समाचारं

सत्रस्य समये निक्केई २२५ सूचकाङ्कस्य "सिद्धं तूफानम्" ३,२०० अंकैः उच्छ्रितम् अस्ति वा?

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिङ्गापुर जिंग्वेई, अगस्तमासस्य ६ दिनाङ्के ऐतिहासिकस्य डुबकीयाः अनन्तरं जापानी-स्टॉक्स्-मध्ये एकदा ३,२००-अङ्क-अधिकं वृद्धिः अभवत्, टोक्यो-इलेक्ट्रॉनिक्स-संस्थायाः ३४,०००-अङ्क-अङ्कं पुनः प्राप्तवान् , मित्सुबिशी यूएफजे फाइनेंशियल १४% अधिकं वृद्धिः अभवत् । प्रेससमयपर्यन्तं निक्केई २२५ सूचकाङ्कः ३४,६५३.२१ बिन्दुषु आसीत्, यत्र १०.२५% वृद्धिः अभवत् ।

तस्मिन् एव दिने एकदा सत्रस्य समये अमेरिकी-डॉलरस्य विरुद्धं जापानी-येन्-रूप्यकाणां विनिमय-दरः १% अधिकं वर्धितः, प्रेस-समयपर्यन्तं वृद्धिः ०.६६% यावत् संकुचिता, १४५.१२ इति ज्ञापितः

तदनुपातेन अमेरिकी-समूहेषु गतरात्रौ स्थिरतायाः लक्षणं दृश्यते स्म । 5 तमे स्थानीयसमये जापानी-स्टॉकस्य अभिलेख-क्षयेन प्रभावितः अमेरिकी-शेयर-बजारः प्रारम्भिक-व्यापारे आतङ्कं प्राप्नोत् सत्रस्य एप्पल्, यस्य कुलविपण्यमूल्यं ३ खरब अमेरिकीडॉलरात् अधिकम् अस्ति, तस्य सत्रस्य कालखण्डे प्रायः ११% न्यूनता अभवत् ।

तदनन्तरं अमेरिकी-शेयर-बजारः स्थिरः अभवत्, पुनः स्वस्थः च अभवत्, समापनसमये डाउ जोन्स-औद्योगिक-सरासरी २.६%, नास्डैक-कम्पोजिट्-सूचकाङ्कस्य न्यूनता ३.४३%, एस एण्ड पी ५०० सूचकाङ्कः च ३% न्यूनीभूता एनवीडिया, एप्पल्, टेस्ला, फेसबुक इत्यादीनां बृहत्प्रौद्योगिकी-समूहानां समापनहानिः महतीं संकुचिता अभवत् ।

अमेरिकी उपभोक्तृसमाचार-व्यापार-चैनलस्य (CNBC) मतं यत् गतशुक्रवासरे प्रकाशितं अमेरिकी-जुलाई-मासस्य रोजगार-प्रतिवेदनं निराशाजनकम् आसीत्, अमेरिकी-आर्थिक-मन्दतायाः विषये चिन्ता च वैश्विक-शेयर-बजारस्य पतनस्य मुख्यकारणम् अस्ति फेडरल् रिजर्व् इत्यनेन अद्यैव २० वर्षेषु उच्चतमस्तरस्य व्याजदराणि अपरिवर्तितानि स्थापयितुं चयनं कृतम्, तथा च आर्थिकमन्दतां न्यूनीकर्तुं फेड् व्याजदरेषु कटौतीं कर्तुं अतीव मन्दः भविष्यति इति मार्केट् चिन्तितम् अस्ति।

५ दिनाङ्कस्य सायंकाले जुलैमासे अमेरिकी-आईएसएम-अविनिर्माण-पीएमआई जूनमासे ४८.८% तः ५१.४% यावत् वर्धितः, अपेक्षां अतिक्रम्य, आर्थिकमन्दतायाः विषये चिन्तानां निवारणाय काश्चन सकारात्मकाः आर्थिकवार्ताः प्रदत्ताः

जुलैमासे अमेरिकादेशे बेरोजगारीदरस्य वृद्धेः विषये केचन संस्थाः मन्यन्ते यत् अद्यापि एतत् अतिशयेन निराशावादी नास्ति । शेनवान् होङ्गयुआन् रिसर्च इत्यनेन ज्ञापितं यत् अमेरिकी-अकृषि-वेतनसूचीनां दुर्बलीकरणं मुख्यतया अस्थायीकारकाणां कारणेन अस्ति, अद्यापि च अतिशयेन निराशावादी नास्ति जुलैमासे ११४,००० नवीनाः गैर-कृषि-कार्यस्थानानि अभवन्, यदा तु १७५,००० इति विपण्य-अपेक्षा आसीत् ।

वैश्विकं शेयरबजारस्य दुर्घटना केभ्यः "सिद्धं तूफानम्" इति वर्णितम् अस्ति । गबेली फण्ड्स् इत्यस्य पोर्टफोलियो प्रबन्धकः जॉन् बेल्टनः अवदत् यत्, "इदं आर्थिकवृद्धेः मन्दतायाः, भीडयुक्तस्थानानां, शिखरजोखिमविमुखतायाः च एकस्मिन् समये सम्यक् तूफानम् अस्ति

५ दिनाङ्के सायं जापानस्य क्योडो न्यूज् इत्यस्य समाचारानुसारं जापानस्य मुख्यमन्त्रिमण्डलसचिवः योशिमासा हयाशी ५ दिनाङ्के प्रधानमन्त्रिकार्यालये साक्षात्कारे अवदत् यत् "सर्वकारस्य कृते शान्तं निर्णयं कर्तुं महत्त्वपूर्णम् अस्ति। सः ध्यानं दास्यति आर्थिकवित्तीयविपण्यप्रवृत्तिषु आर्थिकसञ्चालनं मूर्खतापूर्णं भवति इति सुनिश्चित्य” इति ।

लिन् फाङ्गझेङ्ग् इत्यनेन उक्तं यत् वित्तीयसेवा एजेन्सी मार्केट् प्रवृत्तीनां ग्रहणं विश्लेषणं च कुर्वती अस्ति तथा च सर्वकारस्य अन्तः समन्वयं सुधारयति। अमेरिकी-डॉलरस्य विरुद्धं येन-मूल्यानां मूल्यवृद्धेः विषये लिन् फाङ्गझेङ्ग् इत्यनेन उक्तं यत्, "विनिमयदरः मौलिकतां प्रतिबिम्बयति, स्थिरतया च गच्छति इति महत्त्वपूर्णम्। विदेशीयविनिमयविपण्ये प्रवृत्तिषु सर्वकारः निकटतया ध्यानं दास्यति।

पूर्वं केचन संस्थाः उल्लेखितवन्तः यत् वित्तपोषणमुद्रारूपेण जापानी येनस्य मध्यस्थव्यापारः विपर्ययः आरब्धः, यत् इक्विटीविपण्यस्य कृते नकारात्मकम् अस्ति

हुआताई सिक्योरिटीजस्य शोधप्रतिवेदनस्य मतं यत् जापानस्य बैंकस्य व्याजदरवृद्ध्या निवेशकाः विदेशीयविनिमयबाजारे येनमध्यस्थव्यापारं विमोचयितुं प्रेरिताः, येन येन जुलैमासस्य आरम्भे १६२ तः अगस्तमासस्य आरम्भे १४९ यावत् येनतः अमेरिकीडॉलरपर्यन्तं विनिमयदरः तीव्रगत्या वर्धितः। जापानीप्रौद्योगिकीकम्पनीनां कृते विदेशव्यापारस्य उच्चानुपातस्य कारणात् विनिमयदरस्य उतार-चढावस्य लाभे अधिकं प्रभावः भवति । औद्योगिकसंशोधनेन न्यायः कृतः यत् वित्तपोषणमुद्रारूपेण जापानी येनस्य मध्यस्थव्यापारस्य वर्तमानपरिक्रमः विपर्ययः आरब्धः, तथा च कैरीव्यापारस्य विपर्ययः इक्विटीविपण्यस्य कृते नकारात्मकः अस्ति

हुआताई सिक्योरिटीज इत्यनेन उक्तं यत् पूर्वमध्यस्थव्यापाराणां तुलने अस्मिन् दौरस्य येनस्य शुद्धलघुस्थानस्य अधिकं न्यूनता अभवत्, जापानी-समूहाः च महत्त्वपूर्णतया पश्चात्तापं कृतवन्तः, परन्तु ऐतिहासिक-परिधि-तुलने येनस्य मूल्याङ्कनं अद्यापि तुल्यकालिकरूपेण मध्यमम् अस्ति स्टॉक्-मध्ये जापानी-संस्थागत-धारकाणां अनुपातात् न्याय्यं चेत्, ऑस्ट्रेलिया, नेदरलैण्ड्, फ्रांस-सरकारी-बाण्ड्, अमेरिकी-एमबीएस-देशाः च सर्वे अधिक-अनुपातं धारयन्ति यदि जापानी येन् कैरी व्यापारस्य डिलीवरेजिंग् निरन्तरं भवति तर्हि केषाञ्चन देशानाम् व्याजदरबन्धन-क्रेडिट-बण्ड्-विपण्येषु अपि प्रभावः भविष्यति ।

एजेन्सी इत्यनेन उक्तं यत् येन्-मूल्यानां द्रुतगतिना मूल्याङ्कनस्य अस्य चक्रस्य पूर्वं जापानी-विपण्यस्य तीक्ष्ण-समायोजनस्य च पूर्वं जापानी-अर्थव्यवस्था मुद्रास्फीति-मार्गे आसीत्, आन्तरिक-माङ्ग-वृद्धिः च त्वरिततायाः लक्षणं दृश्यते परन्तु यदि येन इत्यस्य मूल्यं शीघ्रं वर्धते तथा च जापानी-शेयर-बजारस्य शीघ्रं पतनं भवति, येन वित्तीय-स्थितीनां तीक्ष्ण-कठिनता भवति तर्हि मुद्रास्फीति-गतिः अपि नकारात्मकरूपेण प्रभाविता भवितुम् अर्हति यदि जापानी-सर्वकारः समये हस्तक्षेपं कृत्वा विपण्यस्य "नकारात्मकप्रतिक्रिया"-तन्त्रं अवरुद्ध्य तुल्यकालिकरूपेण शिथिलानि मौद्रिक-वित्त-नीतिः निर्वाहयितुं शक्नोति तर्हि जापान-देशस्य मध्यम-महङ्गानि-प्रवृत्तिः अद्यापि निरन्तरं भविष्यति इति अपेक्षा अस्ति (चीन-सिंगापुर जिंग्वेई एपीपी)

  (अस्मिन् लेखे ये मताः सन्ति ते केवलं सन्दर्भार्थं सन्ति, निवेशपरामर्शं न भवन्ति। निवेशः जोखिमपूर्णः अस्ति, अतः कृपया विपण्यां प्रवेशे सावधानाः भवन्तु।)