समाचारं

ऊर्जाकेन्द्रे परिणतं बसस्थानकं बेइहाङ्गविश्वविद्यालयं महत्त्वपूर्णवैज्ञानिकसंशोधनप्रगतिं विमोचयति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ६ दिनाङ्के ज्ञापितं यत् परिवहनस्य ऊर्जायाः च एकीकरणं उच्चगतिरेलमार्गस्य, नूतनानां ऊर्जायानानां, विद्युत्बैटरीणां च अनन्तरं विभिन्नदेशेषु परिवहनक्षेत्रे "प्रौद्योगिकीप्रतियोगितायाः" नूतनचक्रस्य केन्द्रबिन्दुः अस्ति

अद्य बेइहाङ्गविश्वविद्यालयस्य (बेइहाङ्गविश्वविद्यालयस्य) समाचारानुसारं बेइहाङ्गविश्वविद्यालयस्य परिवहनविज्ञानस्य अभियांत्रिकीविद्यालयस्य प्रोफेसरमा जिओलेइ इत्यस्य दलेन जर्मनी, स्वीडेन्, अमेरिकादेशेभ्यः विद्वांसः सह मिलित्वा...परिवहनसंरचनानां नवीकरणीय ऊर्जायाः च एकीकरणक्षेत्रे महत्त्वपूर्णा शोधप्रगतिः अभवत्, प्रकृति ऊर्जा इत्यत्र ऑनलाइन प्रकाशितम्।


अस्मिन् अध्ययने प्रथमवारं बहु-स्रोत-बृहत्-आँकडा-सञ्चालितं एकीकरणरूपरेखां नगरस्य पूर्ण-स्थानिक-परिमाणे बस-अन्तर्गत-संरचनायाः वितरित-प्रकाश-विद्युत्-रूप्यकाणां च प्रस्तावः कृतः, यत्र वितरित-प्रकाश-विद्युत्-विद्युत्-उत्पादन-ऊर्जा-भण्डारण-सुविधानां परिनियोजनाय विद्यमान-बस-स्थानकानाम् उपरि निर्भरं भवतिपारम्परिकबसस्थानकानि स्थायिरूपेण, लाभप्रदानि, ग्रिड्-अनुकूलरूपेण वितरित ऊर्जाकेन्द्रेषु परिणमयन्तु


▲बसस्थानकानां नवीकरणीय ऊर्जायाः च एकीकरणम्, बेइहाङ्गविश्वविद्यालयस्य स्रोतः

बेइहाङ्ग विश्वविद्यालये डॉक्टरेट् पदस्य अभ्यर्थी लियू क्षियाओहान् प्रथमः लेखकः अस्ति ।, बेइहाङ्गविश्वविद्यालयस्य प्रोफेसरः मा जिओलेई तत्सम्बद्धलेखकः अस्ति, तथा च बेइहाङ्गविश्वविद्यालयस्य परिवहनविज्ञानस्य अभियांत्रिकीविद्यालयः तथा शिक्षामन्त्रालयस्य बुद्धिमान्परिवहनप्रौद्योगिकीप्रणाल्याः प्रमुखप्रयोगशाला च पत्रस्य एकमात्राः तत्सम्बद्धाः लेखक-एककाः सन्ति

अस्मिन् अध्ययने बीजिंग-नगरं केस-अध्ययनरूपेण गृह्णाति ।बीजिंगनगरे २०,००० तः अधिकानां बसवाहनानां उच्च-सटीक-प्रक्षेपवक्र-दत्तांशः, सर्वेषां बस-माडलस्य सूचना-आँकडा, वर्षे पूर्णे २४-घण्टा-सौर-विकिरणस्य मौसमस्य च आँकडा, बस-स्थानक-भवनानां सदिश-दत्तांशः इत्यादीनां संग्रहणं कृतवान्, अग्रिम-२५ वर्षाणां सामनां कुर्वन्, शुद्ध-शून्य-उत्सर्जन-दृष्टेः, भिन्न-भिन्न-प्रकाश-सहायता-नीतीनां च अन्तर्गतं बस-स्थानकस्य ऊर्जा-केन्द्रस्य विद्युत्-जालस्य आर्थिक-लाभानां, पर्यावरण-लाभानां, प्रभावस्य च अन्वेषणं कृतवान्

अनुसन्धानपरिणामाः दर्शयन्ति यत् वितरितप्रकाशविद्युत्विद्युत्निर्माणसुविधानां परिनियोजनेन एव विद्युत्बसाः निर्मातुं शक्यन्तेचार्जिंग् शुद्धभारः समासे २३% न्यूनः अभवत्, शिखरसमये शुद्धचार्जिंगभारः ८.६% न्यूनीकरोति, ऊर्जाभण्डारणसुविधाभिः सह मिलित्वा भारसूचकद्वयं २८% ३७% च अधिकं न्यूनीकर्तुं शक्यते


▲विद्युत्जालभारस्य उपरि बसस्थानकस्य ऊर्जाकेन्द्रस्य प्रभावः

कस्यापि प्रकाशविद्युत्सहायतानीतेः विना वितरितप्रकाशविद्युत्विद्युत्निर्माणसुविधानां परिनियोजनेन व्यय-आधारितनिवेशः उत्पन्नः भवितुम् अर्हति ६४% शुद्धलाभः, ऊर्जाभण्डारणसुविधाभिः सह मिलित्वा शुद्धलाभः व्ययनिवेशस्य ३१% यावत् न्यूनीकरिष्यते ।


▲बसस्थानकस्य ऊर्जाकेन्द्रस्य आर्थिकलाभाः

शुद्ध-शून्य-उत्सर्जन-दृष्टेः तकनीकीमार्गस्य अन्तर्गतं वितरित-प्रकाश-विद्युत्-विद्युत्-उत्पादनस्य ऊर्जा-भण्डारण-सुविधानां च परिनियोजनेन अद्यापि आगामिषु २५ वर्षेषु बस-प्रणाली-विद्युत्-उपभोगस्य कार्बन-उत्सर्जनं ५.७% न्यूनीकर्तुं शक्यते

IT House इत्यनेन कागदस्य लिङ्कः संलग्नः अस्ति: