समाचारं

इरान्-देशस्य शो-ऑफ-क्षेपणास्त्र-प्रहारस्य प्रतीक्षया अमेरिकी-सैन्य-युद्धविमानानां बहूनां संख्या मध्यपूर्वं प्रति स्थानान्तरिता भवति, शो आरभ्यते च

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं यथा यथा तनावाः वर्धन्ते तथा तथा इरान्-देशेन तस्य प्रॉक्सी-इत्यनेन इजरायल्-देशे सम्भाव्य-बृहत्-प्रमाणेन आक्रमणानां प्रतिक्रियारूपेण अमेरिका-देशेन मध्यपूर्व-देशं प्रति अधिकानि युद्ध-विमानानि प्रेषयितुं निर्णयः कृतः हमास-नेता हनियेहस्य हत्यायाः अनन्तरं एषः निर्णयः अभवत्, यद्यपि विशिष्टस्य अभियानस्य परिमाणं समयसूची च अद्यापि न निर्धारिता। तेषां लक्ष्यं यथाशीघ्रं पर्याप्तं समीचीनप्रकारस्य विमानं प्रेषयितुं यत् इजरायलस्य रक्षणे सहायतां कर्तुं शक्नोति तथा च संघर्षस्य अधिकं वर्धनं परिहरति।

ऑस्टिन् इत्यनेन बोधितं यत् अग्रे वर्धनं अपरिहार्यं नास्ति, क्षेत्रे सर्वे देशाः तनावानां निवारणेन लाभं प्राप्नुयुः, क्षेत्रीयविरोधिनां आसन्नधमकीनां विरुद्धं अमेरिकादेशः इजरायलस्य समर्थनं करिष्यति इति।

एतेन एकः प्रश्नः उत्पन्नः यत् इरान्-देशस्य आक्रमणानां रक्षणार्थं अमेरिका-देशः मध्यपूर्वं प्रति बहुसंख्याकाः युद्धविमानानि किमर्थं प्रेषयति ? यतः इरान्-विरुद्धं अमेरिका-देशेन कृतस्य प्रतिकारात्मक-आक्रमणस्य लक्षणं शो-रूपेण भवति, तथा च इरान्-देशेन प्रक्षेपितानां सस्तानां दीर्घदूर-ड्रोन्-विमानानाम् अवरोधाय युद्धविमानानाम् प्रेषणं सर्वाधिकं व्यय-प्रभावी भवति

एप्रिलमासे एव इजरायल-रक्षासेनाभिः यत् उक्तं यत् ९९ प्रतिशतं विमानधमकीनां विनाशः इति सुनिश्चित्य अमेरिकी-सहयोगिशस्त्राणि महत्त्वपूर्णानि आसन्, यत्र अमेरिकीवायुसेनायाः एफ-१५ई-विमानाः ७० तः अधिकानि ड्रोन्-विमानानि पातितवन्तःवस्तुतः युद्धविमानेषु सुसज्जितानां अवरक्तयुद्धक्षेपणानां उपयोगः उपध्वनि-अतिध्वनि-वेगेन उड्डीयमानानां क्रूज-क्षेपणास्त्रानाम् अवरोधाय अपि कर्तुं शक्यते The price/performance ratio isविमानविरोधी क्षेपणास्त्रम्बहु उच्चतरम्।

अस्मिन् क्षेत्रे अमेरिकीयुद्धविमानानाम् उपस्थितिवर्धनस्य अतिरिक्तं पञ्चदशपक्षेण मध्यपूर्वे एकदर्जनाधिकानि युद्धपोतानि संयोजितानि सन्ति, यत्र रूजवेल्ट् वाहकप्रहारसमूहः अपि अस्ति एतेषु षट् जहाजाः आर्ले बर्क-वर्गस्य मार्गदर्शित-क्षेपणास्त्र-विनाशकाः हौथी-दलेन प्रक्षेपितानां क्षेपणानां, ड्रोन्-इत्यस्य च विरुद्धं, इरान्-देशस्य बैलिस्टिक-क्षेपणास्त्रस्य अपि विरुद्धं प्रभाविणः सिद्धाः अभवन् एप्रिलमासे इजरायल्-देशे इरान्-देशस्य आक्रमणे अमेरिकीसैन्येन ईरानी-बैलिस्टिक-क्षेपणास्त्रं निपातयितुं स्टैण्डर्ड्-मिसाइल-३-विरोधी-क्षेपणास्त्र-अवरोधकस्य उपयोगः कृतः, येन युद्धे एतेषां शस्त्राणां प्रथमः उपयोगः अभवत् अवश्यं, व्ययः हृदयविदारकः अस्ति, यतः एसएम-३ इत्यस्य क्रयणव्ययः एककोटिडॉलर्-अधिकः अस्ति, यदा तु ईरानी-बैलिस्टिक-क्षेपणास्त्रस्य द्विलक्ष-डॉलर्-अधिकः नास्ति

यदा पञ्चदशपक्षः इजरायलविरुद्धं ईरानी-नेतृत्वेन प्रमुखस्य अभियानस्य सज्जतां कुर्वन् अस्ति तदा समयः तस्य पक्षे न भवेत्। यतः अमेरिकीसैन्यस्य मध्यपूर्वदिशि बहूनां युद्धविमानानां नियोजनाय बहुकालं भवति, इराणस्य तस्य प्रॉक्सीणां च दीर्घदूरपर्यन्तं आक्रमणस्य आयोजनं बहु शीघ्रं भवति सम्प्रति इरान्-अमेरिका-देशयोः कीदृशाः निजीसौदाः भविष्यन्ति इति न ज्ञायते ।

अस्माभिः एकस्मिन् विषये ध्यानं दातव्यं यत् इजरायल्-देशः स्वस्य दीर्घकालीन-विजय-सौदामिकी-चिप्-वर्धनार्थं मध्यपूर्व-युद्धे अमेरिका-देशं आकर्षयितुं इच्छति तथापि चीन-देशेन सह सामरिक-स्पर्धायाः आवश्यकतायाः कारणात् अमेरिका-देशः सर्वान् साधनान् उपयुज्यते | युद्धस्य प्रसारं, वर्धनं च परिहरितुं । यदि इरान् तस्य प्रॉक्सी च इजरायलविरुद्धं बृहत्प्रमाणेन प्रतिकारं कर्तुं अभिलषन्ति तर्हि ते पूर्वमेव अमेरिकादेशं सूचयितुं शक्नुवन्ति अतः इजरायल्-देशं वक्तुं शक्नुवन्ति यत् सर्वेषां पक्षानां मध्ये सम्मुखीकरणस्य तीव्रताम् नियन्त्रणीयपरिधिमध्ये एव स्थापयतु इति।

ईरानीमाध्यमेन पूर्वमेव संकेतः दत्तः यत् आगामिषु घण्टेषु विश्वे असाधारणदृश्यानि, अतीव महत्त्वपूर्णाः विकासाः च दृश्यन्ते इति। एतेन ज्ञायते यत् इरान्-देशः केनचित् प्रकारेण सैन्यकार्याणां सज्जतां कुर्वन् अस्ति, अमेरिका-देशः तस्य मित्रराष्ट्राणि च स्थितिं निकटतया निरीक्षन्ते, स्वहितस्य मित्रराष्ट्राणां च रक्षणार्थं आवश्यकानि उपायानि कर्तुं सज्जाः सन्ति इति

हनीयेहस्य मृत्योः कारणात् मध्यपूर्वे युद्धं न भविष्यति, न च हमासः शीघ्रमेव निर्मूलितः भविष्यति। इरान्-देशेन इजरायल-विरोधी वृत्तिः दर्शयितुं प्रतिकारः करणीयः, अमेरिका-देशः च इजरायलस्य रक्षणार्थं स्वस्य दृढं दृढनिश्चयं दर्शयितुं, इजरायल्-देशे मध्यपूर्वे युद्धं न प्रवर्तयितुं दबावं दातुं च प्रवृत्तः अस्ति

यथा यथा स्थितिः निरन्तरं विकसिता भवति तथा तथा विश्वस्य ध्यानं मध्यपूर्वं प्रति केन्द्रितं भवति, "उत्तमप्रदर्शनस्य" मञ्चनस्य प्रतीक्षां करोति । इरान् कथं समुचितं प्रभावी च प्रतिकारं निर्वाहयति इति अतीव रोमाञ्चकारी नाटकं भविष्यति।