समाचारं

चीन रेडियो तथा दूरदर्शनम् : राष्ट्रियकेबलदूरदर्शनजालस्य एकीकरणं नूतनरेडियोदूरदर्शनजालस्य निर्माणं च त्वरितम्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news on August 6, People's Post and Telecommunications News इत्यस्य अनुसारं, अगस्तमासस्य 1 दिनाङ्के चीनरेडियो तथा दूरदर्शनेन 2024 तमस्य वर्षस्य अर्धवार्षिककार्यसमागमः अभवत्।राष्ट्रियकेबलदूरदर्शनजालस्य एकीकरणं नूतनरेडियोदूरदर्शनजालस्य निर्माणं च त्वरितरूपेण कर्तुं प्रस्तावितं अस्ति, मूलभूतक्षमतासु सुधारं कुर्वन्ति, विकासप्रतिमानानाम् अनुकूलनं कुर्वन्ति, सेवास्तरं च सुधारयन्ति।

आवश्यकताः पूरयितुं : १.

  • सर्वेषां व्यवसायानां एकीकृतविकासस्य त्वरिततां च परिश्रमं कर्तुं आवश्यकम्।वृद्धानां परिचर्यासंस्थासु "रिविजिटिङ्ग् क्लासिक्स्" चैनल्-प्रवर्तनं प्रमुखस्थानेषु च डिजिटल-टीवी-प्रवर्तनं प्रवर्तयन्तु, सेवागुणवत्तासुधारकार्याणि कर्तुं, विद्यमानकेबलटीवीप्रयोक्तृणां नवीकरणदरं नूतनबाजाराणां प्रवेशदरं च व्यापकरूपेण वर्धयितुं;

  • "परिमाणस्य विस्तारः, एकीकरणस्य प्रवर्धनं, उत्पादानाम् अनुकूलनं, चैनलानां सुदृढीकरणं, बुद्धिमान् परिचालनं, परिष्कृतं प्रबन्धनं, सुरक्षायां केन्द्रीकरणं च" इति कार्यनीत्याः अनुरूपम्5G उपयोक्तृणां कृते विपणनप्रयत्नाः वर्धयन्तु, 5G व्यवसायस्य स्थिरविकासं प्राप्तुं;

  • प्रान्तीयसमन्वयस्य क्षेत्रीयसमन्वयस्य च पालनम्, सम्पूर्णे उद्योगे सर्वकारीय-उद्यम-बाजारस्य, समाधानस्य, परियोजना-वितरणस्य च अन्तः-अन्त-समर्थनेन सह संगठनात्मक-संरचनायाः निर्माणं त्वरितं कर्तुं, सर्व-तरफा-सञ्चालन-क्षमतासु सुधारं कर्तुं आवश्यकम् अस्ति विक्रयात् पूर्वं, विक्रयस्य समये, विक्रयानन्तरं च सर्वकारस्य उद्यमस्य च व्यवसायः, महत्त्वपूर्णवृद्धिध्रुवाणां निर्माणार्थं पारिस्थितिकीसमुच्चयक्षमतां वर्धयति च।


चित्र स्रोतः Pexels

रेडियो-दूरदर्शनस्य राज्यप्रशासनेन अपि २०२४ तमस्य वर्षस्य प्रथमार्धे अगस्तमासस्य प्रथमे दिने रेडियो-दूरदर्शनसेवा-उद्योगस्य मुख्यदत्तांशस्य घोषणा कृता । प्रारम्भिकसांख्यिकीयानाम् अनुसारं वर्षस्य प्रथमार्धे राष्ट्रियरेडियो-दूरदर्शनसेवा-उद्योगस्य कुलराजस्वं ६६८.३५७ अरब युआन् आसीत्, यत् वर्षे वर्षे ७.००% वृद्धिः अभवत्

आईटी हाउस् इत्यनेन अवलोकितं यत् रेडियो, चलच्चित्रं, दूरदर्शनं च राज्यप्रशासनेन २५ जुलै दिनाङ्के एकं दस्तावेजं जारीकृतं यत्,"द्वयप्रबन्धनम्" (टीवी "matryoshka" चार्जिंग् तथा जटिलसञ्चालनप्रबन्धनम्) उल्लेखनीयं परिणामं प्राप्तवान्: बृहत्पर्दे टीवी-उपयोक्तृणां क्रियाकलापस्य दरः महतीं वर्धितः, कार्यक्रमानां, चैनलानां च रेटिंग् युगपत् वर्धितः अस्ति ।

अस्मिन् वर्षे फरवरी-मासस्य प्रथमे दिनाङ्के रेडियो-दूरदर्शनस्य राज्यप्रशासनस्य मार्गदर्शनेन चीनरेडियो-दूरदर्शनसमूहेन प्रायोजितं "Revisiting Classics" इति चैनलं आधिकारिकतया प्रारब्धम् चीनस्य ऑडियोविजुअल् बिग डाटा (CVB) इत्यस्य अनुसारं, ३१ जुलैपर्यन्तं, चैनलस्य प्रारम्भस्य अर्धवर्षपर्यन्तं केबलटीवी उपयोक्तृणां संख्या ५२.९५ मिलियनं अतिक्रान्तवती, यस्य सञ्चितदर्शनसमयः ९० कोटिघण्टाः अभवत् line TV channel यस्य दर्शकवर्गः विशालः अस्ति।