समाचारं

एनवीडिया इत्यस्य प्रमुखचिप् तकनीकीदोषकारणात् विलम्बः जातः इति ज्ञातम्, ३०६० ग्राफिक्स् कार्ड् अपि निरस्तं भविष्यति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं अमेरिकी-माध्यमेन The Information इति वृत्तान्तः अवदत् यत् Nvidia चिप् तथा सर्वर-उत्पादने सम्बद्धौ जनाभ्यां ज्ञातं यत् तान्त्रिकदोषाणां कारणात् Nvidia इत्यस्य आगामिनि AI प्रमुखचिप् GB200 त्रयः मासाः वा अधिकं वा विलम्बः भविष्यति, यत् Meta, Google तथा... माइक्रोसॉफ्ट इत्यादयः ग्राहकाः, ये मिलित्वा दशकोटिरूप्यकाणां चिप्स् आदेशितवन्तः।

विलम्बः कम्पनीयाः बहुप्रतीक्षितं ब्लैकवेल् उत्पादपङ्क्तिं प्रभावितं करोति, यत् मार्चमासे प्रदर्शितम् आसीत् । अस्मिन् वर्षे मेमासे एनवीडिया-सङ्घस्य मुख्यकार्यकारी जेन्सेन् हुआङ्ग् इत्यनेन उक्तं यत् ब्लैकवेल् पूर्णतया उत्पादनं प्राप्नोति, अस्मिन् वर्षे अन्ते क्लाउड् कम्प्यूटिङ्ग् प्रदातृभ्यः आपूर्तिः भविष्यति इति ।

माइक्रोसॉफ्ट-कर्मचारिणां, विषये प्रत्यक्षज्ञानयुक्तानां जनानां च मते एनवीडिया-संस्थायाः गतसप्ताहे ब्ल्याक्वेल्-इत्यस्य विलम्बित-विमोचनस्य विषये माइक्रोसॉफ्ट-इत्यस्य अन्यस्य च बृहत्-क्लाउड्-कम्प्यूटिङ्ग्-सेवा-प्रदातृणां च सूचना दत्ता

विषये परिचिताः जनाः अपि अवदन् यत् यत् उत्पादं प्रोसेसरं ग्राफिक्स् चिप् च संयोजयति तत् समर्थकप्रौद्योगिक्याः समस्यायाः कारणात् यथाशीघ्रं बृहत् परिमाणेन उपलब्धं न भविष्यति।

ब्लूमबर्ग् इत्यस्य कथनमस्ति यत्, हॉपर एच्१०० चिप् इत्यस्य कृते डिजाइनं कृतस्य डाटा सेण्टर आधारभूतसंरचनायाः उत्तमसेवायै चिप् इत्यस्य एकं संस्करणं पुनः परिकल्पितं भवति, यस्य नाम "AI accelerator" इति

एन्विडिया इत्यनेन अद्यतन-इञ्जिनीयरिङ्ग-विषयेषु अफवाः विषये टिप्पणीं कर्तुं अनागतम् । कम्पनी अवदत् यत् तया ब्ल्याक्वेल्-नमूनानां ग्राहकानाम् विस्तृतश्रेणीं प्रेषयितुं आरब्धम्, उत्तरार्धे उत्पादनं वर्धते इति अपेक्षा अस्ति, तस्याः हॉपर-उत्पादानाम् आग्रहः अपि प्रबलः एव अस्ति इति

विदेशीयमाध्यमानां समाचाराः यथा एव बहिः आगताः, तथैव प्रौद्योगिकी-समूहेषु सामान्य-क्षयेन सह, एनवीडिया-समूहस्य मूल्ये अगस्त-मासस्य ६ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं ६% अधिकं न्यूनता अभवत्

ब्लूमबर्ग् इत्यनेन अपि उक्तं यत् एनवीडिया एआइ कम्प्यूटिङ्ग् क्षेत्रे स्वस्य लाभं निर्वाहयितुम् नूतनानि चिप् डिजाइनं प्रौद्योगिकीश्च शीघ्रं प्रक्षेपयति, उत्पादविमोचनस्य त्वरितगतिः च तस्मिन् अधिकं दबावं जनयति

इदानीं एनविडिया स्वस्य लोकप्रियस्य GeForce RTX 3060 ग्राफिक्स् कार्ड् इत्यस्य उत्पादनं विरमितुं प्रवृत्ता अस्ति । यथा यथा क्रमेण इन्वेण्ट्री क्षीणं भवति तथा तथा एन्विडिया स्वस्य ध्यानं RTX 4060 श्रृङ्खलायां प्रेषयिष्यति ।

बोर्ड चैनल्स् इत्यस्य अनुसारं एनवीडिया इत्यनेन स्वसहभागिभ्यः सूचितं यत् सः आरटीएक्स ३०६० इत्यस्य उत्पादनं स्थगयिष्यति इति । केवलं GPUs इत्यस्य अन्तिमः समूहः एव सम्प्रति आदेशाय उपलभ्यते, यस्य अर्थः अस्ति यत् ये निर्मातारः एतत् व्यय-प्रभावी ग्राफिक्स् कार्ड् प्राप्तुम् इच्छन्ति तेषां शीघ्रमेव आदेशः दातव्यः

यद्यपि प्रतिवेदने स्पष्टतया न सूचितं यत् RTX 3060 इत्यस्य 8GB अथवा 12GB संस्करणं स्थगितम् भविष्यति, तथापि उभयत्र GA106 GPU कोरस्य उपयोगः इति विचार्य, उभयसंस्करणयोः विच्छेदस्य सामना कर्तुं शक्यते इति अपेक्षा अस्ति

एनवीडिया इत्यनेन अनेकेषां ग्राफिक्स् कार्ड् निर्मातृणां कृते GPU इत्यस्य अन्तिमसमूहस्य आवंटनं कर्तुं सूचितं, अन्ये निर्मातारः आगामिषु कतिपयेषु मासेषु आपूर्तिस्य अन्तिमसमूहं प्राप्नुयुः परन्तु अस्य अर्थः न भवति यत् RTX 3060 तत्क्षणमेव विपण्यतः अन्तर्धानं भविष्यति, अपितु आगामिषु मासेषु क्रमेण न्यूनीभवति।

यतो हि प्रमुखेषु विक्रेतृषु अद्यापि RTX 3060 इत्यस्य पर्याप्तं सूची अस्ति, अतः ग्राफिक्स् कार्डनिर्मातृभिः RTX 3060 इत्यस्य सूचीयाः अन्तिमः समूहः सज्जीकृत्य अद्यापि विपण्यां निश्चिता आपूर्तिः भविष्यति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।