समाचारं

विदेशीयमाध्यमाः : मेटा-कम्पनी मलेशिया-प्रधानमन्त्री अनवरस्य पदं हनियाहस्य स्मृतौ विलोपनार्थं क्षमायाचनां कृतवती यत् एतत् “सञ्चालनदोषः” इति ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्टर सुओ यान्की] 6 दिनाङ्के रायटर्स् इति वृत्तान्तस्य अनुसारं सामाजिकमञ्चानां फेसबुक्, इन्स्टाग्राम च इत्येतयोः मूलकम्पनी मेटा इत्यनेन मलेशियायाः प्रधानमन्त्री अनवरस्य सामाजिकमाध्यमस्य पोस्ट् "आकस्मिकरूपेण डिलीट्" कृत्वा क्षमायाचना कृता। पूर्वं अनवरः फेसबुक्, इन्स्टाग्रामे च प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) राजनीतिक ब्यूरो इत्यस्य नेतारं हन्येहस्य हत्यायाः विषये शोकं प्रकटितवान् तथापि प्रासंगिकाः भिडियो चित्राणि च द्वयोः मञ्चयोः विलोपितानि आकर्षितवान् ध्यानं अनवरः निन्दितवान्।
रायटर्-पत्रिकायाः ​​अनुसारं मेटा-प्रवक्ता आउटलेट्-सञ्चारमाध्यमेन अवदत् यत् कम्पनी "सञ्चालनदोषस्य" कृते क्षमायाचनां कृतवती, प्रासंगिकसामग्री पुनः स्थापिता, "समीचीनवार्तामूल्येन" लेबलं च कृतम् इति च अजोडत्
रायटर्-पत्रिकायाः ​​उल्लेखः अस्ति यत् मेटा-संस्थायाः क्षमायाचनात् केवलं एकदिनपूर्वं मलेशिया-देशस्य संचारमन्त्री प्रधानमन्त्रिकार्यालयस्य सदस्याः च मेटा-प्रतिनिधिभिः सह व्याख्यानार्थं मिलितवन्तः
पूर्वसूचनानुसारं अनवरः ३१ जुलै दिनाङ्के फेसबुक्, इन्स्टाग्राम इत्यत्र हमास-अधिकारिणः सह दूरभाषस्य विडियो स्थापितवान्, यस्मिन् सः हनीयेहस्य हत्यायाः शोकं प्रकटितवान् तदतिरिक्तं मेमासे कतारदेशे हनीयेह इत्यनेन सह अन्तिमसमागमस्य छायाचित्रं स्तुतिगीतसहितं च स्थापितवान् । परन्तु पश्चात् तत्सम्बद्धानि भिडियानि चित्राणि च द्वयोः मञ्चयोः विलोपनं कृतम् । रायटर् इत्यनेन उक्तं यत् तस्य प्रतिक्रियारूपेण अनवरः अगस्तमासस्य प्रथमे दिने स्वस्य सामाजिकमञ्चे "एतत् मेटा कम्पनीं प्रति स्पष्टं निर्विवादं च सन्देशं प्रेषयतु - एतत् कायरव्यवहारं स्थगयतु" इति पोस्ट् कृतवान्। मलेशियादेशस्य संचारमन्त्री फहमी तस्मिन् एव दिने अवदत् यत् मलेशियासर्वकारेण मेटा इत्यस्मै एतत् व्याख्यातुम् आह।
रायटर्-पत्रिकायाः ​​कथनमस्ति यत् मेटा-संस्थायाः पूर्वं हमास-सङ्घटनं “आतङ्कवादी-सङ्गठनम्” इति निर्दिष्टं, तस्य समूहस्य प्रशंसा-सामग्रीषु प्रतिबन्धः च कृतः । तदतिरिक्तं मीडिया-माध्यमेषु उक्तं यत् उपर्युक्ता घटना मेटा-कम्पनी-मलेशिया-सर्वकारयोः मध्ये अद्यतनकाले द्वितीयः द्वन्द्वः अस्ति । अस्मिन् वर्षे मेमासे अनवरस्य हनीयेह-सह-समागमस्य विषये मलेशिया-माध्यमेन प्रकाशिताः समाचाराः अपि मेटा-द्वारा विलोपिताः, अनन्तरं पुनः स्थापिताः च । अस्मिन् विषये मेटा अपि तस्मिन् समये "अकस्मात् विलोपितम्" इति दावान् अकरोत् ।
सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वसमाचारानुसारं हमास-पोलिट्ब्यूरो-नेता हनीयेहः ३० जुलै-दिनाङ्के तेहरान-नगरे ईरानी-राष्ट्रपति-मसूद-पेजेश्यान्-इत्यस्य उद्घाटन-समारोहे भागं गृहीतवान्, परदिने प्रातःकाले च तस्य हत्या अभवत् ईरानी-सर्वकारः, हमास-सङ्घः च इजरायल्-देशेन एव एषा हत्या कृता इति मन्यन्ते । इजरायल्-देशः सार्वजनिकरूपेण एतत् हत्यां न स्वीकृतवान् ।
प्रतिवेदन/प्रतिक्रिया