अधिका सूचना उद्भवति।

आपत्कालीनव्याजदरकटनस्य पूर्वानुभवः

तिमिराओस् इत्यनेन पूर्वं फेडरल् रिजर्व् इत्यनेन आपत्कालीनव्याजदरे कटौतीयाः केचन प्रकरणाः अपि प्रवर्तिताः ।

ऋणस्य व्ययः सामान्यतया भविष्ये व्याजदरे कटौतीयाः प्रत्याशायां पतति इति सः अवदत्। अतः पूर्वं द्रुतगत्या क्षीणमानस्य आर्थिकदृष्टिकोणस्य कारणेन, अथवा फेडः अप्रत्याशितरूपेण स्वस्य संकेतं प्रेषयितुम् इच्छति इति कारणेन वित्तीयविपणानाम् अधिकगम्भीरदबावानां मुक्तिं कर्तुं फेड-संस्थायाः निर्धारितनीतिसमागमयोः मध्ये व्याजदरेषु कटौती कृता अस्ति

तिमिराओस् इत्यनेन दर्शितं यत्, यदा पावेल् फरवरी २०१८ तमे वर्षे फेडस्य अध्यक्षपदं स्वीकृतवान् तदा फेड इत्यनेन नियमितनीतिसमागमयोः मध्ये आपत्कालीनव्याजदरे कटौतीद्वयं कृतम् अस्ति तदतिरिक्तं फेडरल् रिजर्व् ऐतिहासिकरूपेण नीतिसभानां मध्ये आपत्कालीनव्याजदरे कटौतीं निम्नलिखितस्थानेषु कृतवान् अस्ति ।

अक्टोबर् १९९८ : फेडरल् रिजर्व् इत्यनेन स्वस्य दर-कटन-चक्रस्य आरम्भस्य केवलं सप्ताहाभ्यन्तरे अपरं आपत्कालीन-दर-कटाहः कृतः, यत् बृहत्-हेज-फण्ड्-दीर्घकालीन-पूञ्जी-प्रबन्धनस्य (LTCM) पतनस्य कारणेन मार्केट्-पतनस्य निवारणस्य प्रयासः कृतः

जनवरी २००१ : प्रौद्योगिकी-सञ्चयेषु मासानां मन्द-प्रदर्शनस्य, आर्थिक-आँकडानां च क्षीणतायाः अनन्तरं फेडरल् रिजर्व्-संस्था तस्मिन् मासे अप्रत्याशितरूपेण व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करोति

जनवरी २००८ : फेडरल् रिजर्व् इत्यनेन २००७ तमे वर्षे पतने १०० आधारबिन्दुभिः व्याजदरेषु कटौती कृता आसीत् तथापि अर्थव्यवस्थायाः तीव्रक्षयः, सोसाइटी जेनेरेल् इत्यस्य विशालव्यापारहानिः च फेडरल् रिजर्व इत्यनेन जनवरी २००८ तमे वर्षे पुनः व्याजदरेषु तत्कालं कटौतीं कर्तुं प्रेरितम् ( निर्धारितनीतिसमागमात् एकसप्ताहपूर्वं व्याजदरेषु ७५ आधारबिन्दुभिः कटौती कृता ।

(वित्तीय एसोसिएटेड प्रेस Xiaoxiang)