समाचारं

अनन्य व्याख्या

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फॉर्च्यून चाइनीज इत्यनेन २०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के बीजिंगसमये विश्वेन सह युगपत् नवीनतमं फॉर्च्यून ग्लोबल ५०० क्रमाङ्कनं प्रकाशितम् ।अस्मिन् वर्षे ताइवानदेशस्य कम्पनीभिः सह चीनदेशस्य कुलम्...१३३ इतिकम्पनी सूचीयां अस्ति।


"राज्यस्वामित्वस्य सम्पत्तिप्रतिवेदनस्य" संवाददातृणां प्रारम्भिकसांख्यिकीयेन ज्ञातं यत् अस्मिन् वर्षे कुलम्...४४ गृहेषुकेन्द्रीय उद्यमाः सूचीयां सन्ति;३६स्थानीयराज्यस्वामित्वयुक्ताः उद्यमाः वित्तमन्त्रालयेन वित्तपोषिताः सन्ति;१०कम्पनी सूचीयां अस्ति, फुजियान् प्रान्तीयवित्तविभागः च बृहत्तमः भागधारकः अस्ति ।औद्योगिक बैंक सूचीकृतम् ।कुल९१राज्यस्वामित्वयुक्ताः उद्यमाः अस्मिन् सूचौ सन्ति ।



"राज्यस्वामित्वस्य सम्पत्तिप्रतिवेदनस्य" संवाददाता अवलोकितवान् यत् पूर्ववर्षेभ्यः तुलने अस्मिन् वर्षे सूचीयां द्वौ प्रमुखौ नूतनौ परिवर्तनौ दर्शितौ।


एकं परिवर्तयतु
मूलप्रतिस्पर्धायां अधिकं बलं दत्त्वा राज्यस्वामित्वयुक्ताः उद्यमाः सूचीविषये अधिकं वस्तुनिष्ठाः शान्ताः च अभवन् ।


अस्मिन् वर्षे सूचीस्थानां विविधानां राज्यस्वामित्वयुक्तानां उद्यमानाम् समग्रसङ्ख्यायां किञ्चित् न्यूनता अभवत् । "राज्यस्वामित्वयुक्ता सम्पत्तिप्रतिवेदनम्" ज्ञातवान् यत्,केचन कम्पनयः निष्क्रियरूपेण सूचीतः निष्कासिताः, केचन कम्पनयः तु सूचीतः निवृत्तेः उपक्रमं कृतवन्तः ।


"उद्यमविकासस्य विशिष्टपदे उद्यमस्य सामर्थ्यं मापनार्थं स्केलः महत्त्वपूर्णः सूचकः भवति। तथापि यथा यथा उच्चगुणवत्तायुक्तविकासस्य अवधारणा जनानां हृदयेषु मूलं स्थापयति तथा तथा केचन राज्यस्वामित्वयुक्ताः उद्यमाः क्रमेण आरब्धाः।" downplay the scale complex." चेङ्गटोङ्ग-निधि-प्रबन्धन-कम्पनीयाः अनुसन्धान-नियोजनविभागस्य महाप्रबन्धकः झाङ्ग-जिनक्सिन् व्याख्यायते ।


"राज्यस्वामित्वयुक्ता सम्पत्तिप्रतिवेदने" अस्मिन् वर्षे न्यूनातिन्यूनं...एयरोस्पेस विज्ञान एवं प्रौद्योगिकी, एरोस्पेस विज्ञान एवं उद्योग,शाण्डोङ्ग लोह एवं इस्पातवेइचाई शक्ति कम्पनयः स्वेच्छया चयनस्य भागं न ग्रहीतुं चयनं कुर्वन्ति इति प्रतीक्ष्यताम्। एकदा चीनव्यापारिसमूहः इति नाम्ना प्रसिद्धः,चीन व्यापारी बैंकनिर्वाचने स्वतन्त्रतया भागं गृहीतवन्तयोः नामयोः चीनव्यापारिसमूहः अस्मिन् वर्षे केवलं चीनव्यापारिबैङ्कः एव भागं गृहीतवान् ।


एषः परिवर्तनः न केवलं कम्पनीयाः स्वस्य विकासस्य आवश्यकता अस्ति, अपितु मूल्याङ्कनव्यवस्थायाः अनुकूलनात् अपि अविभाज्यः अस्ति ।


अन्तिमेषु वर्षेषु राज्यपरिषदः राज्यस्वामित्वयुक्तस्य सम्पत्तिनिरीक्षणप्रशासनआयोगस्य मूल्याङ्कननीतिः द्वयोः लाभयोः एकदरयोः च द्वयोः लाभयोः त्रयः दरयोः, ततः द्वयोः लाभयोः चतुर्दरयोः च एकलाभपञ्चदरयोः कृते परिवर्तिता अस्ति , तथा च केन्द्रीय उद्यमानाम् कार्यक्षमतां प्रवर्धयितुं प्रयत्नाः निरन्तरं कुर्वन् अस्ति ।


अस्मिन् वर्षे द्वयोः सत्रयोः "मन्त्रीचैनल" इत्यत्र राज्यपरिषदः राज्यस्वामित्वस्य सम्पत्तिपरिवेक्षणप्रशासनआयोगस्य दलसमितेः सचिवः निदेशकश्च झाङ्ग युझुओ अवदत् यत् "अस्माभिः परिमाणस्य मूल्याङ्कनं न्यूनीकृतम्। उदाहरणार्थम् , केचन कम्पनयः पूर्वं Top 500 क्रमाङ्कनं कुर्वन्ति स्म, परन्तु Top 500 वस्तुतः विक्रयराजस्वस्य दृष्ट्या शीर्ष 500 इति निर्दिशति ’, अधुना अस्माभिः सशक्ताः उत्तमाः च भवितुम् कार्यं कर्तव्यम्।”.


अस्य कृते अस्मिन् वर्षे आरम्भे केन्द्रीय-उद्यम-नेतृणां सभायां "पञ्च-मूल्यानां" आवश्यकताः अग्रे स्थापिताः येन उद्यमाः स्वस्य मूल्य-निर्माण-क्षमतासु सुधारं कर्तुं अधिकं ध्यानं दातुं मार्गदर्शनं कुर्वन्ति |. 22 जुलाई दिनाङ्के आयोजिते केन्द्रीय उद्यमप्रमुखानाम् संगोष्ठ्यां राज्यपरिषदः राज्यस्वामित्वयुक्तेन सम्पत्तिनिरीक्षणप्रशासनआयोगेन पुनः प्रस्तावः कृतः यत् आर्थिकमूल्यवर्धितसूचकाः उद्यमानाम् आन्तरिकमूल्यांकने पूर्णतया प्रतिबिम्बिताः भवेयुः, जागरूकतां च सुदृढां कुर्वन्तु तथा "निवेशात् पूर्वं प्रथमं गणनां कुर्वन्तु" इति आदतिः।


“अस्मिन् वर्षे सूचीयां स्थापितानां कम्पनीनां मध्ये चीन मर्चन्ट्स् बैंक्, सीएनओओसी,ज़िजिन खनन, COSCO Shipping, 1999।चीन कोयला ऊर्जा , National Energy Group, PetroChina इत्यादीनां कम्पनीनां लाभान्तरं ५% तः अधिकं भवति । चीनपरामर्शनिगमस्य शोधकेन्द्रस्य उपनिदेशकः शेन् हैयान् अवदत् यत् एतेन ज्ञायते यत् विश्वस्तरीयानाम् उद्यमानाम् निर्माणं गभीरतया उन्नतं भवति।



अन्यदृष्ट्या अस्मिन् वर्षे फॉर्च्यून ग्लोबल ५०० कृते शॉर्टलिस्ट् कृतानां राज्यस्वामित्वयुक्तानां उद्यमानाम् सूची ए-स्तरस्य राज्यस्वामित्वयुक्तानां उद्यमानाम् सद्यः एव घोषितायाः मूल्याङ्कनसूचिकायाः ​​अपेक्षया अधिका अस्ति , यस्य अर्थः अस्ति यत् स्केल सूचकः मूल्याङ्कनस्य अधीनः अस्ति अनुपातः खलु क्षीणः भवति।


परन्तु चीनीय-विदेशीय-उद्यमानां तुलनायां इदमपि ज्ञातव्यं यत् केषुचित् उद्योगेषु राज्यस्वामित्वयुक्ताः उद्यमाः अद्यापि लाभप्रदतायाः दृष्ट्या विदेशीय-उद्यमेभ्यः पृष्ठतः सन्ति यथा, निर्माणोद्योगे अस्मिन् वर्षे कुलम् १० राज्यस्वामित्वयुक्ताः उद्यमाः शॉर्टलिस्ट् कृताः, येषु ५ केन्द्रीय उद्यमाः विश्वस्य शीर्षपञ्चनिर्माणकम्पनीषु स्थानं प्राप्तवन्तः वर्षेषु घरेलुनिर्माणकम्पनीनां राजस्वपरिमाणं निरन्तरं वर्धमानं वर्तते, परन्तु विन्ची, दैवा हाउस् कन्स्ट्रक्शन इत्यादीनां फ्रांसीसीकम्पनीनां तुलने परिचालनलाभानुपातः महत्त्वपूर्णतया पश्चात्तापं करोति तदतिरिक्तं सशक्तचक्रीय-उद्योगेषु केचन राज्यस्वामित्वयुक्ताः उद्यमाः सूचीयां सन्ति ये हानिकारकस्थितौ सन्ति ।


द्रष्टुं शक्यते यत् राज्यस्वामित्वयुक्तानां उद्यमानाम् अद्यापि दृढतरं, उत्तमं च भवितुं प्रयत्नाः निरन्तरं वर्धयितुं आवश्यकाः सन्ति ।


परिवर्तनम् २
मूलकार्येषु अधिकं ध्यानं ददातु, सूचीयां राज्यस्वामित्वयुक्तानां उद्यमानाम् उद्योगस्य अग्रणीभूमिका अधिका प्रमुखा अस्ति


चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः सद्यः समाप्तः तृतीयः पूर्णसत्रः राज्यस्वामित्वयुक्तानां सम्पत्तिनां उद्यमानाञ्च सुधारस्य परिनियोजने मूलप्रतिस्पर्धायाः पुरतः मूलकार्यं स्थापयति स्म, तथा च मूलकार्यस्य परितः व्यवस्थानां श्रृङ्खलां कृतवान्, यथा निरन्तरं राज्यस्वामित्वयुक्तानां उद्यमानाम् कार्यात्मकस्थानं प्रकारं, राज्यस्वामित्वयुक्तानां उद्यमानाम् कृते मूल्याङ्कनप्रणालीं स्थापयित्वा तेषां सामरिकमिशनं पूरयितुं, राज्यस्य कृते वर्गीकृतमूल्यांकनमूल्यांकनव्यवस्थायां सुधारं कर्तुं च भेदं अधिकं स्पष्टीकर्तुं राज्यस्वामित्वयुक्तपुञ्जस्य त्रीणि सान्द्रतां प्रवर्धयन्ति -स्वामित्वयुक्ताः उद्यमाः।


यद्यपि राज्यस्वामित्वयुक्ताः उद्यमाः आर्थिकदायित्वं वहन्ति तथापि ते स्वभावतः राजनैतिकसामाजिकदायित्वं अपि वहन्ति, तथा च विपण्य-आधारितरूपेण राष्ट्रिय-रणनीतयः उत्तमरीत्या सेवां कर्तुं अर्हन्ति चीनगणराज्यस्य स्थापनायाः अनन्तरं विगत ७५ वर्षेषु विश्वस्य सम्पूर्णतमं औद्योगिकव्यवस्थां शुद्धतः एव निर्मितवती राज्यस्वामित्वयुक्ताः उद्यमाः विशेषतः केन्द्रीय उद्यमाः प्रायः औद्योगिकशृङ्खलायां प्रमुखकडिषु स्थिताः सन्ति, क्रीडन्ति एकः अग्रणीः सहायकः च भूमिका।


चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं राज्यस्वामित्वस्य अर्थव्यवस्थायाः विन्यासः संरचना च निरन्तरं अनुकूलितं भवति, तस्याः मूलकार्यं च निरन्तरं वर्धितम् अस्तिराज्यस्वामित्वयुक्ताः उद्यमाः विशेषतः केन्द्रीय उद्यमाः प्रौद्योगिकीनवाचारे, औद्योगिकनियन्त्रणे, सुरक्षासमर्थने च स्वभूमिकां अधिकं निर्वहन्ति।


शेन हैयान् इत्यनेन उक्तं यत्, अन्तिमेषु वर्षेषु राज्यस्वामित्वस्य अर्थव्यवस्थायाः विन्यासस्य निरन्तर-अनुकूलनस्य कारणात् महत्त्वपूर्ण-संसाधनेषु, ऊर्जा-खाद्य-जाल-जाल-राष्ट्रीय-रक्षा-आदि-क्षेत्रेषु मम देशस्य सामरिक-समर्थन-क्षमता निरन्तरं वर्धिता अस्ति, पेट्रोकेमिकल, |. भवनसामग्री, यन्त्राणि, वाहनानि, इलेक्ट्रॉनिक्सः, निर्माणं च अन्ये राष्ट्रियाः अर्थव्यवस्थायाः स्तम्भ-उद्योगाः बृहत्तराः सशक्ताः च वर्धन्ते, जैवचिकित्सा, जीवनं स्वास्थ्यं च, परिवहनं च इत्यादिषु मूलभूतजनानाम् आजीविकायाः ​​क्षेत्रेषु लोकसेवाक्षमतासु महत्त्वपूर्णतया सुधारः कृतः अस्ति सा उदाहरणं दत्तवती यत् राज्य ग्रिड् तृतीयवर्षं यावत् क्रमेण सूचीयां तृतीयस्थानं प्राप्तवान् ।सिनोपेक्क्रमाङ्कनं पञ्चमस्थानं यावत् वर्धमानं वर्तते, तथा च हाङ्गझौ औद्योगिकनिवेशसमूहः प्रथमवारं नूतनानां उद्योगानां नूतनानां पटलानां च सेवां करोति



अस्मिन् वर्षे सूचीतः न्याय्यं चेत्,BYD , चेरी, जीली इत्यादीनां नूतनानां ऊर्जावाहनानां क्षेत्रे निजी उद्यमाः उत्तमं प्रदर्शनं कृतवन्तः ।Fortune Chinese website इत्यस्य विशेषलेखकः Wang Zhile इत्यस्य मतं यत् Huawei, BYD तथा...निङदे युगचीनीयकम्पनयः पूर्वमेव अतीव प्रतिस्पर्धात्मकाः विश्वस्तरीयाः कम्पनयः सन्ति ।


राज्यपरिषदः विकाससंशोधनकेन्द्रस्य शोधकर्त्ता जियाङ्ग यू अवदत् यत्, "केन्द्रीय उद्यमानाम् निरन्तरं समेकितेन औद्योगिकमूलाधारेन अनेकेषां उत्कृष्टनिजीउद्यमानां द्रुतगतिना उदयाय दृढसमर्थनं गारण्टी च प्रदत्ता इति वक्तुं शक्यते।


२०२३ तमे वर्षे केन्द्रीय-उद्यमानां समूहः औद्योगिक-एकीकरण-सामान्य-शृङ्खला-क्रियायां भागं गृहीतवान्, येन औद्योगिक-शृङ्खलायाः उपरितः अधः च विविध-स्वामित्व-उद्यमैः सह विपण्य-उन्मुखरूपेण निकट-सहकार्यं अधिकं सुदृढं जातम् सम्प्रति ५७०० तः अधिकानां व्यापारिकसंस्थानां समन्वितं विकासं चालितवान् अस्ति । आपूर्तिशृङ्खलासहकार्यस्य दृष्ट्या केन्द्रीय उद्यमैः प्रत्यक्षतया चालितानां आपूर्तिशृङ्खलायां २० लक्षाधिकानां अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां मध्ये ९६% निजी-लघु-मध्यम-आकारस्य उद्यमाः सन्ति


सम्प्रति जटिल-गम्भीर-अन्तर्राष्ट्रीय-घरेलु-स्थितीनां पृष्ठभूमितः राज्यस्वामित्वयुक्ताः उद्यमाः विशेषतः केन्द्रीय-उद्यमाः औद्योगिकनेतृत्वे स्वप्रयत्नाः निरन्तरं वर्धन्ते


"अग्रे चरणे वयं राज्यस्वामित्वयुक्तानां उद्यमानाम् निजीउद्यमानां च मध्ये सहकार्यस्य संस्थागतनियमानां सुधारं करिष्यामः, राज्यस्वामित्वयुक्तानां उद्यमानाम् निजी उद्यमानाञ्च मध्ये समन्वितं विकासं परियोजनाप्रवर्धनं च डॉकिंगं निरन्तरं करिष्यामः, राज्यस्वामित्वयुक्तानां उद्यमानाम् निर्माणार्थं मार्गदर्शनं करिष्यामः सहयोगात्मकं तथा विजय-विजय-आपूर्ति-शृङ्खला-पारिस्थितिकीविज्ञानं, तथा च राज्यस्वामित्वयुक्तान् उद्यमानाम् प्रोत्साहनं कृत्वा नवीनतासंसाधनानाम् विस्तारं कर्तुं मुक्तं च साझां कर्तुं, राज्यस्वामित्वयुक्तानां उद्यमानाम्, निजी उद्यमानाम् अन्येषां च उद्यमानाम् संसाधनलाभानां पूर्णं क्रीडां दातुं, सहकार्यं निरन्तरं गभीरं कर्तुं, सामान्यं प्राप्तुं च विकासः," राज्यपरिषदः राज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य उद्यमसुधारब्यूरोनिदेशकः लिन् किङ्ग्मियाओ राज्यपरिषद्सूचनाकार्यालयेन आयोजिते पत्रकारसम्मेलने अवदत्।


राज्यपरिषदः राज्यस्वामित्वयुक्तस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य वित्तीयपरिवेक्षण-सञ्चालनमूल्यांकनब्यूरो-प्रमुखः लियू शाओवेइ इत्यनेन अपि उल्लेखः कृतः यत् आगामिषु पञ्चवर्षेषु केन्द्रीय-उद्यमानां कुलनिवेशस्य व्यवस्था ३ खरब-अधिकं भविष्यति इति अपेक्षा अस्ति बृहत्-परिमाणेन उपकरण-उन्नयनेषु युआन्। "अस्माकं आवश्यकता अस्ति यत् केन्द्रीय उद्यमाः उपकरणक्रयणकाले सर्वप्रकारस्य उद्यमानाम् समानरूपेण व्यवहारं कुर्वन्तु, उत्तमप्रौद्योगिक्याः उच्चतमव्ययप्रदर्शनेन च उपकरणक्रयणस्य आग्रहं कुर्वन्तु, येन उत्तमगुणवत्तायाः मूल्यस्य च उपकरणसप्लायराः विशिष्टाः भवितुम् अर्हन्ति।


परन्तु ज्ञातव्यं यत् वर्तमानकाले सूचीयां विद्यमानाः अधिकांशः राज्यस्वामित्वयुक्ताः उद्यमाः अद्यापि पारम्परिक-उद्योगेषु सन्ति, तेषां नूतन-उद्योगानाम्, भविष्य-उद्योगानां च नेतृत्वस्य क्षमता अद्यापि अपर्याप्तम् अस्ति


चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य आवश्यकतानुसारं सुधारस्य अग्रिमपदे वयं राष्ट्रियसुरक्षासम्बद्धेषु महत्त्वपूर्णेषु उद्योगेषु प्रमुखक्षेत्रेषु च राज्यस्वामित्वयुक्तायाः पूंजीयाः एकाग्रतां प्रवर्धयिष्यामः | तथा राष्ट्रिय-अर्थव्यवस्थायाः जीवनरेखा, तथा च राष्ट्रिय-अर्थव्यवस्थायाः जनानां आजीविकायाः, लोकसेवानां, आपत्कालीनप्रतिक्रियाक्षमतायाः, जनकल्याणस्य च कृते क्षेत्रेषु एकाग्रतां कृत्वा अग्रे-दृष्टि-रणनीतिक-उदयमान-उद्योगेषु ध्यानं दत्तव्यम्।


२०२४ तमे वर्षे

राज्यपरिषदः राज्यस्वामित्वयुक्तेन सम्पत्तिपरिवेक्षणप्रशासनआयोगेन पर्यवेक्षितः४४

केन्द्रीय उद्यमाः (सहायकाः च) फॉर्च्यून ग्लोबल ५०० इत्यस्य कृते शॉर्टलिस्ट् कृतवन्तः

पूर्णसूची



२०२४ तमे वर्षे

स्थानीयराज्यस्वामित्वयुक्तसंपत्तिपर्यवेक्षणप्रशासनआयोगेन पर्यवेक्षितम्३६

फॉर्च्यून ग्लोबल ५०० कृते शॉर्टलिस्ट् कृतानां राज्यस्वामित्वयुक्तानां उद्यमानाम् सम्पूर्णसूची