समाचारं

अमेरिकीमाध्यमाः : इराक्-देशे रॉकेट-आक्रमणेन अमेरिकी-सैनिकाः घातिताः, प्रतिक्रिया-उपायानां विषये चर्चां कर्तुं बाइडेन्-महोदयेन ज्ञापनं प्राप्तम्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] CNN तथा Axios News Network इत्येतयोः समाचारानुसारं अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये बाइडेन् उपराष्ट्रपतिः हैरिस् च व्हाइट हाउसस्य स्थितिकक्षे मध्यपूर्वस्य स्थितिविषये सूचनां प्राप्तवन्तौ, यत्र आक्रमणानि अपि सन्ति इराक् मध्ये अमेरिकीसैनिकाः चोटः। श्वेतभवनेन विज्ञप्तौ उक्तं यत्, “प्रतिभागिनः अमेरिकीसैनिकानाम् रक्षणार्थं, अमेरिकीकर्मचारिणां उपरि यत्किमपि आक्रमणं प्रति अस्माकं पसन्दस्य प्रकारेण स्थाने च प्रतिक्रियां दातुं उपायानां विषये चर्चां कृतवन्तः।

५ तमे स्थानीयसमये बाइडेन् व्हाइट हाउसस्य स्थितिकक्षे मध्यपूर्वस्य स्थितिविषये सूचनां प्राप्तवान् ।

पूर्वं मीडिया इराकस्य सैन्यकेन्द्रे ५ दिनाङ्के रॉकेट्-आक्रमणं कृत्वा अनेके अमेरिकी-कर्मचारिणः घातिताः इति ज्ञातम् । एक्सिओस् न्यूज नेटवर्क् इत्यनेन उक्तं यत् अमेरिकी-अधिकारिणा उक्तं यत् पञ्चदश-सङ्घस्य अपेक्षा अस्ति यत् आगामिषु कतिपयेषु दिनेषु ईरानी-समर्थकाः सशस्त्रसेनाः अस्मिन् क्षेत्रे अमेरिकी-सैनिकानाम् उपरि अधिकानि आक्रमणानि करिष्यन्ति इति।

तदतिरिक्तं श्वेतभवनस्य राष्ट्रियसुरक्षादलेन बाइडेन्-हैरिस्-योः कृते निवेदितं यत् इरान्-लेबनान-हिजबुल-सङ्घः इजरायल्-देशे कदा आक्रमणं करिष्यन्ति इति अद्यापि अस्पष्टम् अस्ति बाइडेन् इत्यस्मै कथितं यत् अमेरिकीगुप्तचराः आक्रमणस्य द्वौ तरङ्गौ अपेक्षन्ते, एकः हिज्बुल-सङ्घस्य, अपरः इरान्-देशस्य च । परन्तु अमेरिकीगुप्तचराः अस्पष्टाः सन्ति यत् प्रथमं कः प्रहारं करिष्यति, ते कीदृशान् आक्रमणान् करिष्यन्ति इति। प्रतिवेदनानुसारं अमेरिकी-अधिकारिणा प्रकाशितं यत् गुप्तचर-सूचनाः दर्शयति यत् इरान्-हिजबुल-देशयोः प्रतिक्रिया अद्यापि "तत्परता-पदे" अस्ति, किं कर्तव्यमिति पक्षयोः अपि निर्णयः न कृतः

अधुना एव लेबनानदेशस्य हिजबुल-सङ्घस्य वरिष्ठः सैन्यसेनापतिः शुकुर् इजरायल्-देशस्य आक्रमणे मृतः । तदतिरिक्तं हमास-पोलिट्ब्यूरो-नेता हनीयेह-सङ्घस्य हत्या अपि तेहरान-देशे, इरान्-देशे च अभवत्, इरान्-देशेन इजरायल्-देशेन हत्यायाः आरोपः कृतः, प्रतिशोधस्य च प्रतिज्ञा कृता । इजरायल्-देशः सम्प्रति एतैः घटनाभिः प्रेरितस्य "बहुपक्षीयप्रतिकारस्य" सज्जतां कुर्वन् अस्ति ।