समाचारं

६ अरब डॉलर!एवरग्राण्डे परिसमापकाः जू जियिन् इत्यादिभ्यः पारिश्रमिकं लाभांशं च याचन्ते

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलं शीर्षकम् : ६ अरब अमेरिकीडॉलर्! एवरग्राण्डे परिसमापकाः जू जियिन् इत्यादिभ्यः पारिश्रमिकं लाभांशं च याचन्ते)

अगस्तमासस्य ५ दिनाङ्के सायंकाले चीनदेशेएवरग्राण्डे(03333.HK) इत्यनेन घोषणा कृता यत् सः अन्वेषणं कुर्वन् अस्ति यत्र...जू जियिन्प्रतिवादीसहिताः सप्तप्रतिवादीः पूर्वं दत्तं लाभांशं पारिश्रमिकं च प्रायः ६ अर्ब अमेरिकीडॉलर् याचन्ते ।

अस्मिन् वर्षे मार्चमासस्य २२ दिनाङ्के एषः मुकदमाः अभवत् ।एवरग्राण्डेपरिसमापनम्एवरग्राण्डे इत्यनेन हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रस्य उच्चन्यायालये एवरग्राण्डे इत्यस्य पूर्वसीईओ हुई जियिन् इति त्रयः प्रतिवादीनां विरुद्धं कानूनी कार्यवाही आरब्धाज़िया हैजुन्तथा पूर्वमुख्यवित्तीयपदाधिकारी पान दारोङ्ग।

ततः परं उपर्युक्तविवादः क्रमेण विकसितः यत् शेषचत्वारः प्रतिवादीः अर्थात् जू जियायिन् इत्यस्य पतिः अथवा पूर्वपत्नी डिङ्ग युमेई, जू जियिन्, डिङ्ग युमेइ च सम्बद्धाः त्रीणि संस्थाः च समाविष्टाः अभवन्

मुकदमे एवरग्राण्डे सप्तप्रतिवादीभ्यः कुलम् प्रायः ६ अरब अमेरिकीडॉलर् (लगभग ४२.७ अरब आरएमबी) लाभांशं पारिश्रमिकं च प्राप्तुं प्रयतते यत् ३१ दिसम्बर २०१७ तः ३१ दिसम्बर २०२० पर्यन्तं समाप्तस्य प्रत्येकस्य वित्तवर्षस्य वित्तीयविवरणेषु भुक्तं भवति युआन् ).

एवरग्राण्डे इत्यस्य परिसमापकाः, एवरग्राण्डे इत्यस्य नामधेयेन, मुकदमे स्वस्य दावानां आधारेण बहुविधाः निषेधाः प्राप्तवन्तः, येन जू जियिन्, डिङ्ग युमेई, ज़िया हैजुन् च स्ववैश्विकसम्पत्त्याः निपटनं, विक्रयणं वा मूल्यं न्यूनीकर्तुं वा प्रासंगिकनिर्धारितं सीमां अतिक्रमितुं प्रतिबन्धितम्

एते निषेध-आदेशाः प्रथमवारं २०२४ तमस्य वर्षस्य जून-मासस्य २४ दिनाङ्के हाङ्गकाङ्ग-नगरे जू जियायिन्-जिया-हाइजुन्-योः विरुद्धं निर्गताः, क्रमेण च डिङ्ग-युमेइ-इत्यस्य समावेशार्थं विकसिताः

मुकदमेन सह सम्बद्धाः रिट्-पत्राणि, हाङ्गकाङ्ग-निषेधाः च पूर्वं उच्चन्यायालयेन निर्गतगोपनीयता-आदेशानां अधीनाः आसन्, एते गोपनीयता-आदेशाः २०२४ तमस्य वर्षस्य अगस्त-मासस्य २ दिनाङ्के हृताः

परिसमापकेन उक्तं यत् मुकदमेन कानूनी कार्यवाही प्रचलति तथा च सम्प्रति सफलदावानां सम्भावनायाः विषये अनिश्चितता वर्तते तथा च एवरग्राण्डे अन्ते यत् राशिं पुनः प्राप्तुं शक्नोति इति विषये। परिसमापकः सूचीनियमस्य प्रावधानानाम् अनुरूपं समये एव उपर्युक्तविषयेषु अधिकघोषणा निर्गमिष्यति।

अस्मात् पूर्वं जू जियिन्, क्षिया हैजुन् इत्यादयः बहुवारं दण्डिताः अथवा ऋणस्य आग्रहं कृतवन्तः आसन् ।

सार्वजनिकसूचनाः दर्शयन्ति यत् २०२३ तमस्य वर्षस्य सितम्बरमासे जू जियिन् अवैधअपराधस्य शङ्कायाः ​​कारणात् कानूनानुसारं अनिवार्यपरिहारस्य अधीनः आसीत् ।

अस्मिन् वर्षे मार्चमासे चीनप्रतिभूतिनियामकआयोगेन एवरग्राण्डे इत्यस्य तत्कालीनकार्यकारीणां जू जियायिन्, ज़िया हैजुन्, पान डारोङ्ग इत्यादयः वित्तीयधोखाधड़ीयाः कारणात् तथा एवरग्राण्डे इत्यस्य घरेलुसंस्थायाः एवरग्राण्डे रियल एस्टेट् इत्यनेन निगमबन्धनस्य धोखाधड़ीपूर्णनिर्गमनस्य शङ्कायाः ​​कारणेन चेतावनी दत्ता तथा ४७ मिलियन युआन् तः ३० मिलियन युआन् पर्यन्तं दण्डं आरोपयति ।

तस्मिन् एव काले यतोहि जू जियिन् विशेषतया उग्रसाधनेन वित्तीयधोखाधडस्य कार्यान्वयनस्य निर्णयं कृत्वा आयोजनं कृतवान् तथा च परिस्थितयः विशेषतया गम्भीराः आसन्, तथा च ज़िया हैजुन् विशेषतया उग्रसाधनेन मिथ्यावित्तीयप्रतिवेदनानां निर्माणस्य आयोजनं व्यवस्थां च कृतवान् तथा च परिस्थितयः विशेषतया गम्भीराः आसन् , चीनस्य प्रतिभूति नियामक आयोगेन जू जियायिन् तथा ज़िया हैजुन् प्रतिभूतिबाजारे आजीवनं प्रतिबन्धयितुं निर्णयः कृतः उपायाः पान दारोङ्गः प्रतिभूतिबाजारे प्रतिबन्धितः अभवत्।

आधिकारिकदण्डस्य अतिरिक्तं अस्मिन् वर्षे जूनमासे जू जियिन् हाङ्गकाङ्गदेशे ५.३ अरब युआन् ऋणस्य चूकस्य विषये अपि मुकदमानां सामनां कृतवान् ऋणदातारः ऋणस्य परिशोधनार्थं हाङ्गकाङ्गनगरे जू जियायिन् इत्यस्य सम्पत्तिं स्वीकृत्य विक्रेतुं आवेदनं कृतवन्तः।

अस्मिन् वर्षे जनवरीमासे २९ दिनाङ्के प्रातः १०:१८ वादनात् आरभ्य चीन एवरग्राण्डे इत्यस्य शेयर्स् व्यापारात् स्थगितुं आरब्धाः, अग्रे सूचनापर्यन्तं स्थगिताः भविष्यन्ति।