समाचारं

किशोरवयस्कानाम् “Ditto consumption” इति विषये आकर्षणं कोरिया-समाजस्य कृते जागरणम् अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याओ ज़ेयु अधुना कोरियादेशस्य किशोरवयस्कानाम् मध्ये "Ditto consumption" इति प्रवृत्तिः व्याप्तः अस्ति । "डिट्टो" इति शब्दस्य उत्पत्तिः लैटिनभाषायाः अस्ति, तस्य अर्थः "ऊर्ध्ववत्" तथा च "अहमपि" प्रतिलिपिं कर्तुं अनुकरणाय च विस्तारितः अस्ति "डिट्टो उपभोगः" इति युवानां उपभोगार्थं अन्तर्जालप्रसिद्धानां वा मूर्तिनां अनुकरणं कुर्वतां सामाजिकघटनाम् निर्दिशति एतस्याः प्रवृत्तेः सम्मुखे उच्चा आययुक्ताः प्रौढाः मनसः च अद्यापि तस्य प्रतिरोधं कर्तुं शक्नुवन्ति, परन्तु कोरियादेशस्य किशोराः "डिट्टो-उपभोगस्य" अन्ध-अनुसरणं गभीरतरं गभीरतरं गच्छन्ति, विशेषतः विलासिता-वस्तूनि, येन तेषां परिवारेषु महत् परिणामः आगतवान् दक्षिणकोरिया विश्वस्य तेषु देशेषु अन्यतमः अस्ति यत्र विलासिनीवस्तूनि सर्वाधिकं प्रेम्णा भवन्ति । मोर्गन स्टैन्ले इत्यनेन प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् २०२२ तमे वर्षे दक्षिणकोरियादेशस्य व्यक्तिगतविलासितावस्तूनाम् कुलव्ययः १६.८ अर्ब अमेरिकीडॉलर् यावत् भविष्यति, यत् दक्षिणकोरियादेशस्य प्रतिव्यक्तिविलासितायाः उपभोगस्य प्रायः १% भागं भवति, यत् विश्वे प्रथमस्थाने अस्ति आयुवर्गस्य दृष्ट्या वर्तमानस्य "एमजेड पीढी" (१९८० तमे दशके दक्षिणकोरियादेशे जन्म प्राप्य २१ शताब्द्याः आरम्भपर्यन्तं) दक्षिणकोरियादेशस्य विलासितावस्तूनाम् उपभोगे मुख्यशक्तिः अस्ति २०-तः ३०-वर्षपर्यन्तं- अनुपातः कुलस्य पुरातनसमूहः २०१८ तमे वर्षे ३८.२% तः वर्धितः अस्ति अंशकालिकं कार्यं कृत्वा विलासिनीवस्तूनि क्रेतुं धनं रक्षन्ति। कोरियादेशस्य जनानां विलासवस्तूनाम् एतावत् महती माङ्गलिका किमर्थम् ? कोरियादेशस्य किशोरवयस्काः किमर्थं विलासिनीवस्तूनाम् एतावत् आकृष्टाः सन्ति ? प्रथमं कोरियादेशस्य भौतिकसंस्कृतौ एषा घटना मूलभूता अस्ति । अन्येषु अधिकांशेषु देशेषु जनानां तुलने कोरियादेशीयाः स्वस्य बाह्यप्रतिबिम्बस्य विषये अधिकं ध्यानं ददति तथा च स्वस्य धनं दर्शयितुं अधिकं अनुमोदनं भवति यत् तेषां रूपं वित्तीयसम्पदां च प्रकाशयितुं शक्नुवन्ति यत्किमपि अधिकं उत्पादं कोरियादेशस्य उपभोक्तृभिः सह अधिकं प्रतिध्वनितुं शक्नोति। एतेन न केवलं दक्षिणकोरियादेशस्य विलासिता-उपभोग-संस्कृतिः प्रभाविता भवति, अपितु दक्षिणकोरिया-देशस्य प्लास्टिक-शल्यक्रिया-उद्योगस्य विकासस्य कारणेषु अन्यतमम् अस्ति । तदतिरिक्तं दक्षिणकोरियादेशस्य विद्यालयेषु उत्पीडनं बहुधा भवति । द्वितीयं, विलासिता-ब्राण्ड्-संस्थाः प्रायः युवानां जिज्ञासां, अन्ध-आज्ञापालनं, तुलना-मनोविज्ञानं च समीचीनतया टैप् कुर्वन्ति, तथा च कोरिया-देशस्य कलाकारानां, अन्तर्जाल-प्रसिद्धानां च उपयोगं कृत्वा स्वस्य प्रचार-प्रभावस्य विस्तारं कुर्वन्ति, युवानां मध्ये तर्कहीन-उपभोगं च उत्तेजयन्ति फ्रांसीसी उत्तराधुनिकसिद्धान्तकारः जीन् बौड्रिलार्डः एकदा अवदत् यत् समकालीनः पूंजीवादी समाजः वर्गानां भेदं कर्तुं "प्रतीकेषु" अवलम्बते, तथा च सम्पूर्णः समाजः उपभोक्तृसमाजस्य मध्ये विभेदक "प्रतीकैः" संगठितः गतिशीलः संरचना अस्ति, यत् जनाः उपभोगं कुर्वन्ति तत् वस्तूनि न सन्ति इति तु प्रतीकात्मकं मूल्यम् । एकतः कोरियादेशस्य किशोरवयस्काः स्वमूर्तीनां उपभोगपद्धतीनां अनुकरणं कर्तुं उत्सुकाः सन्ति, तथा च स्वस्य स्वामित्वस्य भावः आत्मपरिचयस्य च वर्धनार्थं विलाससामग्रीक्रयणस्य मनोवैज्ञानिक आवश्यकता "डिट्टो उपभोगस्य" प्रवेशस्य प्रमुखः कारकः अस्ति कोरियादेशस्य युवानां पीढयः अपरपक्षे, एकदा कलाकाराः अन्तर्जालप्रसिद्धाः च स्वयं विलासिनीवस्तूनाम् आशीर्वादं नष्टाः अपि “वेद्याः पतित्वा” राजधानीद्वारा प्रदत्तं प्रवाहं नष्टं कर्तुं शक्नुवन्ति। एकस्मिन् अर्थे अन्तर्जालस्य प्रसिद्धाः किशोराः च विलासिनीवस्तूनाम् अथवा पूंजीद्वारा अपहृताः “पीडिताः” भवन्ति ।परन्तु भौतिक इच्छानां तृप्त्या कोरियादेशवासिनां कृते आध्यात्मिकसमृद्धिः न प्राप्ता इप्सोस् इत्यस्य "२०२३ वैश्विकसुखसर्वक्षणप्रतिवेदनस्य" अनुसारं केवलं ५७% कोरियादेशीयाः सर्वेक्षणं कृतेषु ३२ देशेषु स्वं "अति प्रसन्नाः" अथवा "अत्यन्तं प्रसन्नाः" इति मन्यन्ते . दक्षिणकोरियादेशस्य कोरियाविश्वविद्यालयस्य प्राध्यापकः किम यून्-ताए इत्यनेन एकदा स्वपुस्तके टिप्पणी कृता यत् दक्षिणकोरियादेशः "एकः देशः अस्ति यः द्रुतगत्या वृद्ध्या महत्त्वपूर्णानि भौतिकसाधनानि प्राप्तवान्, परन्तु गम्भीरमानसिकदुर्भाग्यस्य सामनां कुर्वन् अस्ति" इति दक्षिणकोरियादेशस्य विलासितावस्तूनाम् विपण्यस्य लोकप्रियता . विलासितावस्तूनाम् अथवा "डिट्टो उपभोगः" इति आकर्षणं आकस्मिकघटना न भवति, अपितु सामाजिकविकासेन आनीता व्यापकसमस्या एषा समस्या उत्पीडनं, धनादिघटनानां प्रदर्शनं च अधिकं प्रोत्साहयिष्यति, दुष्वृत्तं निर्मास्यति। एतस्याः समस्यायाः समाधानं कथं करणीयम्, मौलिकरूपेण च तस्याः दुर्गतिः न भवेत् इति कोरिया-समाजस्य परीक्षा अस्ति । अस्मिन् विषये दक्षिणकोरियादेशस्य सर्वेषां वर्गानां केचन कार्याणि कर्तुं आरब्धानि सन्ति । कोरियासर्वकारः केचन शैक्षिकसंस्थाः च युवानां उपभोगसंकल्पनानां आकारं दातुं स्वनिवेशं वर्धयन्ति तथा च समीक्षात्मकचिन्तनस्य विकासं कुर्वन्ति सामाजिकमञ्चाः अपि सामग्रीसमीक्षायाः अनुशंसायाः च एल्गोरिदमेषु सुधारं कुर्वन्ति येन युवानां उपरि सामाजिकमाध्यमानां नकारात्मकप्रभावः न्यूनीकर्तुं शक्यते। दक्षिणकोरियादेशे एषा घटना अन्यदेशानां कृते अपि पाठरूपेण कार्यं करोति । यथा सामाजिकमाध्यमानां कृत्रिमबुद्धिः च जनानां जीवने अधिकाधिकं गहनं प्रभावं जनयति, विशेषतः ये युवानः अद्यापि स्वसंकल्पनाः न निर्मितवन्तः, तेषां जीवने, कथं युवानः अन्तर्जालस्य उपयोगाय, अन्तर्जालस्य सदुपयोगाय च संवर्धनीयाः, तथा च... अन्तर्जालस्य सामग्रीः प्रभावश्च सुनियन्त्रितः, परिपालितः च?उपयोगस्य निवारणस्य च सन्तुलनं अतीव महत्त्वपूर्णम् अस्ति। सुदृढः समाजः भौतिकजीवने आध्यात्मिकजीवने च साधारणसमृद्धिं साधयति इति भवितुमर्हति । अस्मिन् विषये चीनदेशस्य बहवः युवानः न केवलं उपभोगस्य व्यावहारिकदृष्टिकोणं धारयन्ति, अपितु व्यक्तित्वं, लक्षणं, कलात्मकमूल्यं च गृहीत्वा सौन्दर्यस्य साधना अपि विकसयन्ति वृक्षाणां वर्धनाय दश वर्षाणि, जनानां संवर्धनार्थं च वर्षशतं यावत् समयः भवति । भविष्ये चीनीयकिशोराणां उपभोगस्य सम्यक् अवधारणां स्थापयितुं मार्गदर्शनं कृत्वा तेषां सचेतनतया अविवेकी उन्नत-उपभोगस्य अति-उपभोगस्य च प्रतिरोधाय सहायतां कर्तुं निरन्तरं प्रयत्नः करणीयः, अद्यापि एकः विषयः भविष्यति यस्य समकालीन-चीनी-शिक्षा-समुदायेन अत्यन्तं मूल्यं दातव्यम् |. (लेखकः चीन-अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः एशिया-प्रशांत-संस्थायाः विद्वान् अस्ति) ▲
प्रतिवेदन/प्रतिक्रिया