समाचारं

नगदं राजा ! द्वे प्रमुखे धारणानि परित्यक्तौ बफेट् पुनः अस्मिन् समये विपण्यतः अग्रे अस्ति?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"स्टॉक् गॉड्" बफेट् अद्यैव बहुधा चालनं कुर्वन् अस्ति ।

तस्य द्वितीयबृहत्तमधारणायां बैंक् आफ् अमेरिका इत्यस्मिन् निरन्तरं न्यूनीकरणानन्तरं बर्कशायरस्य द्वितीयत्रिमासे प्रतिवेदने ज्ञातं यत् तस्य कार्याणि पूर्वमेव आरब्धानि सन्ति एप्पल् इत्यस्य बृहत्तमस्य धारणानि आर्धेन न्यूनीकृत्य “ Oracle of Omaha” have reached A स्तब्धं $276.9 अरबं. बफेट् किमर्थं महत्त्वपूर्णं नगदं कर्तुं चयनं कृतवान्, ततः परं सः किं कर्तुं शक्नोति?


नगदभण्डारस्य उदयः भवति

२०२४ तमे वर्षे द्वितीयत्रिमासे सप्तमः त्रैमासिकः अस्ति यत् बर्कशायर-नगरे अमेरिकी-समूहस्य शुद्धविक्रयः अभवत् ।३० जूनपर्यन्तं बर्कशायर-नगरस्य नगद-भण्डारः मासत्रयपूर्वं १८९ अरब-डॉलर्-रूप्यकाणां अभिलेख-मूल्येन २७६.९ अब्ज-डॉलर्-पर्यन्तं वर्धितः ।

यत् व्यापकं ध्यानं आकर्षितवान् तत् बफेट् इत्यनेन एप्पल् इत्यस्य प्रायः ३९ कोटिभागस्य विक्रयणं कृतम् । ३० जूनपर्यन्तं बर्कशायर-नगरस्य ८४.२ अब्ज-डॉलर्-मूल्यानां प्रायः ४० कोटिः भागाः अद्यापि आसन् । एतेन प्रभावितः एप्पल्-कम्पन्योः शेयर-मूल्यं ५ दिनाङ्के ४.८% न्यूनीकृतम् । २०१५ तमे वर्षे प्रथमवारं पदं स्वीकृत्य बफेट् इत्यनेन बहुधा आईफोन-निर्मातृणां नेतृत्वस्य, विपण्य-प्रभुत्वस्य च प्रशंसा कृता । ५०% अधिकस्य स्थितिभारस्य कारणात् अनेके निवेशकाः चिन्ताम् अभिव्यक्तवन्तः यत् एप्पल् इत्यस्य भागः बर्कशायरस्य निवेशविभागे अत्यधिकं भागं धारयति

अस्मिन् वर्षे भागधारकसमागमे यदा पृष्टः यत् सः एप्पल्-कम्पनीयां स्वस्य धारणानां न्यूनीकरणं किमर्थं आरब्धवान् तदा बफेट् इत्यनेन उक्तं यत् एतत् करकारणात् एव अस्ति। सः कुक् इत्यस्य प्रशंसाम् अकरोत् यत् सः स्टीव जॉब्स् इत्यस्य पश्चात् "उत्तमः भागीदारः" इति, iPhone इत्येतत् अद्यपर्यन्तं महत्तमं उत्पादं भवितुम् अर्हति । "यावत् किमपि नाटकीयं न भवति यत् वास्तवतः पूंजीविनियोगं परिवर्तयति, तावत् वयं एप्पल् अस्माकं बृहत्तमनिवेशरूपेण स्थापयिष्यामः। यदा (I) निवृत्तः भवति, एबेल् च कार्यभारं गृह्णाति तदा बर्कशायरस्य वर्तमानं एप्पल्, कोका-कोला, अमेरिकन् एक्स्प्रेस् इत्यादीनां भारी धारणा निरन्तरं भविष्यति। उवाच ।

एजन्सी इत्यस्य गणनानुसारं प्रथमत्रिमासे बफेट् इत्यस्य न्यूनीकृतानां धारणानां औसतं क्रयमूल्यं प्रतिशेयरं ३९.६२ अमेरिकीडॉलर् आसीत् । वर्तमाननिगमकरदरः सपाटः २१% अस्ति, यस्य अर्थः अस्ति यत् प्रतिशेयरं १४२.३८ डॉलरस्य अनुमानितलाभस्य बर्कशायर इत्यनेन अमेरिकीसर्वकाराय २९.९० डॉलरं दातव्यं भविष्यति अमेरिकादेशे उच्चऋणं विचार्य करवृद्धिः भविष्यस्य सर्वकारस्य कृते महत्त्वपूर्णः विकल्पः भवितुम् अर्हति यत् बाइडेन् प्रशासनेन निगमकरस्य दरं २८% यावत् वर्धयितुं प्रस्तावितं, यत् बफेट् इत्यस्य सुरक्षायाः समाधानं कर्तुं चयनस्य कारणं भवितुम् अर्हति

द्वितीयं, कृत्रिमबुद्धेः (AI) विषये सावधानता अपि न्यूनभारस्य कारणं भवितुम् अर्हति । जूनमासे एप्पल् इत्यनेन आधिकारिकतया स्वस्य कृत्रिमबुद्धिप्रणाली एप्पल् इन्टेलिजेन्स् इति प्रारम्भः कृतः यत् बृहत् टेक् प्रतिद्वन्द्वीनां कृते साहसिकप्रयासस्य भागः अस्ति । बफेट् एकदा अवदत् यत् सः अस्य विषये "किमपि न जानाति" "मया अपि गतवर्षे उक्तं यत् वयं जिन्नं शिशीतः बहिः कूर्दितुं त्यक्तवन्तः, विशेषतः यदा वयं पूर्वं परमाणुशस्त्राणि आविष्कृतवन्तः, अधुना च केचन दुष्टाः कार्याणि कुर्वन् अस्ति। एषः जिन्नः This प्रकारस्य शक्तिः कदाचित् मां भयभीतं करोति, पुनः पुटे स्थापयितुं न शक्यते इति अहं मन्ये एआइ अपि तथैव भवितुम् अर्हति, तत् बहिः कूर्दितुं च त्यक्तवान्” इति ।

तृतीयम्, एप्पल् इत्यस्य अग्रे मूल्य-उपार्जनस्य अनुपातः ३० गुणानां समीपे अस्ति, यत् मेटा प्लेटफॉर्म्स् (२३ गुणा), अल्फाबेट् (२४ गुणा) इत्यादीनां कम्पनीनां अपेक्षया अधिकः अस्ति, यत् एप्पल् इत्यस्य प्रतियोगिनां तुलने अद्यापि वास्तविकं उत्पादं कल्पयितुं आवश्यकम् अस्ति तस्य मूल्याङ्कनं न्याय्यं कर्तुं ।

क्षितिजे बैंक् आफ् अमेरिका विक्रयणं

एप्पल्-संस्थायाः पूर्वं बहिः जगति बर्कशायर-संस्थायाः हाले एव बैंक-ऑफ्-अमेरिका-देशे स्वस्य धारणानां निरन्तरं न्यूनीकरणस्य स्थिति-समायोजन-क्रियाः अवलोकितवन्तः आसन् । सामान्यतया, बर्कशायरः त्रैमासिकस्य समाप्तेः ४५ दिवसेभ्यः अनन्तरं जारीकृते १३-एफ-दाखिले स्वस्य धारणासु परिवर्तनं प्रकटयति । परन्तु यदा कम्पनीयाः १०% अधिकाः भागाः धारिताः व्यापारिताः च भवन्ति तदा तत्क्षणमेव प्रकटीकरणं दाखिलीकरणं करणीयम् ।

गतसप्ताहे प्रकाशितस्य नियामकदाखिलानां अनुसारं बर्कशायर इत्यनेन ३० जुलैतः अगस्तमासस्य प्रथमदिनपर्यन्तं प्रायः १९.२ मिलियनं बैंक् आफ् अमेरिका इत्यस्य भागाः विक्रीताः। १७ जुलैतः बर्कशायर-नगरे सप्ताहत्रयेषु ९०.४ मिलियनं बैंक् आफ् अमेरिका-देशस्य भागाः विक्रीताः, यस्य मूल्यं प्रायः ३.८ अब्ज-डॉलर्-रूप्यकाणि आसीत् । सम्प्रति, कम्पनी बैंक आफ् अमेरिका इत्यस्य बृहत्तमः भागधारकः अस्ति, यस्य ९४२.४ मिलियनं भागाः सन्ति, येषां भागः निर्गतस्य भागस्य प्रायः १२.१% भागः अस्ति, यस्य मूल्यं प्रायः ३७.२ अब्ज अमेरिकी डॉलरः अस्ति

द्वयोः प्रमुखयोः धारणायोः न्यूनीकरणेन बहिःस्थानां मतं यत् "स्टॉक् देवः" समग्र-अमेरिका-अर्थव्यवस्थायाः अथवा अत्यधिक-शेयर-बजार-मूल्यांकनानां विषये अधिकाधिकं सावधानः भवितुम् अर्हति निवेशबैङ्कस्य CFRA Research इत्यस्य विश्लेषिका Cathy Seifert इत्यस्याः कथनमस्ति यत् "यदि भवान् बर्कशायरस्य समग्रस्थितिं स्थूल-आर्थिक-आँकडान् च पश्यति तर्हि निष्कर्षः अस्ति यत् बर्कशायर-नगरं रक्षात्मकं उपायं कुर्वन् अस्ति

अर्थव्यवस्थायाः नाजुकता मूल्याङ्कनं अधिकं भयङ्करं करोति । "बफेट् सूचकः" सकलघरेलूत्पादेन विभक्तं कुलविपण्यपूञ्जीकरणं २००१ तमे वर्षे "स्टॉकदेवः" एकदा अवदत् यत् कस्मिन् अपि क्षणे मूल्याङ्कनस्थितेः मापनार्थं एषः सर्वोत्तमः एकः सूचकः भवितुम् अर्हति जुलैमासस्य आरम्भे अमेरिकी-समूहस्य "बफेट्-सूचकः" २ तः उपरि वर्धितः, २०२२ तमस्य वर्षस्य आरम्भात् सर्वोच्चस्तरं प्राप्तवान्, यदा फेडरल् रिजर्वस्य व्याजदरवृद्ध्या कारणेन समायोजनं जातम्

हेज फण्ड् सीब्रीज पार्टनर्स् मैनेजमेण्ट् इत्यस्य संस्थापकः अध्यक्षः च डग् कास् इत्यनेन उक्तं यत् एतत् अतीव प्रबलं चेतावनीचिह्नम् अस्ति। पूर्वं एतत् अत्यन्तं विश्वसनीयं जातम्, यत् दर्शयति यत् १९८७, २००० तमे वर्षे वित्तीयसंकटस्य पूर्वसंध्यायां बृहत्विक्रयात् पूर्वं च अमेरिकी-आर्थिक-उत्पादनस्य सापेक्षतया स्टॉक्-समूहस्य अत्यन्तं अतिमूल्याङ्कनं कृतम् आसीत् कास् इत्यनेन अग्रे विश्लेषितं यत् निवेशकाः तदा ध्यानं दातुं आरभणीयाः यदा सूचकः दीर्घकालीनसरासरीतः उपरि मानकविचलनद्वयं प्राप्नोति, यत् जुलैमासे अपि प्राप्तम् आसीत्।

उल्लेखनीयं यत् "बफेट् इन्डिकेटर्" एव एकमात्रः सूचकः नास्ति यत् अमेरिकी-समूहानां अतिमूल्यांकनं दर्शयति । कास् इत्यनेन उक्तं यत् अन्ये लोकप्रियमूल्याङ्कनमापकाः, यथा अग्रे मूल्य-उपार्जन-अनुपाताः, स्थिर-मूल्य-उपार्जन-अनुपाताः, मूल्य-विक्रय-अनुपाताः च, सर्वे स्वस्य ऐतिहासिक-९० तमे प्रतिशतात् उपरि सन्ति।

निवेशसंस्थायाः एडवर्ड जोन्सस्य विश्लेषकः जिम शानाहानः गतत्रिमासिकस्य पुनर्क्रयणदत्तांशस्य विश्लेषणानन्तरं अवदत् यत् "बफेट् इदं चिन्तयति इव दृश्यते यत् सार्वजनिकरूपेण व्यापारितानां स्टॉकानां, स्वस्य स्टॉक्स् सहितं, आकर्षकं अवसरं नास्ति। एतेन अहं मार्केट्-विषये तस्य दृष्टिकोणानां विषये चिन्तितः अस्मि तथा च अर्थव्यवस्था।"

ततः परं किं भविष्यति

ओमाहा-नगरस्य ओरेकल-संस्था अपि बहुवारं अमेरिका-देशस्य भविष्ये स्वस्य विश्वासं प्रकटितवान् यत् सः अमेरिका-देशस्य विरुद्धं दावं न करिष्यति इति अतः बर्कशायरस्य सम्पत्ति-विभागस्य जोखिम-प्रबन्धनस्य मुख्यं साधनं होल्डिङ्ग्-कमीकरणं जातम् ।अस्मिन् वर्षे द्वितीयत्रिमासे यावत् कम्पनी सप्तत्रिमासिकपर्यन्तं शुद्धविक्रयणं कृतवती अस्ति, अन्तिमत्रिमासे न्यूनीकरणस्य परिमाणं २०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमदिनात् २०२४ तमस्य वर्षस्य मार्च-मासस्य ३१ दिनाङ्कपर्यन्तं कुलम् ५६.०९ अरब अमेरिकी-डॉलर्-रूप्यकाणि अतिक्रान्तवान्

सीबीएन सारांशेन ज्ञातं यत्, ओक्सिडेंटल् पेट्रोलियमं, बैंक् आफ् अमेरिका च विहाय अन्येषु स्थानेषु परिवर्तनं केवलं त्रैमासिकस्य अन्ते एव दृश्यते स्म । एतस्य अपि अर्थः अस्ति यत् एप्पल्-सहितं विक्रयणं अद्यापि प्रचलति भवेत् ।

अस्मिन् शतके स्वस्य नगदभण्डारस्य परिमाणं दृष्ट्वा बर्कशायर-नगरं व्याजदरे कटौतीयाः अथवा संकटस्य पूर्वसंध्यायां महतीं धनराशिं संग्रहयितुं प्रवृत्ता अस्ति । २००८ तमे वर्षे बफेट् अमेरिकादेशं क्रेतुं उद्घोषितवान् तथा च गोल्डमैन् सैच्स् इत्यस्मिन् निवेशार्थं ५ अर्ब अमेरिकीडॉलर् व्ययितवान् यत् १०% लाभांशदरेण प्राधान्यं भागं प्राप्तवान् । २०२० तमे वर्षे "स्टॉक् गॉड" मुख्यतया औषध-दूरसञ्चार-पेट्रोलियम-स्टॉक-सम्बद्धेषु अनेकेषु कम्पनीषु पदनिर्माणं वा स्वस्य धारणानां वर्धनं वा निरन्तरं कृतवान्, अपि च उत्तमं प्रदर्शनं कृतवान्


बफेट् एकदा वालस्ट्रीट् इत्यस्य तुलनां "कैसिनो" इत्यनेन सह अकरोत् । मूल्यनिवेशस्य क्रयणस्य, धारणस्य च माध्यमेन "स्टॉक गॉड" विश्वस्य कृते बहुमूल्यं पाठं त्यक्तवान् यत् स्टॉकस्य अल्पकालिकं उतार-चढावं ग्रहीतुं प्रयत्नस्य अपेक्षया धैर्यं दूरदर्शिता च दूरतरं महत्त्वपूर्णम् अस्ति। अस्मिन् समये निर्वाचनं, भूराजनीतिः, फेडरल् रिजर्व् इत्यादीनां अनिश्चिततानां सम्मुखीभूय सः पुनः प्रतीक्षां कृत्वा मुद्रां धारयितुं चितवान् ।

अस्मिन् वर्षे अगस्तमासस्य ३० दिनाङ्के "स्टॉक् गॉड्" ९४ वर्षीयः भविष्यति । अतः अनेके विपण्यदृष्टिकोणाः मन्यन्ते यत् स्वस्य प्रौढवयोः विचार्य बफेट् अपि आशास्ति यत् सः निर्गमनसमये स्वस्य उत्तराधिकारिणः कृते अधिकं परिचालनलचीलतां त्यक्तुम् अर्हति बर्कशायर इदानीं अल्पकालिककोषबन्धेषु निवेशं कृत्वा स्वस्य नगदस्य सुन्दरं प्रतिफलं अर्जयितुं शक्नोति, येन नगदसञ्चयस्य प्रकरणं अधिकं सुदृढं भवति।

अतः, बफेट्-बर्क्शायर-योः अग्रिम-बृहत्-चरणं यावत् वयं कियत् दूरं स्मः?