समाचारं

हेरेरा - अमेरिकादेशः बहुकालात् असमानव्यापारस्य लाभं प्राप्नोति, परन्तु पूंजीस्य अत्यधिकसञ्चयः तस्य वित्तीयव्यवस्थां चुनौतीं ददाति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संपादकस्य टिप्पणी : यथा यथा अमेरिकीनिर्वाचनप्रचारः पराकाष्ठां प्राप्नोति तथा तथा अमेरिकीराष्ट्रपतिपदस्य उम्मीदवाराः चीनदेशस्य चीन-अमेरिका-सम्बन्धेषु च स्वस्य ध्यानं केन्द्रीक्रियन्ते। अस्मिन् वर्षे फेब्रुवरीमासे एव ट्रम्पः अवदत् यत् यदि सः निर्वाचने विजयं प्राप्नोति तर्हि चीनदेशेन सह व्यापारयुद्धं न करिष्यति, परन्तु चीनदेशात् आयातानां सर्वेषां वस्तूनाम् उपरि न्यूनातिन्यूनं ६०% शुल्कं भवति इति। . अचिरेण पूर्वं सः दावान् अकरोत् यत् तदतिरिक्तं विद्युत्वाहनसहितं केषुचित् चीनीयपदार्थेषु २००% पर्यन्तं शुल्कं गृह्णीयात् इति ।

अमेरिकीराष्ट्रपतिः बाइडेनः स्वस्य वर्तमानकार्यकालस्य कालखण्डे उच्चप्रौद्योगिक्यां चीन-अमेरिका-देशयोः युग्मनं कर्तुं महत् कदमम् अग्रे कृतवान्;

सम्भाव्यशुल्कचुनौत्यस्य, चीनस्य अतिक्षमतायाः विरुद्धं अमेरिकादेशस्य निराधारानाम् आरोपानाम्, अमेरिकी-आर्थिकविकासस्य प्रतिरूपस्य स्थायित्वस्य च सम्मुखे Observer.com इत्यनेन प्रसिद्धेन फ्रांसीसी मार्क्सवादीविद्वान् प्रोफेसरेन रेमी हेरेरा इत्यनेन सह गहनचर्चा कृता

[Observer Network इत्यस्मात् पाठः/Tang Xiaofu]

पर्यवेक्षकजालम् : २०१६ तमे वर्षे ट्रम्पस्य कार्यभारग्रहणानन्तरं चीनदेशेन सह व्यापारघातस्य न्यूनीकरणस्य आधारेण अमेरिकादेशः चीनदेशेन सह व्यापारयुद्धं निरन्तरं कुर्वन् आसीत् परन्तु चीनदेशेन सह अमेरिकीव्यापारघाते एतेषु वर्षेषु महती न्यूनता न अभवत्, अपि च २०१८ तमे वर्षे २०२२ तमे वर्षे च क्रमशः ४१९.४ अरब अमेरिकी डॉलरस्य, ३८२.९ अरब अमेरिकी डॉलरस्य च शीर्षद्वयं व्यापारघातं कृतम् चीन-अमेरिका-देशयोः मध्ये यत् अमेरिका-देशः "असमानव्यापारः" इति कथयति तत् अस्ति वा ?

हेरेरा : १. चीनदेशेन सह अमेरिकीव्यापारघातः दशकैः प्रायः निरन्तरं विस्तारं प्राप्नोति । एतत् समग्र-अमेरिका-अर्थव्यवस्थायाः कृते हानिकारकं भवति, वाशिङ्गटन-नगरस्य कृते बीजिंग-विरुद्धं व्यापारयुद्धं कर्तुं बहानारूपेण परिणतम् अस्ति । अमेरिकादेशस्य मते चीन-अमेरिका-देशस्य सेवा-अभिलेखेषु अमेरिकी-घातः ट्रम्पस्य दावस्य सम्यक्त्वं सिद्धयति यत् चीनदेशः प्रतिवर्षं अमेरिका-देशात् “शतशः अरब-डॉलर्-रूप्यकाणि धनं निष्कासयति ततः चीनस्य आर्थिकविकासे तान् प्रविशति

घातकदेशेभ्यः अधिशेषदेशेभ्यः धनस्य स्थानान्तरणस्य घटना खलु अस्ति इति अनिर्वचनीयम् । परन्तु किं वस्तुतः एतावत् सरलम् अस्ति ? किम् एषः तर्कः ठोसभूमौ आधारितः अस्ति ? किं वस्तुतः "धनम्" इति कथ्यते ?

अत्र अहं न केवलं चीनदेशः अमेरिकादेशेन सह व्यापारसम्बन्धात् लाभं प्राप्नोति इति विचारं प्रश्नं करोमि, अपितु एतेषां आदानप्रदानानाम् “न्यायतायाः” विषये अपि प्रश्नं करोमि। एषः प्रश्नः मार्क्सवादिनः अन्ये च अमुख्यधारा-आर्थिकसिद्धान्तकाराः चिरकालात् पृष्टवन्तः ।

विविधपद्धतिभिः मापितः असमानविनिमयः तथ्यं प्रकाशयति यत् सेवाविनिमयस्य दत्तमात्रायाः कृते अर्थव्यवस्थायां श्रमिकैः कार्यं कृताः कुलघण्टाः तस्याः भागीदारदेशे श्रमिकाणां कृते उपलब्धानां कुलघण्टानां अपेक्षया अधिकाः भवितुम् अर्हन्ति, येन मूल्यस्य स्थानान्तरणं भवति पूर्वतः उत्तरं यावत् । मालस्य उत्पादनार्थं आवश्यकस्य सामाजिकरूपेण आवश्यकस्य श्रमसमयस्य अनुरूपस्य अन्तर्राष्ट्रीयमूल्यस्य स्थानान्तरणशृङ्खलायाः गणनां कृत्वा एव द्वयोः देशयोः व्यापारस्य मध्ये वास्तविकधनपुनर्वितरणप्रभावः प्रतिबिम्बितः भवितुम् अर्हति

अनशन आयरन एण्ड स्टील श्रमिकाः ब्लास्ट फर्नेस् टैपिंग कार्येषु संलग्नाः सिन्हुआ न्यूज एजेन्सी

सौभाग्येन मया मम चीनीयप्रोफेसरसहकारिभिः सह कृते वैज्ञानिक अध्ययने वयं अमेरिका-चीनयोः असमानविनिमयस्य गणना अतीव कठोरतापूर्वकं कृतवन्तः एतेषु गणनासु अनेकाः भिन्नाः पद्धतयः प्रयुक्ताः, परन्तु अत्यन्तं समानाः परिणामाः प्राप्ताः : विगतचतुर्दशकेषु अमेरिका-चीनयोः मध्ये असमान-आदान-प्रदानं जातम्, अस्य असमान-आदान-प्रदानस्य चीन-व्ययेन अमेरिका-देशस्य लाभः अभवत्

यतः शोधं दर्शयति यत् द्वयोः देशयोः मध्ये विनिमय-उत्पादयोः निहितः श्रम-सामग्री भिन्ना अस्ति : चीन-देशात् अमेरिका-देशं प्रति निर्यातितेषु सेवाव्यापार-उत्पादेषु समाविष्टाः कुल-श्रम-घण्टाः सेवा-व्यापार-उत्पादेषु समाविष्टानां कुल-श्रम-घण्टानां अपेक्षया बहु अधिकाः सन्ति अमेरिकादेशात् चीनदेशं प्रति निर्यातितम्।

वयं गणितवन्तः यत् कोविड्-१९ महामारीतः पूर्वं समासे चीनदेशस्य श्रमिकश्रमस्य प्रत्येकं ६.५ कार्यघण्टा अमेरिकनश्रमिकश्रमस्य एकेन कार्यघण्टायाः आदानप्रदानं भवति स्म । विगतचतुर्दशकेषु एषा संख्या १२१ मनुष्यघण्टाः अभवत् । समग्रतया अस्मिन् चत्वारिंशत् वर्षेषु असमानविनिमयस्य अस्मिन् स्तरे स्पष्टं न्यूनतां द्रष्टुं शक्नुमः यद्यपि उत्तरं पूर्णतया न अन्तर्धानं जातम्

अयं असमानविनिमयः चीनदेशात् अमेरिकादेशं प्रति मूल्यस्य स्थानान्तरणं प्रतिबिम्बयति तथा च चीनदेशे अमेरिकादेशे च आर्थिकक्रियाकलापस्य अधिकांशक्षेत्रं कवरं करोति, यत्र वस्त्रं, वस्त्रं, चर्मउत्पादानाम् उद्योगाः, फर्निचरादिसामग्री, विद्युत्साधनं यन्त्राणि च, विमानयानं, and wood products , रबर तथा/वा प्लास्टिक उत्पाद, रसायन, अपि च लेखा-प्रबन्धनपरामर्शक्रियाकलापाः।

अतः वयं मन्यामहे यत् चीनदेशस्य हानिकारकः असमानः आदानप्रदानः अद्यापि अस्ति, परन्तु आदानप्रदानस्य अमेरिकीलाभः अपि न्यूनः भवति। अथवा अमेरिकादेशस्य लाभः न्यूनः भवति इति कारणेन एव ट्रम्पस्य अमेरिकीप्रशासनेन एतत् व्यापारयुद्धं आरब्धम्।

वस्तुतः व्यापारयुद्धं राज्येन आरब्धव्यापारसंकटात् अधिकं किमपि नास्ति । अमेरिकी-चीन-व्यापारयुद्धं राष्ट्रपति-ट्रम्प-नेतृत्वेन प्रशासनस्य स्पष्टः प्रयासः अस्ति यत् अमेरिका-देशः स्वस्य उदयमान-प्रतिद्वन्द्वी-चीन-विरुद्धं क्रमेण स्वस्य व्यापार-लाभं क्षीणं न करोति इति। परन्तु एतत् समाधानं व्यापारलाभानां दुर्बलीकरणात् अधिकं गम्भीरं परिणामं जनयितुं शक्नोति, यथा स्थिरीकरणानन्तरं अमेरिकीव्यापारघातस्य अधिकं वृद्धिः

Observer.com: चीनदेशस्य अतिक्षमता अस्ति इति पश्चिमस्य आरोपस्य विषये भवतः किं मतम्? चीनीय-पाश्चात्य-प्रतिमानयोः मध्ये के भेदाः अस्य आरोपस्य पृष्ठतः प्रतिबिम्बयन्ति ?

हेरेरा : १.ननु, अन्तिमेषु दशकेषु चीनदेशेन केषुचित् आर्थिकक्षेत्रेषु तथाकथितानां "अतिक्षमता"समस्यानां अनुभवः अभवत् स्यात्, परन्तु "चीनीलक्षणयुक्तसमाजवादः" इति एव अर्थः अस्ति यत् एतत् साम्यवादीकारणस्य आदर्शरूपं नास्ति, तथा च केचन असन्तुलनानि अवश्यं सन्ति तथा च असन्तुलनानि सन्ति।

अहं न मन्ये यत् चीनस्य “प्रति-प्रतिरूपस्य” (अर्थात् समाजवादी, न तु पूंजीवादी) अन्यत्र प्रतिकृतिः कर्तुं शक्यते वा इति पृच्छितुं समयः अस्ति, अपितु चीनीयराजनीतिं यथासम्भवं विनयेन वस्तुनिष्ठतया च अवगन्तुं प्रयत्नः करणीयः The original core of the economic system. इदानीं पश्चिमे चीनस्य साम्यवादीदलेन चीनदेशस्य नेतृत्वार्थं गृहीतस्य मार्गस्य अपमाननं, सौन्दर्यीकरणं वा सरलीकरणं वा अतीव सामान्यम्, परन्तु एतत् सम्यक् नास्ति।

वस्तुतः यतः चीनस्य सार्वजनिकस्वामित्व-अर्थव्यवस्था निजीपूञ्जीस्वामिनः धारकान् च उत्पादनस्य अत्यन्तं सामरिकक्षेत्रेभ्यः अवरुद्धं करोति, तथा च यतोहि एतेषां राजधानीनां स्वामिनः धारकाः च दलस्य राज्यस्य च संस्थानां विजयं, अनुशासनं च न प्राप्तवन्तः, तस्मात् चीनस्य वर्तमानः इति मम विश्वासः अस्ति व्यवस्था पूंजीवादी न, अपितु एकप्रकारस्य विपण्यसमाजवादः, अथवा समाजवादी विपण्य अर्थव्यवस्था। तेषु केन्द्रीययोजनायाः अद्यापि निर्णायकः प्रभावः अस्ति ।

चीनदेशेन समाजवादस्य अवधारणायां प्राथमिकमञ्चस्य अवधारणायाः योजनेन ज्ञायते यत् ते अपि अवगच्छन्ति यत् वर्तमानसमाजवादः सिद्धः दूरम् अस्ति, दीर्घकालीनसमाजवादीपरिवर्तनस्य संचालने च बहवः विरोधाः सन्ति येषां समाधानं कर्तव्यम्।

"कुन्लुन्" इत्यनेन प्रथमस्य उच्चगतिरेलमार्गस्य कृते किरणस्थापनस्य कार्यं सम्पन्नम् ।सिन्हुआ न्यूज एजेन्सी रिपोर्टर सोङ्ग वेइवेइ इत्यस्य चित्रम्

अत्र, अहं चीनीय-अर्थव्यवस्थायां महत्त्वपूर्णां भूमिकां निर्वहन्ति अनेकानि बृहत्-सार्वजनिक-कम्पनीनि सूचीबद्धं करोमि: ते कर्मचारिभ्यः प्रारम्भिक-वितरण-कार्य्ये अधिकं आयं प्रदातुं शक्नुवन्ति, अन्ततः सर्वाधिकं उपयुक्तं प्रबन्धन-प्रतिरूपं अधिकं स्वतन्त्रतया स्वीकुर्वितुं शक्नोति; easily समूहप्रकल्पसेवायां भागं गृह्णन्तु।

तदतिरिक्तं संस्थागतप्रबन्धने प्रत्यक्षतया भागं गृहीत्वा राज्यं राज्यसम्पत्त्याः लाभवितरणे प्रत्यक्षतया भागं ग्रहीतुं शक्नोति यत् तस्य आवश्यकतानुसारं सार्वजनिकसंस्थानां समर्थनं कर्तुं शक्नोति। तस्मिन् एव काले राज्यस्वामित्वयुक्ताः उद्यमाः अपि अनेके लाभाः भोक्तुं शक्नुवन्ति, यथा ऋणरेखाः, राज्यस्वामित्वयुक्तानां बङ्कानां व्याजदरलाभाः च एते च यथा दृष्टवन्तः समाजवादीविकासमार्गस्य भागाः सन्ति।

चीनदेशस्य राज्यस्वामित्वयुक्तानां उद्यमानाम् शक्तिः एकं व्याख्यानं अस्ति यत् तेषां प्रबन्धनशैली पश्चिमे देशेभ्यः भिन्ना अस्ति । उत्तरार्द्धस्य प्रबन्धनतर्कः पूर्णतया स्टॉकमूल्यस्य तर्केन निर्देशितः भवति अर्थात् लाभांशवितरणं अधिकतमं कर्तुं स्टॉकमूल्यांकनं निवेशप्रतिफलं च वर्धयितुं आवश्यकता एतेषां लक्ष्याणां प्राप्त्यर्थं प्रायः घरेलु-अथवा स्थानान्तरित-उपठेकेदारानाम् निपीडनस्य आवश्यकता भवति ।

यदि चीनीयसार्वजनिककम्पनयः एतादृशं लोभीरूपेण कार्यं कुर्वन्ति तर्हि ते स्थानीयलघुमध्यमाकारानाम् उद्यमानाम्, समग्ररूपेण चीनस्य औद्योगिकविन्यासस्य अपि गम्भीरं क्षतिं करिष्यन्ति। यदि तत् स्यात् तर्हि चीनदेशस्य "राज्यपूँजीवादस्य" वन्यरूपं स्यात् यथा पाश्चात्यमाध्यमाः चीनदेशस्य लेपने प्रायः वदन्ति, तथा च वयं तादृशी गतिशीलं आर्थिकवृद्धिं न पश्यामः।

वस्तुतः चीनस्य अधिकांशः सार्वजनिककम्पनयः पुनः लाभप्रदाः (अथवा पूर्वमेव) भवन्ति, यतः एताः कम्पनयः स्वनिजीभागधारकान् समृद्धीकर्तुं न प्रयतन्ते अपितु तस्य स्थाने उत्पादकनिवेशं ग्राहकानाम् सेवां च प्राथमिकताम् अददात्

यदि ते न्यूनातिन्यूनम् आंशिकरूपेण आन्तरिक-अर्थव्यवस्थायाः अन्येषां भागानां उत्तेजनस्य विषये सन्ति तथा च तत्कालीनलाभस्य दृष्ट्या परं पश्यन्तः सन्ति तर्हि तेषां अन्तिमलाभः तेषां पाश्चात्यप्रतिद्वन्द्वीनां अपेक्षया न्यूनः इति महत्त्वं न भविष्यति यतः एतेषां कम्पनीनां उच्चतरप्राथमिकतायुक्ताः सामरिकहिताः सन्ति, तथा च एतत् सामरिकहितं कम्पनीयाः दीर्घकालीनहितेन वा राष्ट्रियहितेन वा निर्धारितं भवितुम् अर्हति

राज्यस्वामित्वयुक्तं सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य आँकडानक्शा

मम मते चीनदेशस्य कस्यापि राज्यस्वामित्वस्य उद्यमस्य निजीसमूहवत् प्रबन्धनं न कर्तव्यम्। “चीनीलक्षणयुक्तस्य समाजवादीविपण्य-अर्थव्यवस्थायाः” स्थापना आंशिकरूपेण समग्र-अर्थव्यवस्थायाः कृते महत्त्वपूर्णं सशक्तं सार्वजनिकक्षेत्रं निर्वाहयितुम् आधारितम् अस्ति सर्वे प्रमाणानि सूचयन्ति यत् अस्य सार्वजनिकक्षेत्रस्य संरक्षणं चीनस्य आर्थिकप्रदर्शनस्य मौलिकव्याख्यानेषु अन्यतमम् अस्ति, यद्यपि सम्पत्तिनिजीकरणस्य व्यक्तिगतलाभस्य अधिकतमीकरणस्य च वकालतम् कुर्वतां नवउदारसिद्धान्तकारानाम् आक्षेपं कर्तुं मम अभिप्रायः नास्ति।

पर्यवेक्षकजालम् : पाश्चात्य अर्थव्यवस्था सम्प्रति संकटग्रस्ता अस्ति। गतशताब्द्याः अन्ते आरभ्य यूरोप-अमेरिका-देशयोः आर्थिक-विकासे वित्तीय-पूँजीवादस्य वर्चस्वं वर्तते, तथैव महत्-ऋणानि, महङ्गानि च सृज्यन्ते मार्क्सवादी विद्वान् इति नाम्ना ऋण-प्रेरितः अयं विकासः स्थायित्वं मन्यते वा ? यूरोपस्य अमेरिकादेशस्य च आर्थिकविकासे तस्य किं प्रभावः भविष्यति ? पाश्चात्य-तृतीय-विश्व-देशेषु भविष्यस्य आर्थिकविकासे सामाजिक-असमानतायां च महङ्गानि अस्य चक्रस्य प्रभावः किं भविष्यति इति भवतः किं मतम्?

हेरेरा : १. पूंजीवादी जगत् अर्धशतकं यावत् गभीरं संकटं गच्छति। अयं ऋणसंकटः (अथवा बहवः ऋणसंकटाः) अस्य गहनसंकटस्य अनेकप्रकटीकरणेषु अन्यतमः एव । वस्तुतः पूंजीविस्तारेण उत्पन्नस्य संरचनात्मकसंकटस्य तीव्रतायां समकालीनपूँजीवादस्य चरमवित्तीयीकरणस्य च कारणेन पूंजीवादस्य संकटस्य अनेकेषु सार्वजनिकरूपेण दृश्यमानेषु लक्षणेषु एकं लक्षणं तस्य "वित्तीयपृष्ठे" पूर्वमेव प्रादुर्भूतम् अस्ति अतः वयं यत् व्यवहारं कुर्मः तत् व्यवस्थितं, बहुआयामी संकटम् अस्ति।

संकटेन विशालधनराशिषु जटिलवित्तीयव्यवहारेषु ("उच्चवित्तम्" इति अपि ज्ञायते) सम्बद्धानि शक्तिकेन्द्राणि प्रभावितानि सन्ति । अस्मिन् केन्द्रे ४० वर्षाणाम् अधिकं यावत् नवउदारसञ्चयस्य नियन्त्रणं कृतम्, यस्य परिणामेण विपण्यवस्तूनाम् अतिउत्पादनं जातम् । एतत् अतिउत्पादनं अपर्याप्तग्राहकजनसंख्यायाः कारणेन न भवति, अपितु धनस्य अतिसान्द्रतायाः कारणेन भवति, अधिकाधिकजनानाम् आवश्यकवस्तूनि क्रेतुं धनं नास्ति

न केवलं तत्, अपितु वस्तूनाम् अतिउत्पादनं अवलोकयितुं न अपि तु अधुना वयं ऋण-वित्तीय-विपण्येषु विस्फोटं पश्यामः यत् अधिकाधिकं अमूर्तरूपेण "आभासी" धनस्य माध्यमेन च पूंजी-सञ्चयस्य अनुमतिं ददाति |. अतः बन्धकप्रतिभूतिषु वित्तीयसञ्चालनेन सह धनं न भ्रमितव्यम् इति महत्त्वपूर्णम्। बन्धकाः प्रतिभूतिः च वास्तविकं धनं न, अपितु धनपुञ्जम् ।

"काल्पनिकपूञ्जी" इति अवधारणायाः परिचयः अस्मान् पूंजीवादस्य वर्तमानसंकटं अधिकतया अवगन्तुं साहाय्यं करोति । "काल्पनिकपूञ्जी" इत्यस्य सिद्धान्तः भविष्यस्य अवशिष्टमूल्यं आयस्य पूंजीकरणं भवति । इयं "काल्पनिकपूञ्जी" बैंकऋणस्य सार्वजनिकऋणस्य च माध्यमेन, अथवा शेयरबजारप्रतिभूतिषु, पेन्शननिधिषु वा सट्टानिधिषु वा निर्मितुं शक्यते । फलतः पूंजीपतयः पूंजीवादीदेशं पूर्णतया नियन्त्रयन्ति, यत् वर्तमानपूँजीवादीधनस्य धनं प्राप्तुं तर्कः अपि अस्ति ।

अस्मिन् सन्दर्भे अपि पश्चिमे आर्थिकवृद्धिः केवलं ऋणस्य राशौ कृत्वा, ऋणरेखायाः उपयोगेन, उपभोगं वर्धयित्वा च निर्वाहयितुं शक्यते, परन्तु सा दुर्बलं एव तिष्ठति एतादृशेन ऋणविस्तारेण पूंजी-अतिसञ्चयस्य संकटस्य आधुनिकसंस्करणं जातम् अवश्यं, एषा स्थितिः शीघ्रं वा पश्चात् वा, अनिवार्यः क्रूरः च "वास्तविकतायां पुनरागमनं" बिन्दुः भविष्यति।

अमेरिकीराष्ट्रीयऋणं अमेरिकीकोषघटिकाजालस्थलं ३५ खरब डॉलरं अतिक्रान्तम् अस्ति

२००८ तमे वर्षे संकटस्य अनन्तरं क्लान्तस्य फेड्-संस्थायाः पुनः पूंजीकरणं कर्तव्यम् आसीत् । मुद्राव्यवस्थां पतनस्य कगारं प्लगं कर्तुं एजन्सी इत्यस्य सर्वाधिकं निर्णायकं उपायं २००८ तमस्य वर्षस्य अक्टोबर् मासे अन्येषां उत्तरदेशानां केन्द्रीयबैङ्कानां तथा दक्षिणकोरियासहितानाम् कतिपयानां दक्षिणीयरणनीतिकसहयोगिनां कृते स्वैपरेखानां विस्तारः आसीत् अमेरिकी-डॉलर्, एवं अमेरिकी-डॉलरस्य सापेक्षिकस्थिरता सुनिश्चिता भवति ।

अमेरिकादेशे मौद्रिकनीतिः "अपरम्परागतः" अभवत् २०२०-२०२१ मध्ये कोविड्-१९ महामारीयाः प्रकोपेण सम्पत्ति-पुनर्क्रयणस्य, व्याजदरेषु कटौतीनां, विशेषऋणरेखायाः, निगमसहायतायाः उपायानां च विशालः पुनरुत्थानः अभवत् । अतः वयं पश्यामः यत् वर्तमानं तन्त्रं केन्द्रीयबैङ्काय असीमितधनस्य मुद्रणस्य सम्भावनां ददाति, यत् स्पष्टतया निजीबैङ्कानां ऋणरेखाः अपि अधिकतमं करोति।

परन्तु वस्तुतः केन्द्रीयबैङ्कः कियत् धनं निर्मातुम् अर्हति तस्य सीमा अस्ति । निजीबैङ्कऋणेन केन्द्रीयबैङ्कमुद्रारूपान्तरणं तथा च घरेलुमुद्रायाः विदेशीयमुद्रारूपान्तरणं भवति, तस्मात् असीमितधनमुद्रणं सीमितं भवति तथा च एताः सीमाः अधिकारिणां विश्वसनीयतायाः, एतेषु संस्थासु एजेण्ट्-विश्वासेन च सम्बद्धाः सन्ति यथा यथा मन्दी गभीरा भवति तथा तथा एताः बाधाः अधिकशक्तिशालिनः भवन्ति, येन वर्धमानव्याजदराणां सन्दर्भे "ऋणजालस्य" पतनस्य जोखिमः भवति

अधुना महङ्गानां तीव्रतायां क्यूई स्थगितम् अस्ति । महङ्गानि समाजस्य दरिद्रतमवर्गान् असमानुपातिकरूपेण प्रभावितं कुर्वन्ति । भवन्तः अवश्यं ज्ञातव्यं यत् महङ्गानि समाजस्य अन्तः वर्गसङ्घर्षस्य एकं प्रकटीकरणं जातम् : महङ्गानि सर्वेषु उद्योगेषु उत्पादनसाधनस्वामिनः श्रमिकाणां च मध्ये अतिरिक्तमूल्यवितरणस्य विषये द्वन्द्वस्य तीव्रताम् प्रतिबिम्बयति।

सम्प्रति पश्चिमे पूंजीपतयः श्रमिकाणां च मध्ये शक्तिसन्तुलनं पूर्वस्य पक्षे अतीव स्पष्टतया तिर्यक् अस्ति, विशेषतः यतः बहवः श्रमिकसङ्घस्य नेतृत्वं वामपक्षीयदलानि च (कम्युनिस्ट् सहितम्) व्यवस्थासमर्थकाः, अथवा पूंजीवादीसमर्थकाः च अभवन् साम्राज्यवादी समर्थक। तीव्रसंकटकाले महङ्गानि स्तरः पूंजीपतयः मध्ये लाभवितरणस्य स्तरस्य विरोधाभासं अपि प्रतिबिम्बयति यदा संकटः तीव्रः भवति, लाभस्य दराः च पतन्ति

अतः एतयोः घटनायोः संयोगेन पूंजीपतयः वस्तूनाम् सेवानां मूल्येषु मनमाना अयुक्ततया च वृद्धिः, विपण्यां च अनुमानं कृत्वा वर्तमानं महङ्गानि उत्पन्नानि सन्ति। अवश्यं अन्ये वास्तविकजीवनस्य परिस्थितयः (यथा महामारीभिः वा युद्धैः वा उत्पन्नः भौतिक-अभावः) महङ्गानि वर्धयितुं शक्नुवन्ति । परन्तु विद्यमानस्य महङ्गानां मुख्यकारणं अनुमानं भवति यत् ते कस्यापि उत्पादककार्य्ये न प्रवृत्ताः अतिशयेन लाभं अवशोषयन्ति।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, लेखस्य सामग्री विशुद्धरूपेण लेखकस्य व्यक्तिगतं मतं भवति तथा च मञ्चस्य मतस्य प्रतिनिधित्वं न करोति, अन्यथा कानूनी दायित्वं अनुसृत्य भविष्यति। Observer.com WeChat guanchacn इत्यस्य अनुसरणं कुर्वन्तु प्रतिदिनं रोचकलेखान् पठन्तु।