समाचारं

वर्षस्य प्रथमार्धे मम देशे अमौद्रिक-ईटीएफ-सङ्ख्या, परिमाणं च नूतनं उच्चतमं स्तरं प्राप्तवान् ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता तियान पेङ्गस्य प्रशिक्षुः ली हाओक्सुआन्

अद्यैव शेन्झेन् स्टॉक एक्सचेंज (अतः परं "शेन्झेन् स्टॉक एक्सचेंज" इति उच्यते) इत्यनेन ईटीएफ-बाजारस्य विकासस्य विषये श्वेतपत्रं प्रकाशितम् (अतः परं "श्वेतपत्रम्" इति उच्यते) "श्वेतपत्रे" ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते ९४६ घरेलु-अमौद्रिक-ईटीएफ-संस्थाः सन्ति, यत्र सम्पत्ति-परिमाणं २ खरब-युआन्-अधिकं भवति, तथा च उत्पादानाम् संख्या, सम्पत्ति-परिमाणं च नूतन-उच्चतमं स्तरं प्राप्नोति घरेलु-ईटीएफ-समूहस्य कुल-परिमाणं विश्वे ६ तमे स्थाने अस्ति, तथा च "शत-अर्ब-युआन्-स्तरस्य" व्यापक-आधारित-ईटीएफ-उत्पादानाम् संख्या ४ यावत् विस्तारिता अस्ति

भविष्यं दृष्ट्वा "श्वेतपत्रे" उक्तं यत् मम देशस्य ईटीएफ-बाजारस्य विकासः नूतन-उत्पादकतायां अधिकं ध्यानं दास्यति तथा च इक्विटी-ईटीएफ-विन्यासस्य वृद्धिं करिष्यति। तस्मिन् एव काले ईटीएफ-उत्पाद-श्रृङ्खलायाः विस्तारः निरन्तरं भविष्यति, तथा च सक्रियरूपेण प्रबन्धित-ईटीएफ, आरईआईटी-ईटीएफ, वस्तु-वायदा ईटीएफ, व्युत्पन्न-रणनीति-ईटीएफ, बहु-सम्पत्त्याः ईटीएफ इत्यादीनां अभिनव-उत्पादानाम् अनुसन्धानं विकासं च निरन्तरं प्रगतिः भविष्यति इति अपेक्षा अस्ति , अधिकप्रकारस्य निवेशसाधनं विपण्यं प्रदातुं। तदतिरिक्तं, घरेलुबाजारः विदेशेषु आदानप्रदानैः, विपण्यसंस्थाभिः च सह बहुक्षेत्रसहकार्यं निरन्तरं सुदृढं करिष्यति, सीमापार-उत्पाद-व्यवस्थायाः अनुकूलनं निरन्तरं करिष्यति, सीमापार-निवेश-वित्तपोषण-मार्गाणां विस्तारं च करिष्यति |.

समग्रवृद्धिप्रवृत्तिः

अस्मिन् वर्षे आरम्भात् यथा यथा निष्क्रियनिवेशस्य लाभाः क्रमेण अधिकं प्रमुखाः अभवन् तथा तथा ईटीएफ-परिमाणं अधिकं वर्धमानं अभिलेख-उच्चतां प्राप्तवान् आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते ९७३ घरेलु ईटीएफ-संस्थाः आसन्, यस्य कुलपरिमाणं २.४७ खरब युआन् आसीत् । तेषु शेन्झेन् तथा शङ्घाई स्टॉक एक्सचेंजेषु ईटीएफ (गैर-मौद्रिक) उत्पादानाम् संख्या ९४६ अस्ति, यत् २०२३ तमस्य वर्षस्य अन्ते ७६ शुद्धवृद्धिः अस्ति, तथा च कुलसम्पत्त्याः आकारः २.२९ खरब युआन् अस्ति, यत् ४४२.३ अरब युआन् इत्यस्य वृद्धिः अस्ति २०२३ तमस्य वर्षस्य अन्ते ।

तेषु २०२४ तमस्य वर्षस्य प्रथमार्धे ईटीएफ-परिमाणस्य वृद्धिः मुख्यतया विद्यमान-ईटीएफ-परिमाणस्य वृद्ध्या भविष्यति । आँकडा दर्शयति यत् अस्य वर्षस्य प्रथमार्धे विद्यमानस्य ईटीएफ-परिमाणे ३९५.९ अरब युआन् वृद्धिः अभवत्, यत् ८९.५०% भागः अभवत्, नवनिर्गत-ईटीएफ-परिमाणं ४६.४ अरब युआन् अभवत्, यत् स्केल-वृद्धौ १०.५०% योगदानं दत्तवान्

गहननिरीक्षणेन ज्ञातं यत् विविधप्रकारस्य विद्यमानानाम् उत्पादानाम् परिमाणं भिन्नभिन्नरूपेण परिवर्तते, तथा च व्यापक-आधारित-उत्पादाः विद्यमान-उत्पादानाम् परिमाणस्य वृद्धौ "मुख्यबलम्" भवन्ति २०२४ तमस्य वर्षस्य प्रथमार्धे व्यापक-आधारित-ईटीएफ-परिमाणे ३७३.१ अरब-युआन्-रूप्यकाणां वृद्धिः अभवत्, यत् विद्यमान-ईटीएफ-इत्यस्य नूतन-परिमाणस्य ९४.२९% भागं भवति अत्र ४४७ उद्योग-विषयक-ईटीएफ-संस्थाः सन्ति, येषु ७४ अरब-युआन्-रूप्यकाणां स्केल-कमीकरणं भवति । सामरिक-ईटीएफ, बाण्ड् ईटीएफ, सीमापार ईटीएफ, वस्तु ईटीएफ इत्यादीनां सर्वेषां परिमाणं किञ्चित् वर्धितम् ।

तदतिरिक्तं ईटीएफ-सम्बद्धानि निधयः तापयन्ति, उत्पादानाम् संख्या च नूतनं उच्चतमं स्तरं प्राप्तवान् । "श्वेतपत्रे" ज्ञायते यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते ५८० ईटीएफ-सम्बद्धानि निधयः विपण्यां सन्ति, येषां कुलपरिमाणं ४०२.२ अरब युआन् अस्ति, यत् २०२३ तमस्य वर्षस्य अन्ते १७.९ अरब युआन् इत्यस्य वृद्धिः अस्ति २०२४ तमस्य वर्षस्य प्रथमार्धे कुलम् ९७ नवस्थापिताः ईटीएफ-फीडर-निधिः स्थापिताः भविष्यन्ति, यत्र कुल-नवीन-निर्गमन-परिमाणं ७ अरब-युआन्-रूप्यकाणि भविष्यति ।

विषमतापनशीतलनयोः विविधाः प्रकाराः

समग्रतया, २०२४ तमस्य वर्षस्य प्रथमार्धे मम देशस्य ईटीएफ-परिमाणं अधिकं वर्धितम् अस्ति तथा च विशेषतया, व्यापक-आधारित-ईटीएफ, सीमापार-ईटीएफ, लाभांश-ईटीएफ, बाण्ड् ईटीएफ, वस्तु ईटीएफ इत्यादीनां प्रकाराणां विकासः अभवत् of ETFs विषमः अभवत् ।

व्यापक-आधारित-ईटीएफ-दृष्ट्या व्यापक-आधारित-ईटीएफ-समूहस्य कुल-परिमाणं एकं खरब-युआन्-अधिकं जातम्, तथा च स्टॉक-आकारः महतीं वर्धितः अस्ति आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते व्यापक-आधारित-ईटीएफ-सङ्ख्या २३२ यावत् अभवत्, यत्र कुल-परिमाणं १.२५ खरब-युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते ४०५.६ अरब-युआन् अथवा ४८.१३% वृद्धिः अभवत्

उद्योगविषयकस्य ईटीएफस्य दृष्ट्या तेषां स्केलेन अधः गमनप्रवृत्तिः दर्शिता, यत्र प्रौद्योगिकी औषधवर्गाः च अधिकं संकुचन्ति २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते ४८५ उद्योगविषयक-ईटीएफ-संस्थाः सन्ति, येषां कुलपरिमाणं ४८७.७ अर्ब-युआन् अस्ति । बाजारस्य उतार-चढावैः समायोजनैः च प्रभावितः उद्योगविषयस्य ईटीएफ-परिमाणे २०२३ तमस्य वर्षस्य अन्ते ७०.२ अरब युआन् न्यूनता अभवत् ।

सीमापार-ईटीएफ-दृष्ट्या विदेशेषु निवेश-माङ्गल्याः वृद्ध्या सीमापार-ईटीएफ-परिमाणस्य वृद्धिः निरन्तरं भवति विदेशेषु निवेशस्य माङ्गल्याः चालितः सीमापार-ईटीएफ-उत्पादप्रकाराः अधिकाधिकं पूर्णाः भवन्ति, येषु संयुक्तराज्यसंस्था, हाङ्गकाङ्ग, जापान, जर्मनी, फ्रान्स, दक्षिणपूर्व एशिया इत्यादीनि सन्ति, येन व्यापक-आधारित-उच्च-प्रौद्योगिक्याः विषये केन्द्रितं उत्पाद-विन्यासं निर्मितम् अस्ति , तथा नवीन अर्थव्यवस्था, महत्त्वपूर्णनिवेशः भवति निवेशकानां कृते विदेशेषु विपण्यविकासाय महत्त्वपूर्णं साधनम् अस्ति। २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते १२६ सीमापार-ईटीएफ-संस्थाः आसन्, येषां कुलपरिमाणं ३११.१ अरब युआन् आसीत्, यत् २०२३ तमस्य वर्षस्य अन्ते ३१.१ अरब युआन् अथवा ११.११% वृद्धिः अभवत्

सामरिक-ईटीएफ-दृष्ट्या तेषां परिमाणं महतीं वर्धितम्, लाभांश-ईटीएफ-इत्येतत् च उत्कृष्टरूपेण उद्भूतम् । २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते ७७.४ अरब युआन् इत्यस्य कुलपरिमाणेन ७१ रणनीतिक ईटीएफ-संस्थाः सन्ति, यत् २०२३ तमस्य वर्षस्य अन्ते २३.५ अरब युआन् अथवा ४३.५९% वृद्धिः अस्ति, यत्र मुख्यतया लाभांशः, मूल्यं, वृद्धिः इत्यादयः कारकप्रकाराः सन्ति . तेषु लाभांश ईटीएफः अस्थिरबाजारे निधिनां अनुकूलतां प्राप्तुं निरन्तरं प्रवृत्ताः सन्ति, यतः तेषां सशक्तरक्षात्मकगुणानां उच्चनिवेशसुरक्षामार्जिनस्य च कारणेन स्केलः वर्षे वर्षे २२.९ अरब युआन् वर्धितः अस्ति, वर्षे वर्षे ६५.२ अरब युआन् यावत्। वर्षे 54.10% वृद्धिः, येन इदं सर्वाधिकं लोकप्रियं रणनीतिकं ETF .

बाण्ड् ईटीएफ इत्यस्य दृष्ट्या तेषां परिमाणं निरन्तरं वर्धते । २०२४ तमे वर्षे प्रथमार्धे बन्धकविपण्यस्य समग्रप्रदर्शनं दृढं आसीत्, बन्धकईटीएफ-परिमाणं च तीव्रगत्या वर्धितम् । २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते २० बन्धक-ईटीएफ-संस्थाः आसन्, येषां कुलपरिमाणं १०९.९ अरब-युआन् आसीत्, येन प्रथमवारं १०० अरब-युआन्-चिह्नं भङ्गं कृतम्, यत् २०२३ तमस्य वर्षस्य अन्ते २९.७ अरब-युआन्-रूप्यकाणां वृद्धिः अभवत्, यत् २०२३ तमस्य वर्षस्य वृद्धिं अतिक्रान्तवती २०२३ तमे वर्षे बन्धक-ईटीएफ-आकारस्य, ३७.०९% वृद्ध्या सह ।

वस्तु ईटीएफ इत्यस्य दृष्ट्या तेषां स्केलः महतीं वर्धितः अस्ति, यत्र वृद्धेः दृष्ट्या सुवर्णस्य ईटीएफ प्रथमस्थाने अस्ति । सम्प्रति विपण्यां वस्तु ईटीएफ मुख्यतया सुवर्णस्य, सोयाबीनस्य आटा, गैर-लौहधातुः, ऊर्जा, रसायनानि च इत्यादीनां निरीक्षणं कुर्वन्ति । २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते १७ वस्तु ईटीएफ-संस्थाः सन्ति येषां कुलपरिमाणं ५२.९ अरब युआन् अस्ति, यत् २०२३ तमस्य वर्षस्य अन्ते २२.४ अरब युआन् इत्यस्य वृद्धिः अस्ति, यत् ७३.१७% वृद्धिः अस्ति तेषु ५०.६ अरब युआन्-परिमाणेन सह १४ सुवर्ण-ईटीएफ-इत्येतत् अस्ति, यत् वस्तु-ईटीएफ-परिमाणस्य ९६% भागं भवति ।

“नवीन” प्रति गच्छन्तु ।

संस्थागतसम्पत्त्याः आवंटनस्य तथा निवासिनः धनप्रबन्धनस्य महत्त्वपूर्णसाधनानाम् एकः इति नाम्ना ईटीएफ विविधप्रकारस्य निधिनां कृते विपण्यां प्रवेशार्थं महत्त्वपूर्णः वाहकः अभवत् कोषस्य आकारः प्रवृत्तेः विरुद्धं वर्धितः अस्ति तथा च क बाजार स्थिरीकरणकर्ता। अस्याः पृष्ठभूमितः "श्वेतपत्रम्" वर्षस्य उत्तरार्धे मम देशस्य ईटीएफ-विपण्यस्य विकासप्रवृत्तेः चत्वारि प्रमुखाणि सम्भावनाः करोति।

प्रथमं नूतन-उत्पादकता-अवधारणायाः परितः इक्विटी-ईटीएफ-विन्यासः । एकतः एतेन उच्चप्रौद्योगिक्याः, उच्चदक्षतायाः, उच्चगुणवत्तायुक्तानां च सम्पत्तिषु निवेशकानां निवेशस्य आवश्यकताः पूर्तयितुं शक्यन्ते, अपरतः, एतत् प्रौद्योगिकीकम्पनीनां सशक्तिकरणं अपि कर्तुं शक्नोति, येषां प्रौद्योगिकी नवीनताक्षमता अस्ति, अग्रणीः च सन्ति; प्रौद्योगिकी, तथा च अस्माकं देशे उच्चप्रौद्योगिकीयुक्तानां उच्चगुणवत्तायुक्तानां च कम्पनीनां विकासे सहायतां कुर्वन्ति।

द्वितीयं, ईटीएफ उत्पादश्रृङ्खला विस्तारं निरन्तरं करिष्यति, तथा च सक्रियरूपेण प्रबन्धित ईटीएफ, आरईआईटी ईटीएफ, वस्तु वायदा ईटीएफ, व्युत्पन्न रणनीति ईटीएफ, बहु-संपत्ति ईटीएफ इत्यादीनां अभिनव-उत्पादानाम् अनुसन्धानं विकासं च निरन्तरं उन्नतिं कर्तुं अपेक्षितम् अस्ति, यत्... अधिकप्रकारस्य निवेशसाधनेन सह मार्केट्। तस्मिन् एव काले निवेशकानां जोखिमप्रबन्धनस्य आवश्यकतानां पूर्तये ईटीएफ समर्थकविकल्पोत्पादानाम् अधिकं समृद्धीकरणं अपेक्षितम् अस्ति।

तृतीयः निवेशस्य व्याप्तेः विस्तारार्थं ईटीएफ-सीमापार-विनिमयस्य उपयोगः भवति । भविष्ये, घरेलुबाजारः विदेशेषु आदानप्रदानैः, विपण्यसंस्थाभिः च सह बहुक्षेत्रसहकार्यं निरन्तरं सुदृढं करिष्यति, सीमापार-उत्पाद-व्यवस्थायाः अनुकूलनं निरन्तरं करिष्यति, सीमापार-निवेश-वित्तपोषण-मार्गाणां विस्तारं च करिष्यति |.

चतुर्थं ईटीएफ-उत्पाद-पारिस्थितिकीतन्त्रस्य अनुकूलनं निरन्तरं कर्तुं भवति । अन्तिमेषु वर्षेषु ईटीएफ-वर्गाः निरन्तरं समृद्धाः अभवन्, उत्पादपारिस्थितिकीतन्त्रस्य निर्माणं च विपण्यस्य दीर्घकालीनविकासाय महत्त्वपूर्णा गारण्टी भविष्यति ईटीएफस्य पारिस्थितिकीतन्त्रे उत्पादनिर्माणं, विक्रयणं, विपण्यनिर्माणं, व्यापारः, आवंटनं च इत्यादीनि व्यावसायिकलिङ्कानि सन्ति, अस्मिन् स्वस्थजनानाम् सहायतायै सर्वेषां विपण्यप्रतिभागिनां यथा विनिमयस्थानानां, निवेशकानां, दलालानां, विपण्यनिर्मातृणां, निधिकम्पनीनां इत्यादीनां सामूहिकप्रयत्नाः आवश्यकाः सन्ति ईटीएफ उद्योगपारिस्थितिकीतन्त्रस्य संचालनम्। यथा यथा सम्पत्तिविनियोगस्य माङ्गं अधिकं विविधतां प्राप्नोति तथा तथा ईटीएफ-सम्बद्धानां पक्षानाम् सहकार्यदक्षता अधिकं सुधरति, येन मम देशस्य ईटीएफ-बाजारस्य दीर्घकालीन-समृद्धि-विकासाय सहायता भविष्यति |.

स्रोतः - प्रतिभूति दैनिक