समाचारं

ऊर्ध्वाधर डिजाइन, पारदर्शी आवरणम् : टीम समूहः USB 10Gbps ठोस-स्थिति-ड्राइव डॉकिंग् स्टेशनं प्रारभते

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य ६ दिनाङ्के ज्ञातं यत् जापानीमाध्यमानां अनुसारं AKIBA PC Hotline!, TEAMGROUP इत्यनेन T-CREATE CLASSIC E31 solid-state drive expansion dock इत्यस्य प्रारम्भः कृतः


T-CREATE CLASSIC E31 M.2 ठोस-स्थिति-ड्राइव ऊर्ध्वाधर-स्थापन-डिजाइनं स्वीकुर्वति तथा च पारदर्शी-अनटोपी-कवरेन सुसज्जितम् अस्ति उपयोक्तारः सहजतया ठोस-स्थिति-ड्राइव्-इत्येतत् विना औजारं वा पेचकं वा विच्छिद्य स्थापयितुं शक्नुवन्ति ।तदतिरिक्तं तस्यआधारे अन्तः निर्मितः सक्रियशीतलनप्रशंसकः, निर्मितः ऊर्ध्वाधरवायुनाली तापविसर्जनक्षमतायां सुधारं कर्तुं शक्नोति ।


▲स्थापनविधि

T-CREATE CLASSIC E31 डॉकिंग स्टेशन M.2 2230 / 2242 / 2260 / 2280 / 22110 form factor NVMe अथवा SATA ठोस अवस्था ड्राइव् इत्यनेन सह संगतम् अस्ति, यत् अधिकतमं 8TB क्षमतां समर्थयति

दलसमूहः T-CREATE CLASSIC E31 USB Type-C 10Gbps अन्तरफलकेन सुसज्जितः अस्ति, यत् 1000MB/s क्रमिकं पठनलेखनदरं प्राप्तुं शक्नोति ।तत्‌CtoC तथा CtoA इत्यनेन सह मानकरूपेण आगच्छति ताराः संयोजयन्, यत् विविधयन्त्राणां संयोजनस्य आवश्यकतां पूरयितुं शक्नोति ।

डॉकिंग स्टेशन इतिजापानदेशे मूल्यं ४९८० येन(IT Home Note: वर्तमानमूल्यं प्रायः २४७ युआन् अस्ति), १ वर्षस्य वारण्टी च अस्ति ।