समाचारं

हेङ्गकिन्-नगरम् आगच्छन्ति चालकरहिताः टैक्सीः? रुकी ट्रैवल इत्यस्य वैश्विकमार्गपरीक्षणस्य अनुमोदनं प्राप्तम् अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नन्दु न्यूज मार्केट् इत्यस्य नवीनं प्रियं चालकरहितं टैक्सी हेङ्गकिन् आगच्छति? अद्यैव हेङ्गकिन् गुआङ्गडोङ्ग-मकाओ गहनसहकारक्षेत्रस्य बुद्धिमान् सम्बद्धवाहनस्वायत्तवाहनचालन अग्रणीसमूहस्य कार्यसभायां विचारणानन्तरं रुकीयात्रायाः सम्पूर्णसहकारक्षेत्रे रोबोटाक्सीमार्गपरीक्षां कर्तुं अनुमोदनं प्राप्तम्। अन्येषु शब्देषु हेङ्गकिन्-नगरस्य निवासिनः शीघ्रमेव हेङ्गकिन्-नगरस्य वीथिषु एतानि परीक्षणचालकरहित-टैक्सी-वाहनानि प्राप्नुयुः ।



सूचना अस्ति यत् रुकी ट्रैवल जीएसी समूहस्य अन्तर्गतं यात्रामञ्चः अस्ति तथा च २०२१ तमस्य वर्षस्य एप्रिलमासे हेङ्गकिन्-नगरे आधिकारिकतया परिचालनं उद्घाटयिष्यति । "हेन्गकिन् गुआंगडोंग-मकाओ गहनसहकारक्षेत्रे (परीक्षण)" बुद्धिमान् संयोजितवाहनसडकपरीक्षणं प्रदर्शनं च अनुप्रयोगस्य प्रबन्धननियमानाम् अनुसारं, सड़कपरीक्षणसम्बद्धलक्ष्याणि सम्पन्नं कृत्वा प्रासंगिकविभागैः समीक्षायाः अनुमोदनस्य च अधीनम्, रुकी रोबोटाक्सी आधिकारिकतया हेंगकिन् गुआंगडोंग-मकाओ गहनसहकारक्षेत्रे कार्यं करिष्यति सहयोगक्षेत्रं सामान्यजनानाम् कृते सुरक्षितं, कुशलं, सुविधाजनकं च स्वायत्तवाहनवाहनयात्रासेवाः प्रदातुं प्रदर्शनकार्यक्रमं करोति।

रुकी ट्रैवल इत्यनेन २०२१ तमे वर्षे रोबोटाक्सी इत्यस्य विकासस्य व्यावसायिकीकरणस्य च योजना आरब्धा, तथा च स्वतन्त्रतया एकं खुलं रोबोटाक्सी परिचालनप्रौद्योगिकीमञ्चं विकसितम् । २०२२ तमस्य वर्षस्य अक्टोबर्-मासे रुकी-यात्रा विश्वस्य प्रथमः यात्रा-मञ्चः अभवत् यः मानवयुक्तस्य ऑनलाइन-सवारी-हेलिंग्-रोबोटाक्सी-सेवानां व्यावसायिक-मिश्रित-सञ्चालनं प्रारभत

२०२३ तमस्य वर्षस्य अप्रैलमासे रुकी ट्रैवल इत्यनेन ग्वाङ्गझौ-नगरस्य नान्शा-मण्डले बुद्धिमान्-सम्बद्धानां वाहनानां प्रदर्शन-सञ्चालनस्य योग्यता प्राप्ता, तस्य स्वस्य रोबोटाक्सी-बेडा च प्रदर्शन-सञ्चालने स्थापितः, यत् स्वामित्वयुक्तेन रोबोटाक्सी-सहितं प्रदर्शन-सञ्चालनं कर्तुं प्रथमः घरेलु-यात्रा-सेवा-मञ्चः अभवत् बेडा। जनवरी २०२४ तमे वर्षे रुकी ट्रैवल इत्यस्य शेन्झेन्-नगरस्य किआन्हाई-क्षेत्रे, नान्शान्-गुआङ्गडोङ्ग-क्षेत्रे, बाओआन्-विमानस्थानकक्षेत्रे, शेन्झेन्-खातेः, शेन्झेन्-बे-बन्दरगाहेषु च रोबोटाक्सी-मानवयुक्त-प्रदर्शन-अनुप्रयोग-क्रियाकलापाः कर्तुं अनुमोदनं प्राप्तम् जिला बुद्धिमान् सम्बद्धवाहनव्यापारः अस्य पायलट् अनुज्ञापत्रं प्राप्तम् अस्ति तथा च क्षेत्रे व्यावसायिकं रोबोटाक्सी सेवां प्रदातुं अनुमतिः अस्ति।

सम्प्रति रुकी रोबोटाक्सी इत्यनेन प्रथमस्तरीयौ नगरद्वयं ग्वाङ्गझौ-शेन्झेन्-इत्येतयोः मध्यनगरीयक्षेत्रेषु सेवाः प्रदत्ताः सन्ति । स्वसञ्चालितरोबोटाक्सी इत्यस्य अतिरिक्तं रुकी रोबोटाक्सी परिचालनप्रौद्योगिकीमञ्चे जीएसी रिसर्च इन्स्टिट्यूट् तथा पोनी डॉट एई सहित रोबोटाक्सी परिवहनक्षमतायाः अपि प्रवेशः अस्ति २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं मञ्चस्य रोबोटाक्सी-क्षमता २८१ वाहनानां मध्ये अभवत्, यत् रुकी-रोबोटाक्सी-सेवा कुलम् २०,०८० घण्टाः यावत् प्रचलति, यत्र ५४५ स्टेशनाः सन्ति, ४५०,६९९ किलोमीटर्-पर्यन्तं सुरक्षितपरीक्षणसञ्चालनं सम्पन्नम् अस्ति

हेङ्गकिन् स्टूडियो द्वारा निर्मित

साक्षात्कारः लेखनम् च : संवाददाता झू पेङ्गजिंग् तथा झाओ युकी