समाचारं

यूरोपीय आयोगः - टिकटोक् यूरोपीयसङ्घस्य टिकटोक् लाइट् पुरस्कारकार्यक्रमं स्थायिरूपेण निवृत्तं कर्तुं प्रतिबद्धः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् वाङ्ग कैवेन्] रायटर्-पत्रिकायाः ​​अनुसारं यूरोपीय-आयोगेन अगस्त-मासस्य ५ दिनाङ्के स्थानीयसमये घोषितं यत् बाइटडान्स-स्वामित्वयुक्तं लघु-वीडियो-सामाजिक-मञ्चं टिकटोक्-इत्येतत् यूरोपीय-सङ्घस्य टिकटोक्-लाइट्-पुरस्कार-कार्यक्रमं स्थायिरूपेण निवृत्तं कर्तुं प्रतिबद्धम् अस्ति

यूरोपीय आयोगेन प्रेसविज्ञप्तौ उक्तं यत् यूरोपीयसङ्घस्य डिजिटलसेवाकायदाना (DSA) अन्तर्गतं एषः प्रथमः प्रकरणः समाप्तः अस्ति तथा च प्रथमवारं निर्दिष्टात् ऑनलाइन-मञ्चात् प्रतिबद्धतां स्वीकृतवान्।

यूरोपीय आयोगस्य प्रेसविज्ञप्तेः स्क्रीनशॉट्

TikTok Lite Douyin Express इत्यस्य सदृशम् अस्ति, तस्य पुरस्कारकार्यक्रमः उपयोक्तृभ्यः मञ्चे कतिपयानि कार्याणि सम्पन्नं कृत्वा अंकं अर्जयितुं शक्नोति - यथा विडियो द्रष्टुं, सामग्रीं पसन्दं कर्तुं, निर्मातृणां अनुसरणं कर्तुं वा मित्राणि सम्मिलितुं आमन्त्रयितुं वा। एते बिन्दवः अमेजन-वाउचर, पेपल् उपहारकार्ड्, अथवा टिकटोक् मुद्रा इत्यादीनां पुरस्काराणां कृते मोचयितुं शक्यन्ते ।

अस्मिन् वर्षे एप्रिलमासे स्पेन्-फ्रांस्-देशयोः सद्यः एव प्रक्षेपणं कृतं टिकटोक् लाइट् यूरोपीयसङ्घस्य लक्ष्यं कृतम् । पुरस्कारकार्यक्रमः व्यसनव्यवहारं उत्तेजयति तथा च उपयोक्तृणां विशेषतः नाबालिगानां मानसिकस्वास्थ्ये प्रभावं करोति इति चिन्तायाः कारणात् यूरोपीयआयोगेन 22 अप्रैल दिनाङ्के घोषितं यत् सः डिजिटलसेवाकायदानानुसारं टिकटोकस्य विरुद्धं कार्यवाही आरभ्य तस्य अन्वेषणं प्रारभते।

यूरोपीयसङ्घस्य डिजिटलसेवाकानूनानुसारं बृहत्-अनलाईन-मञ्चैः नूतनानां सुविधानां प्रारम्भात् पूर्वं यूरोपीय-सङ्घं प्रति सम्भाव्य-जोखिमानां सूचनां दातव्या, एतेषां जोखिमानां निवारणाय प्रभावी-उपायाः करणीयाः च

टिकटोक्-प्रवक्ता एप्रिल-मासे अवदत् यत् - "अस्मिन् निर्णये वयं निराशाः स्मः - टिकटोक्-लाइट्-पुरस्कारकेन्द्रं १८ वर्षाणाम् अधः उपयोक्तृभ्यः उद्घाटितं नास्ति तथा च विडियो-दर्शन-कार्यस्य दैनिक-सीमाः सन्ति । वयं यूरोपीय-आयोगेन सह चर्चां निरन्तरं करिष्यामः

यूरोपीय-आयोगेन अगस्त-मासस्य ५ दिनाङ्के जारीकृतस्य प्रेस-विज्ञप्ति-अनुसारं टिकटोक्-संस्थायाः कानूनीरूपेण बाध्यकारी-प्रतिबद्धता कृता, तदतिरिक्तं यूरोपीय-सङ्घस्य टिक-टोक्-लाइट्-पुरस्कार-कार्यक्रमस्य स्थायिरूपेण निवृत्तेः अतिरिक्तं, तथा च, तस्य निवृत्ति-परिहाराय अन्य-कार्यक्रमाः न आरभ्यत इति प्रतिज्ञां कृतम् कार्यक्रमः ।

प्रतिबद्धतानां यत्किमपि उल्लङ्घनं तत्क्षणमेव डिजिटलसेवाकानूनस्य उल्लङ्घनम् इति गण्यते, येन दण्डः भवति इति यूरोपीयआयोगेन उक्तम्।

यथा टिकटोक् स्वप्रतिबद्धतां कृतवान् तथा यूरोपीयआयोगेन अस्मिन् वर्षे एप्रिलमासस्य २२ दिनाङ्के टिकटोक् विरुद्धं औपचारिककार्यवाही समाप्तिः घोषिता। हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इति वृत्तपत्रेण सूत्रानाम् उद्धृत्य उक्तं यत् टिकटोक् इत्यनेन अस्मिन् प्रकरणे अपराधः न स्वीकृतः, १०५ दिवसेषु कार्यवाही समाप्तः भविष्यति इति सन्तुष्टः अस्ति। यदि प्रकरणं विवेचनं गच्छति, अथवा यदि दण्डः अवश्यं भवितव्यः तर्हि कार्यवाही दीर्घा भवितुम् अर्हति ।

परन्तु यूरोपीयसङ्घः अवदत् यत् फेब्रुवरी-मासस्य १९ दिनाङ्के टिकटोक्-विरुद्धं अन्यः मुकदमाः अद्यापि न समाप्तः ।

अस्मिन् वर्षे फेब्रुवरी-मासस्य १९ दिनाङ्के यूरोपीय-आयोगेन डिजिटल-सेवा-अधिनियमस्य अन्तर्गतं टिकटोक्-विरुद्धं औपचारिक-कार्यवाही-प्रवर्तनस्य घोषणा कृता यत् नाबालिगानां रक्षणं, विज्ञापन-पारदर्शिता, शोधकर्तृणां आँकडा-प्रवेशः, व्यसन-निर्माणं, हानिकारकं च इति क्षेत्रेषु कानूनस्य उल्लङ्घनं कृतम् अस्ति वा इति अन्वेषणं कृतम् सामग्रीजोखिमप्रबन्धनम् अधिनियमस्य उल्लङ्घनं कृतवान्।

टिकटोकस्य अतिरिक्तं यूरोपीय-आयोगेन पूर्वं अमेरिकी-सामाजिक-माध्यम-एक्स् (पूर्वं ट्विट्टर्), फेसबुक्, इन्स्टाग्राम-आपूर्तिकर्ता मेटा, अलीबाबा-संस्थायाः अलीएक्स्प्रेस् इत्यादीनां मञ्चानां कम्पनीनां च अन्वेषणं आरब्धम् अस्ति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।