समाचारं

"फैन्टम् पाल" इत्यनेन दशकोटि येन्-रूप्यकाणि अर्जितानि, परन्तु एतत् दलम् अद्यापि एएए-क्रीडां विकसितुं न इच्छति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"फैन्टम् पार्लु" अस्मिन् वर्षे प्रथमार्धे सर्वाधिकं लोकप्रियं क्रीडासु अन्यतमम् आसीत्, क्रीडायाः बजटं केवलं ६.७ मिलियन अमेरिकीडॉलर् आसीत्, परन्तु विश्वे लक्षशः डॉलरं लाभं प्राप्तवान् । विकासकस्य Pocketpair इत्यस्य मुख्याधिकारी मन्यते यत् स्टूडियो इत्यस्य अग्रिमः क्रीडा साधारणेभ्यः 3A क्रीडेभ्यः बृहत्तरः भविष्यति ।


गेमस्पार्क् इत्यनेन सह साक्षात्कारे पॉकेटपेर् इत्यस्य मुख्यकार्यकारी ताकुरो मिजोबे इत्यनेन उक्तं यत् "फैन्टम् पल्लू" इत्यस्य राजस्वं दशकोटि येन् इत्यस्य समीपे अस्ति । सः अवदत् यत् वित्तपोषणेन नूतनाः अवसराः आनयन्ति।

"यदि वयं पूर्वं यथा कृतवन्तः तथा एतेषां लाभानाम् आधारेण अग्रिमक्रीडां विकसयामः तर्हि एएए इत्यस्मात् बृहत्तरं भविष्यति।"

मिजोबे इत्यनेन उक्तं यत् "पालु" इत्यस्य विकासेन स्टूडियोस्य पूर्वक्रीडाभ्यः "क्राफ्टोपिया" "ओवरडन्जन्" इत्येतयोः लाभस्य लाभः अभवत् । परन्तु यदि एतत् प्रवृत्तिम् अनुसृत्य "पल्लू" इत्यस्मात् प्राप्तस्य लाभस्य उपयोगं परियोजनायाः विकासाय करोति तर्हि स्टूडियो असफलः भविष्यति।

सः मन्यते स्म यत् ते एएए-क्रीडाभ्यः परं सहजतया स्केल कर्तुं शक्नुवन्ति, परन्तु Pocketpair इत्यस्य संरचना एतादृशं विशालं परियोजनां सम्भालितुं न आसीत्मिजोबे इत्यनेन स्वस्य अभिप्रायः स्पष्टः कृतः, यत् सः विशालं क्रीडां कर्तुम् न इच्छति।

अस्मिन् सन्दर्भे मुख्यः विषयः संसाधनानाम् विकासकानां च उपलब्धता एव दृश्यते ।

विशालबजटेन अपि एएए-उत्पादनस्य तुलनीयं परियोजनां ग्रहीतुं दलस्य मौलिकरूपेण स्वस्य दृष्टिकोणं परिवर्तयितुं आवश्यकता भविष्यति । तत्र कारणं यत् Ubisoft, EA इत्यादिभिः क्रीडैः प्रसिद्धाः प्रकाशकाः एतावन्तः विशालाः सन्ति।

ताकुरो मिजोबे इन्डी-क्रीडासु ध्यानं दातुम् इच्छति । स्टूडियोमध्ये एषः सामान्यः विषयः इति भासते, यतः पोकेटपेयरस्य समुदायप्रबन्धकः पूर्वं इन्डी-क्रीडायाः सृजनशीलतायाः प्रशंसाम् अकरोत् ।