समाचारं

चीनदेशात् उत्पन्नस्य ऑप्टिकल् फाइबरस्य विषये ब्राजील्देशेन डम्पिंगविरोधी अन्वेषणं प्रारभ्यते

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २ दिनाङ्के चीनव्यापारनिवारणसूचनाजालेन प्रकाशितवार्तानुसारं ब्राजीलस्य विकास-उद्योग-व्यापार-सेवा-मन्त्रालयस्य विदेशव्यापारसचिवालयेन "अगस्त-मासस्य १ दिनाङ्के २०२४ तमे वर्षे सूचनासंख्या ३९" (अतः परं... "सूचना"), यत्र उक्तं यत् ब्राजीलस्य प्रतिक्रियारूपेण कम्पनी Prysmian Cabos e Sistemas do Brasil S/A इत्यनेन चीनदेशात् उत्पन्नस्य ऑप्टिकलफाइबरस्य विषये डम्पिंगविरोधी अन्वेषणं आरभ्य 30 अप्रैल, 2024 दिनाङ्के आवेदनपत्रं प्रदत्तम्।

"सूचना" इत्यस्मिन् सूचनानुसारं ब्राजीलस्य प्रिस्मियनः जापानस्य फुरुकावा इलेक्ट्रिक् लाटम् एस/ए च अन्वेषणे भागं गृह्णन्ति ऑप्टिकल् फाइबरनिर्मातारः सन्ति याचिका प्रिज्मियन-प्रतिनिधिना प्रदत्ता, तस्य सह फुरुकावा-महोदयस्य समर्थनपत्रं च प्रदत्तम् । अन्वेषणे जनवरी २०२३ तः डिसेम्बर २०२३ पर्यन्तं आँकडानां उपयोगः कृतः यत् चीनदेशात् ब्राजीलदेशं प्रति उत्पन्नस्य ऑप्टिकल् फाइबरनिर्यातस्य डम्पिंग् इत्यस्य संकेताः सन्ति वा इति सत्यापयितुं

"सूचना संख्या ३९ अगस्त १, २०२४" ब्राजीलस्य विकास, उद्योग, व्यापार तथा सेवा मन्त्रालयस्य विदेशव्यापारसचिवालयः

एकविंशतिशतकस्य आरम्भे यदा चीनदेशेन एककिलोमीटर् प्रकाशतन्तुः उत्पादितः तदा अधिकांशं लाभं विदेशीयनिर्मातृभिः हृतं तदा चीनदेशे प्रकाशतन्तुस्य मूल्यं प्रतिकिलोमीटर् २००० युआन् यावत् अभवत् । तदनन्तरं राज्येन प्रकाशीयतन्तु-उद्योगाय दृढं समर्थनं दत्तम्, न केवलं शोधसंस्थायाः प्रासंगिकप्रौद्योगिकीः उद्घाटिताः, अपितु वित्तीयक्षेत्रे अपि समर्थनं प्रदत्तम् अनेकाः घरेलु-आप्टिकल्-फाइबर-निर्मातारः तत्क्षणमेव ऑप्टिकल्-फाइबर-पूर्वरूपस्य अनुसन्धान-विकासयोः निवेशं वर्धितवन्तः । चीनस्य ऑप्टिकल् फाइबरः विदेशानां अटङ्कं पूर्णतया भग्नवान् अस्ति वर्तमानं प्रतिकिलोमीटर् मूल्यं ३० युआन् अस्ति।

विगतदशवर्षेषु मम देशस्य ऑप्टिकलफाइबर-केबल-उद्योगेन अनुसन्धानं विकासं च सुदृढं कृतम् अस्ति तथा च विशाल-ऑप्टिकल-फाइबर-केबल-उत्पादन-देशात् शक्तिशाली-देशे परिवर्तनं भवति मम देशस्य ऑप्टिकल-फाइबर-विपण्यं महत् विकासं प्राप्तवान्, विश्वस्य बृहत्तमं ऑप्टिकल-निर्माणं कृतवान् | तन्तुजालं, प्रकाशीयतन्तुकम्पनयः च सम्पूर्णा औद्योगिकशृङ्खलां निर्मितवन्तः ।

२०२१ तमे वर्षे मम देशस्य प्रकाशीयतन्तुनिर्यातस्य कृते ब्राजीलदेशः द्वितीयः बृहत्तमः प्रदेशः अस्ति, यत्र मम देशस्य प्रकाशीयतन्तुनिर्यातस्य १०.९% भागः अस्ति । पूर्वं ब्राजीलस्य माध्यमानां अनुसारं चीनीय-उत्पादाः ब्राजील-देशस्य प्रकाशीय-तन्तु-विपण्यस्य आवश्यकतां बहुधा पूरयन्ति ।

परन्तु प्रिस्मियनस्य मतं यत् चीनस्य ऑप्टिकल फाइबर-उद्योगः प्राथमिकता-क्षेत्ररूपेण चिह्नितः अस्ति तथा च कर-प्रोत्साहनं, प्राधान्य-ऋणं च दत्तम् अतः, तत् "बाजार-अर्थव्यवस्था" इति न गणयितुं शक्यते तथा च मम देशस्य ऑप्टिकल-फाइबर-उत्पादाः क्षिप्ताः सन्ति इति दावान् करोति न्यूनमूल्यानि।

प्रायस्मियन इत्यनेन स्वस्य अनुप्रयोगे चीनदेशस्य उद्योगस्य अग्रणीकम्पनीनां सङ्ख्यायाः उल्लेखः अपि कृतः, यथा YOFC, 2019 ।Zhongtian प्रौद्योगिकीFiberHome संचार, हेङ्गटोङ्ग कम्पनी, तथा च तेषां कृते अन्तिमेषु वर्षेषु प्राप्तानां अनुदानानाम् अन्यवित्तीयसमर्थनानां च सूचीकृतम्।

२०२३ तमस्य वर्षस्य सम्पूर्णवर्षस्य कृते मम देशस्य ऑप्टिकल् फाइबर प्रीफॉर्म निर्यातः १.१२ अरब युआन् आसीत्, वर्षे वर्षे प्रायः २४.६०% वृद्धिः आसीत्; ऑप्टिकल केबल निर्यातः सम्पूर्णवर्षस्य कृते १६.४७ अरब युआन् आसीत्, वर्षे वर्षे प्रायः ९.३९% न्यूनता ।

उद्योगस्य अन्तःस्थजनानाम् अनुसारं गतवर्षे ऑप्टिकलफाइबर-केबल-उत्पादानाम् निर्यातस्य न्यूनतायाः महत्त्वपूर्णं कारणम् आसीत् विदेशेषु डम्पिंग-विरोधि-अनुसन्धानैः सह निर्यातं कतिपयानां प्रतिबन्धानां अधीनम् आसीत् स्थानीयसहितस्य विदेशेषु ऑप्टिकलफाइबरस्य केबलानां च स्थानीयकृतोत्पादने वृद्धिः अस्याः स्थितिः स्थानीयकम्पनीनां निर्यातस्य न्यूनतां जनयति तथा च विदेशेषु कारखाननिर्माणकम्पनीनां अस्माकं देशस्य कम्पनीनां निर्यातस्य न्यूनता अभवत्।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।