समाचारं

प्रथमेषु ७ मासेषु स्थानीयऋणं ४ खरबं अतिक्रान्तम् : धनं कुत्र व्ययितम् आसीत्, तदनन्तरं बन्धकनिर्गमनेन किं भविष्यति?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रमुखपरियोजनानां निर्माणे समर्थनार्थं निवेशस्य अर्थव्यवस्थायाश्च स्थिरीकरणाय स्थानीयऋणग्रहणस्य त्वरितता भविष्यति।

सार्वजनिकदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमसप्तमासेषु देशस्य स्थानीयसरकाराः जारीकृतवन्तःबन्ध प्रायः ४.२ खरब युआन्, वर्षे वर्षे प्रायः १६% न्यूनता । सम्प्रति स्थानीयसरकारानाम् धनं ऋणं ग्रहीतुं कानूनीमार्गः स्थानीयसर्वकारस्य बन्धकनिर्गमनम् अस्ति

अस्मिन् वर्षे प्रथमसप्तमासेषु पूर्ववर्षेभ्यः अपेक्षया स्थानीयऋणग्रहणं मन्दतरम् आसीत् । जुलाईमासस्य अन्ते आयोजिता सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो-समित्या वर्षस्य उत्तरार्धे वित्तनीतीनां परिनियोजने विशेषबाण्ड्-निर्गमने, उपयोगे च त्वरिततां कर्तुं आह्वानं कृतम् विशेषज्ञाः सामान्यतया अपेक्षन्ते यत् अगस्त-सितम्बर-मासेषु स्थानीय-बाण्ड्-निर्गमने महती त्वरितता भविष्यति, येन अस्मिन् वर्षे बन्धक-निर्गमनस्य शिखरस्य आरम्भः भविष्यति, यत्र निर्गमन-परिमाणं प्रायः २ खरब-युआन्-रूप्यकाणां भवति, तथा च प्रवर्धनाय क्रीडा-प्रदानार्थं बन्धक-निधि-प्रयोगे त्वरितता भविष्यति सरकारीनिवेशस्य प्रभावः भवति तथा च उचितान्तरे आर्थिकसञ्चालनं प्रवर्धयति।

४.२ खरब युआन् कुत्र गतः ?

प्रथमसप्तमासेषु स्थानीयसरकाराः ४.२ खरब युआन् ऋणं गृहीतवन्तः, एतत् विशालं धनं कथं व्ययितम् इति च बहिः जगतः बहु ध्यानं आकर्षितवान्

सार्वजनिकदत्तांशस्य अनुसारम् अस्मिन् वर्षे स्थानीयसर्वकारस्य बाण्ड्-मध्ये ४.२ खरब-युआन्-रूप्यकाणां पुनर्वित्तपोषण-बाण्ड्-निर्गमनस्य परिमाणं प्रायः २ खरब-युआन्-रूप्यकाणि, नूतन-बाण्ड्-निर्गमनस्य परिमाणं च प्रायः २.२ खरब-युआन्-रूप्यकाणि सन्ति

उपर्युक्तस्य स्थानीयसर्वकारस्य पुनर्वित्तपोषणबन्धकानां प्रायः २ खरब युआनस्य अतीव स्पष्टः उद्देश्यः अस्ति, यत् परिपक्वसरकारीबन्धनस्य अथवा विद्यमानस्य ऋणस्य मूलधनस्य परिशोधनं भवति, अर्थात् "पुराणं परिशोधयितुं नूतनं ऋणं ग्रहीतुं" स्थानीयऋणस्य पुनर्भुक्तिदबावस्य निवारणं च भवति

अन्तिमेषु वर्षेषु स्थानीयसर्वकारस्य बन्धकपरिपक्वतायाः परिमाणं तुल्यकालिकरूपेण बृहत् अस्ति, तथा च ऋणजोखिमानां निवारणाय निराकरणाय च संयुक्तप्रयत्नैः सह पुनर्वित्तपोषणबन्धननिर्गमनस्य परिमाणं प्रथमे पुनर्वित्तपोषणबन्धननिर्गमनस्य परिमाणं वर्तते अस्मिन् वर्षे सप्तमासाः गतवर्षस्य समानकालस्य सदृशाः आसन् ।

प्रथमसप्तमासेषु स्थानीयसरकारैः निर्गतानाम् नूतनानां बन्धकानां प्रायः २.२ खरब युआन् मध्ये नूतनविशेषबाण्ड्-नवसामान्य-बाण्ड्-परिमाणं क्रमशः प्रायः १.८ खरब-युआन्, ०.४ खरब-युआन् च आसीत् नूतनानि विशेषबन्धनानि अद्यापि नवीनबाण्ड्-मध्ये मुख्यबलं भवन्ति अतः प्रथमसप्तमासेषु प्रायः १.८ खरब-युआन्-रूप्यकाणां नूतनानां विशेष-बाण्ड्-निधिनां निवेशः केषु क्षेत्रेषु कृतः?

एण्टरप्राइज् अर्ली वार्निङ्ग् चैनल् इत्यस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु मुख्यतया नगरपालिकायाः ​​औद्योगिकपार्कस्य च आधारभूतसंरचनायां नूतनानां विशेषबन्धननिधिनां निवेशः कृतः, यस्य कुलविशेषबाण्ड्निधिषु प्रायः ३४% भागः अभवत्, तदनन्तरं रेलमार्गेषु निवेशः अभवत् , सरकारीशुल्कमार्गाः, परिवहनस्य आधारभूतसंरचना यथा रेलपारगमनस्य भागः प्रायः २०% भवति तदतिरिक्तं, विशेषबन्धननिधिः झोपडपट्टीनगरस्य नवीनीकरणे (प्रायः ९%), चिकित्सा-स्वास्थ्यसेवा (लगभग ७.५%), कृषि-वानिकी-जलयोः च निवेशः भवति संरक्षणं (५.४%) अन्यक्षेत्राणि च ।

चीन मिन्शेङ्गबैङ्कस्य मुख्या अर्थशास्त्री वेन् बिन् इत्यनेन उक्तं यत् पूंजीनिवेशस्य दृष्ट्या अद्यापि विशेषबन्धकानां मुख्यं केन्द्रं आधारभूतसंरचनाक्षेत्रम् अस्ति। जनवरीतः जुलैपर्यन्तं परियोजनानिर्माणार्थं निर्गतानाम् नूतनानां विशेषबन्धकानां मध्ये आधारभूतसंरचनाक्षेत्रे ६८.२% निवेशः अभवत् यद्यपि वर्षस्य प्रथमार्धात् किञ्चित् न्यूनीकृतः तथापि गतवर्षस्य अपेक्षया ५.१ प्रतिशताङ्कः अधिकः आसीत्, अद्यापि उच्चतमं स्तरं धारयति स्तर। तदतिरिक्तं परियोजनापुञ्जरूपेण प्रयुक्तानां नवजोडितानां विशेषबन्धकानां अनुपातः वर्षस्य प्रथमार्धे ९.५% तः ९.६% यावत् अधिकं वर्धितः, यत् गतवर्षस्य सम्पूर्णस्य ८.१% इत्यस्मात् महत्त्वपूर्णतया अधिकम् अस्ति, यत् "चतुर्णां" उत्तमं प्रयोगं कर्तुं शक्नोति अथवा द्वौ" विशेषबन्धनस्य प्रभावः सामाजिकनिवेशं च चालयति।

वित्तमन्त्रालयस्य सामान्यकार्यविभागस्य निदेशकः लिन् ज़ेचाङ्गः अद्यैव राज्यपरिषद् सूचनाकार्यालयस्य पत्रकारसम्मेलने परिचयं दत्तवान् यत् अस्मिन् वर्षे अधिकानि नवीनमूलसंरचनानि, नवीनाः उद्योगाः अन्ये च क्षेत्राणि विशेषबन्धननिवेशस्य व्याप्ते समाविष्टानि भविष्यन्ति, तथा विशेषबन्धकोटानां आवंटनं सुसज्जितपरियोजनानां सद्प्रयोगलाभानां च क्षेत्रेषु झुकावः भविष्यति।

तदतिरिक्तं विशेषनवीनविशेषबन्धननिर्गमनेन अपि ध्यानं आकृष्टम् अस्ति ।

वेन बिन् इत्यस्य मतं यत् जूनमासस्य अन्ते हेनान्, झिन्जियाङ्ग, शान्क्सी इत्यादिषु स्थानेषु क्रमशः विशेषनवीनविशेषबन्धनानि निर्गताः सन्ति । पारम्परिकनवीनविशेषबन्धनात् भिन्नाः विशेषनवीनविशेषबन्धनानि "एकः प्रकरणः द्वौ दस्तावेजौ" (परियोजनाकार्यन्वयनयोजना, वित्तीयलेखापरीक्षाप्रतिवेदनं कानूनीमतं च) न प्रकटयन्ति .

सः मन्यते यत् एतेन स्थानीयवित्तीयऋणस्य दबावः न्यूनीकर्तुं साहाय्यं भविष्यति, परन्तु आधारभूतसंरचनानिवेशस्य उत्तेजनार्थं विशेषबन्धकानां भूमिका अपि दुर्बलतां प्राप्स्यति। परन्तु सम्प्रति पर्याप्तं नकदप्रवाहं जनयितुं शक्नुवन्ति इति आधारभूतसंरचनापरियोजनानां अभावः अस्ति इति विचार्य, अस्मिन् वर्षे योजितस्य नूतनानां सुपर-दीर्घकालीनविशेषसरकारीबन्धानां १ खरब-युआन् मुख्यतया "द्विगुण-भार"-निर्माणार्थं उपयुज्यते । तथा अन्यपरियोजनासु, तस्मात् आधारभूतसंरचनायाः विकासगतिम् समर्थयन्, अपेक्षा अस्ति यत् अस्मिन् काले अग्रिमविशेषनवीनविशेषबन्धनानि निरन्तरं निर्गताः भवेयुः, येन राजकोषीयनिधिः अधिकप्रभावितेण उपयोक्तुं शक्यते।

बन्धकनिर्गमनस्य शिखरं आगच्छति

अस्मिन् वर्षे प्रथमसप्तमासेषु नूतनविशेषबन्धननिर्गमनस्य परिमाणं वर्षे वर्षे प्रायः २९% न्यूनीकृतम्, यत् अस्मिन् वर्षे स्थानीयसर्वकारस्य बन्धकनिर्गमनस्य मन्दप्रगतेः मुख्यकारणम् अस्ति अस्मिन् वर्षे बजटप्रतिवेदनानुसारं सम्पूर्णवर्षस्य नूतनबाण्ड्कोटा प्रायः ४.६२ खरब युआन् अस्ति, यस्य अर्थः अस्ति यत् अगस्तमासात् डिसेम्बरमासपर्यन्तं प्रायः २.४ खरब युआन् नूतनबाण्ड् निर्गताः भविष्यन्ति, येषु २.१ खरब युआन् नूतनाः सन्ति विशेषबन्धनानि निर्गन्तुं भवन्ति .

पूर्वोक्त-पोलिट्ब्यूरो-समागमेन पुनः विशेष-बाण्ड्-निर्गमनस्य उपयोगस्य च त्वरिततायाः आवश्यकतायाः उपरि बलं दत्तं, जुलै-मासे केषाञ्चन स्थानीय-सरकारी-बाण्ड्-निर्गमनं अगस्त-मासपर्यन्तं स्थगितस्य च कारणेन, विशेषज्ञाः सामान्यतया भविष्यवाणीं कुर्वन्ति यत् अगस्त-सितम्बर-अक्टोबर-मासयोः शिखर-कालः भविष्यति स्थानीयसर्वकारस्य बन्धकनिर्गमनार्थं।

वेन बिन् इत्यस्य मतं यत् विभिन्नस्थानैः घोषितानां निर्गमनयोजनानां आधारेण अगस्त-सितम्बर-मासेषु नूतन-स्थानीय-बाण्ड्-निर्गमनस्य परिमाणं १.३६ खरब-युआन् आसीत्, तदतिरिक्तं ०.५६ खरब-युआन्-रूप्यकाणां योजनाकृतं पुनर्भुक्ति-परिमाणं अपेक्षितम् अस्ति अगस्त-सप्टेम्बर-मासेषु २ खरब-युआन्-रूप्यकाणि भविष्यन्ति, मूलतः गतवर्षस्य समानकालस्य समानम् । एतस्याः गणनायाः आधारेण चतुर्थे त्रैमासिके अद्यापि १.११ खरब युआन् नूतनस्थानीयऋणकोटा अवशिष्टा अस्ति, यत् मुख्यतया अक्टोबर्मासे निर्गतं भवितुम् अर्हति

बन्धकनिर्गमनस्य प्रगतेः उन्नयनस्य अतिरिक्तं बन्धकनिधिनां सदुपयोगः, बन्धकनिधिप्रयोगस्य कार्यक्षमतायाः उन्नयनं च अधिकं महत्त्वपूर्णम् अस्ति

सद्यः प्रकाशितः "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण गभीरीकरणं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं" स्थानीयसरकारानाम् विशेषबन्धसमर्थनस्य व्याप्तेः तर्कसंगतरूपेण विस्तारं कर्तुं तथा क्षेत्राणां, परिमाणस्य, अनुपातस्य च समुचितरूपेण विस्तारं कर्तुं प्रस्तावति वित्त-कर-व्यवस्थानां सुधारस्य परिनियोजने गभीरीकरणे च प्रयुक्तस्य पूंजीयाः।

गुआङ्गडोङ्ग सिक्योरिटीजस्य मुख्य अर्थशास्त्री लुओ झीहेङ्ग् इत्यनेन उक्तं यत् वर्तमानकाले शिक्षा, चिकित्सासेवा इत्यादिषु क्षेत्रेषु प्राप्तानां स्थानीयविशेषबन्धकानां कोटा तुल्यकालिकरूपेण सीमितः अस्ति। स्थानीयसर्वकारस्य विशेषबन्धनसमर्थनस्य व्याप्तेः यथोचितरूपेण विस्तारः तादृशानां परियोजनानां पहिचाने सहायकः भविष्यति ये आवश्यकताः पूरयन्ति तथा च अधिकव्यापकभूमिकां निर्वहणार्थं बन्धननिधिं प्रवर्धयन्ति, विशेषतः लोकसेवाक्षेत्रे, येन लोकसेवानिधिनाम् अभावं न्यूनीकर्तुं साहाय्यं भविष्यति यथा स्थानीयशिक्षा, चिकित्सासेवा, तथा मूलभूतवृद्धपरिचर्या , लोकसेवानां न्यूनगुणवत्ता इत्यादयः विषयाः।

तदतिरिक्तं केषाञ्चन प्रान्तानां सद्यः एव प्रकाशितेषु लेखापरीक्षाप्रतिवेदनेषु काश्चन समस्याः अपि प्रकाशिताः येषु नवनिर्मितविशेषबन्धननिधिनां उपयोगस्य कार्यक्षमता अपेक्षां न पूरयति स्म उदाहरणार्थं, केषुचित् परियोजनासु अपर्याप्ताः प्रारम्भिकाः सज्जताः भवन्ति तथा च परियोजनायाः प्रगतिः मन्दः भवति, येन पूंजीव्ययः वर्धते, केचन विशेषबन्धननिधिः नियमानाम् अनुपालनेन न उपयुज्यते, तथा च केषाञ्चन विशेषबन्धनपरियोजनानां समाप्तेः अनन्तरं अपेक्षितापेक्षया न्यूनं प्रतिफलं भवति .

(अयं लेखः China Business News इत्यस्मात् आगतः)