समाचारं

बाङ्गलादेशस्य "आयरन लेडी" इत्यस्याः उत्थान-अवस्थाः : तस्याः सत्ताकाले अर्थव्यवस्था उत्तमः आसीत्, परन्तु अन्ते सा "पलायितवती" ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिण एशियादेशस्य बाङ्गलादेशस्य स्थितिः तीव्रगत्या परिवर्तमानः अस्ति ।

अगस्तमासस्य ५ दिनाङ्के बृहत्प्रदर्शनस्य, देशस्य अराजकतायाः च सम्मुखे बाङ्गलादेशस्य प्रधानमन्त्रिणा शेखहसीना इत्यनेन राजीनामा दातव्यः आसीत्, भगिन्या सह हेलिकॉप्टरेण प्रधानमन्त्रिकार्यालयात् पलायितः च

बाङ्गलादेशस्य "ढाकामञ्चः" इति जालपुटे उक्तं यत् हसीना तस्मिन् दिने भारतम् आगता, यूके-देशे शरणार्थी च सज्जा आसीत् ।

हसीना जीवनस्य अनुभवस्य, शासनस्य अनुभवस्य च दृष्ट्या अपि पौराणिकव्यक्तिः अस्ति ।

तस्याः पिता बाङ्गलादेशस्य "राष्ट्रस्य पिता" शेख मुजीबुर् रहमानः अस्ति ।

यदा आङ्ग्लाः दक्षिण एशियायां स्वशासनं समाप्तं कृत्वा भारतस्य पाकिस्तानस्य च विभाजनं कार्यान्वितवन्तः तदा ते बाङ्गलादेशं पाकिस्ताने नियुक्तवन्तः यतः पूर्वदिशि आसीत्, तस्मात् पूर्वपाकिस्तानम् इति अपि उच्यते स्म । परन्तु १९७१ तमे वर्षे भारत-पाकिस्तान-युद्धस्य अनन्तरं पाकिस्तानदेशः बाङ्गलादेशस्य स्वातन्त्र्यं स्वीकुर्वितुं बाध्यः अभवत् । रहमानः बाङ्गलादेशस्य संस्थापकः पिता बाङ्गलादेशस्य प्रथमः राष्ट्रपतिः च अस्ति, यः पश्चात् प्रधानमन्त्री अभवत् ।

१९७५ तमे वर्षे अगस्तमासे बाङ्गलादेशस्य सैन्येन तख्तापलटं कृतम्, रहमानः तस्य १५ बन्धुजनाः परिवारजनाः च गृहे एव हताः । हसीना तस्याः भगिन्या सह जर्मनीदेशे अवकाशं प्राप्य पलायितवती, अनन्तरं भारते शरणं प्राप्तवती ।

१९८१ तमे वर्षे हसीना देशं प्रत्यागत्य अवामीलीगस्य नेता अभवत् । सः १९९६ तः २००१ पर्यन्तं बाङ्गलादेशस्य प्रधानमन्त्रीरूपेण कार्यं कृतवान् ।

२००९ तः हसीना अवामी लीग् इत्यस्य नेतृत्वं कृत्वा क्रमशः १५ वर्षाणि यावत् प्रधानमन्त्रीरूपेण अपि कार्यं कृतवती, सा भारतस्य इन्दिरा गान्धी, यूनाइटेड् किङ्ग्डम् इत्यस्य मार्गरेट् थैचर इत्येतयोः अपेक्षया अधिककालं यावत् सत्तां कृतवती अस्ति -विश्वराजनीतिषु शासनम्।

५ दिनाङ्के इण्डियन एक्स्प्रेस् इति जालपुटे, सिङ्गापुरस्य स्ट्रेट्स् टाइम्स् इति जालपुटे च हसीनाम् बाङ्गलादेशस्य "आयरन लेडी" इति उक्त्वा हसीना इत्यस्याः शासनकाले आर्थिकसाधनानां उल्लेखः कृतः

"द इण्डियन एक्स्प्रेस्" इत्यनेन ज्ञापितं यत् स्वस्य प्रशासनस्य आरम्भिकेषु दिनेषु हसीना बाङ्गलादेशस्य अर्थव्यवस्थां मुक्तवती, विशेषतया परिधान-उद्योगस्य तीव्रगत्या विकासः अभवत्, वैश्विक-वस्त्र-निर्माण-केन्द्रेषु अन्यतमः अभवत् राष्ट्रियशिक्षा-स्वास्थ्ययोः उपरि बलं दत्तवती इति कारणेन अपि सा व्यापकप्रशंसाम् अवाप्तवती ।

१९७१ तमे वर्षे यदा बाङ्गलादेशः स्वतन्त्रः अभवत् तदा हसीना प्रधानमन्त्रीरूपेण कार्यं कृतवती १५ वर्षेषु बाङ्गलादेशस्य वार्षिकवृद्धिः ६% अधिका अभवत्, तस्य प्रतिव्यक्तिं आयं च India in 2021. , दारिद्र्यजनसंख्यायां महती न्यूनता अभवत् । सम्प्रति बाङ्गलादेशस्य १७ कोटिजनानाम् ९५% जनानां विद्युत्प्रवेशः अस्ति ।

परन्तु हसीना-प्रशासनेन अपि किञ्चित् विवादः आगतवान् । "इण्डियन एक्स्प्रेस्" इति जालपुटे प्रकाशितेन प्रतिवेदनेन उक्तं यत् हसीना इत्यस्याः प्रशासनकाले बाङ्गलादेशस्य न्यायव्यवस्थायाः सह दुर्बलः सम्बन्धः आसीत्, पक्षद्वयस्य प्रायः विवादः भवति स्म हसीना इत्यस्य राजनैतिकविरोधिनां प्रति उच्चदबावनीत्या आन्तरिक असन्तुष्टिः अपि च केचन अन्तर्राष्ट्रीयसमालोचनाः अपि प्रेरिताः सन्ति । सा अनेकेषु निर्वाचनेषु विजयं प्राप्तवती परन्तु प्रतिद्वन्द्वीनां वञ्चनं, भयभीताः च इति आरोपः आसीत् ।

परन्तु अस्मिन् समये अन्तिमसप्ताहेषु तीव्रताम् अवाप्तवन्तः प्रदर्शनाः एव हसीना राजीनामा त्यक्त्वा निर्वासनं कर्तुं बाध्यं कृतवन्तः ।

अस्य प्रदर्शनस्य उत्प्रेरकं प्रारम्भे बाङ्गलादेशस्य महाविद्यालयस्य छात्राणां विश्वविद्यालयशिक्षकाणां च सर्वकारेण कार्यान्वितस्य "नागरिकसेवानौकरीकोटा"व्यवस्थायाः विरोधः आसीत्

सामाजिकनिष्पक्षतायै बाङ्गलादेशसर्वकारेण केचन सिविलसेवकाः, सर्वकारसम्बद्धाः पदाः च विशिष्टसमूहानां कृते एव आरक्षिताः, यथा जातीयअल्पसंख्याकाः, निर्धनक्षेत्राणि, महिलाः च तथापि केचन पदाः तथाकथितानां कृते अपि आरक्षिताः सन्ति स्वातन्त्र्यसेनानिनः" इति तस्य परिवारस्य सदस्यानां च ।

"स्वतन्त्रतासेनानी" इति तेषां सैनिकानाम् अभिप्रायः अस्ति ये बाङ्गलादेशस्य स्वातन्त्र्यसङ्घर्षे योगदानं दत्तवन्तः । प्रारम्भे बाङ्गलादेशसर्वकारेण एतेषां सैनिकानाम् कृते केचन सर्वकारीयपदानि आरक्षितानि, अनन्तरं तानि पुत्राणां पौत्राणां वा कृते आरक्षिताः ।

सिविलसेवानौकरीकोटायाः एषः एव भागः बाङ्गलादेशस्य केषाञ्चन महाविद्यालयस्य छात्राणां विश्वविद्यालयशिक्षकाणां च मध्ये प्रबलं असन्तुष्टिं जनयति। २०१८ तमे वर्षे अस्य विषये विरोधाः अभवन्, यदा हसीना-सर्वकारेण कोटा-व्यवस्थां स्थगयितुं निर्णयः कृतः ।

परन्तु अस्मिन् वर्षे जूनमासे बाङ्गलादेशस्य उच्चन्यायालयेन निर्णयः कृतः यत् सर्वकारस्य निर्णयः अमान्यः अस्ति अर्थात् "स्वतन्त्रतासेनानीनां" परिवारानां कोटा आरक्षितः एव भविष्यति, परन्तु कोटा न्यूनीकरिष्यते इति।

जुलैमासस्य मध्यभागे केषाञ्चन विश्वविद्यालयानाम् छात्राः शिक्षकाः च "नागरिकसेवाकोटा"-व्यवस्थायाः विरुद्धं प्रदर्शनं कृतवन्तः । एकः बाङ्गलादेशीयः विशेषज्ञः पीबीएस-सञ्चारमाध्यमेन अवदत् यत् कोटानां न्यूनतायाः अभावेऽपि हसीना प्रदर्शनानां सम्मुखे स्वस्य सामान्यं कठिननीतिं स्वीकृतवती अस्ति। न केवलं सा प्रदर्शनकारिणः "आतङ्कवादिनः" इति आरोपं कृतवती, अन्तर्जालस्य च्छेदनस्य आदेशः अपि दत्तवती, निषेधाज्ञां कार्यान्वितवती, सैन्यं, पुलिसं च प्रदर्शनकारिणां विरुद्धं कठोरपरिहारं कर्तुं अपेक्षितवती

पक्षद्वयस्य मध्ये सङ्घर्षः अधिकाधिकं तीव्रः अभवत् विगतसप्ताहेषु ३०० तः अधिकाः जनाः मृताः, येषु अगस्तमासस्य ४ दिनाङ्के ९० जनाः मृताः ।

एतेन शीघ्रमेव स्थितिः अधिका अभवत्, प्रदर्शनस्य आयोजकाः जनान् करं दातुं नकारयितुं, उपयोगिताबिलानि दातुं नकारयितुं च आह्वानं कृतवन्तः, सर्वकारस्य विरोधं कर्तुं बहवः प्रदर्शनकारिणः हसीना-प्रधानमन्त्रीकार्यालये आक्रमणं कृतवन्तः वीथिषु दङ्गाः, लुण्ठनानि च अभवन् ।

एतस्याः परिस्थितेः सम्मुखे "आयरन लेडी" हसीना अन्ततः स्वस्य त्यागपत्रस्य घोषणां कृतवती । "बाङ्गलादेश २४" टीवी-स्थानकेन प्रकाशितेन भिडियो-मध्ये ज्ञातं यत् बहवः प्रदर्शनकारिणः हसीना-महोदयस्य आधिकारिकनिवासस्थाने आक्रमणं कृतवन्तः, वन्यरूपेण उत्सवं कृतवन्तः, तत्र केचन टीवी-सेट्-असज्जा-सामग्री च लुण्ठितवन्तः

सम्प्रति बाङ्गलादेशस्य सैन्येन अन्तरिमसर्वकारस्य निर्माणस्य घोषणा कृता, प्रदर्शनकारिभिः सह विभिन्नराजनैतिकदलानां प्रतिनिधिभिः सह वार्ता कृता, "प्रदर्शनकारिणां वधस्य प्रत्येकं प्रकरणं" अन्वेष्टुं प्रतिज्ञातं च

परन्तु स्थितिः एतादृशी अभवत् यत् बहवः जनाः चिन्तिताः सन्ति यत् सर्वे पक्षाः प्रतिशोधं याचन्ते वा, ते यथार्थतया शान्ताः भूत्वा सम्झौतां कर्तुं शक्नुवन्ति वा इति। सैन्यशासनस्य भयम् अपि अस्ति ।

Text丨यांगचेंग इवनिंग न्यूज के अन्तर्राष्ट्रीय टिप्पणीकार कियान केजिन