समाचारं

एफ-१६ युद्धविमानानाम् प्रथमसमूहेन सुसज्जिता युक्रेनदेशस्य सेना मास्कोनगरस्य परमाणुलालरेखां लङ्घितवती अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव पाश्चात्त्य-सेकेण्ड-हैण्ड्-एफ-१६-युद्धविमानानि येषां कृते युक्रेन-देशः आकांक्षति स्म, ते अन्ततः कीव-नगरं सफलतया आगताः । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् विदेशेषु प्रशिक्षणस्य अवधिपर्यन्तं युक्रेनदेशस्य विमानचालकाः युद्धे भागं ग्रहीतुं एफ-१६ युद्धविमानानाम् उपयोगं कर्तुं आरब्धवन्तः, वर्षस्य अन्ते यावत् १० अधिकानि एफ-१६ युद्धविमानानि प्राप्तुं शक्नुवन्ति इति अपेक्षा अस्ति।

अतः एतेषां एफ-१६ युद्धविमानानाम् युक्रेन-युद्धक्षेत्रे किं प्रभावः भविष्यति ? पाश्चात्यमाध्यमेषु एतत् उन्नतं युद्धविमानं "रूसस्य विनाशस्य शस्त्रम्" इति प्रचारितं भवति, यथा एतत् रूसीसेनायाः उपरि महतीं प्रहारं कर्तुं शक्नोति, युक्रेनसेनायाः युद्धक्षेत्रं प्रविश्य पराजयं विजये परिणतुं च साहाय्यं कर्तुं शक्नोति तथापि किं वस्तुतः एतत् एवम् अस्ति ?

एफ-१६ युद्धविमानानाम् प्रथमः समूहः युक्रेनदेशम् आगतः अस्ति

प्रथमं तु एतत् अनिर्वचनीयं यत् एफ-१६ युद्धविमानं खलु वायुयुद्धे उत्तमं प्रदर्शनं युक्तं युद्धविमानम् अस्ति यद्यपि तत् केवलं द्वितीयकविमानं तथापि उत्तमं प्रदर्शनं कर्तुं शक्नोति परन्तु विदेशीयमाध्यमानां समाचारानुसारं युक्रेनसेनाद्वारा प्राप्ताः एफ-१६ युद्धविमानाः नेदरलैण्ड्देशात् प्रेषिताः इति अधिकतया सम्भाव्यते यत् विमानं ३० वर्षाणाम् अधिकं पुराणम् अस्ति, तेषां कार्यक्षमतायाः सुरक्षायाश्च महती न्यूनता भविष्यति।रूसी-वायु-अन्तरिक्ष-सैनिकानाम् सम्मुखम्सु-३५ चसु-५७ युद्धविमान , अल्पप्रशिक्षणयुक्ताः केचन विमानचालकाः एतत् पुरातनं F-16 युद्धविमानं च वायुप्रभुत्वार्थं तया सह स्पर्धां कर्तुं शक्नुवन्ति वा? उत्तरं सम्भवतः न इति।

द्वितीयं, पश्चिमेण जानी-बुझकर धूमबम्बः मुक्तः इति कल्पयित्वा अपि, वस्तुतः युक्रेनदेशाय एफ-१६ युद्धविमानानि उत्तमप्रदर्शनयुक्तानि प्रदत्तानि तथापि युक्रेन-सेनायाः वायु-रक्षा-बलं दुर्बलम् अस्ति, तस्य परिणामेण उन्नत-वायु-आधारः नास्ति , द्वन्द्वस्य प्रारम्भात् आरभ्य तत्र रूसी-क्षेपणास्त्रैः बहुसंख्याकाः युद्धविमानाः नष्टाः अभवन् । अतः एकदा रूसीसेना लक्षितप्रहारं कृत्वा एफ-१६ युद्धविमानानाम् भाग्यं युक्रेनदेशाय प्रदत्तानां अमेरिकन-एम१ए१-मुख्ययुद्धटङ्कानां भाग्यात् बहु उत्तमं न भवेत्

रूसस्य विदेशमन्त्री लावरोवः परमाणुचेतावनीम् अयच्छत्

अतः एफ-१६ युद्धविमानानाम् आगमनेन केवलं युक्रेन-सेनायाः वायुसेनायाः युद्धक्षमता वर्धिता इति वक्तुं शक्यते तथा च रूसीसेनायाः अधिकं क्षतिः भवितुम् अर्हति यथा यूक्रेन-सेनायाः कृते "परिवर्तन-बिन्दुः" भवितुम् अर्हति वा इति , तत्र स्पष्टतया अल्पा आशा अस्ति।परन्तु तया यत् खतरा भवति तत् पूर्वमेव अत्यन्तं स्पष्टम् अस्ति यत् रूसस्य विदेशमन्त्री लावरोवः सार्वजनिकरूपेण चेतावनीम् अयच्छत् यत् यदि युक्रेनदेशे माउण्टेबलं यन्त्रं अस्ति तर्हि।परमाणुशस्त्रम्एफ-१६ युद्धविमानानि रूसदेशेन पश्चिमदेशात् परमाणुधमकीरूपेण गण्यन्ते।

रूसस्य टिप्पणीनां पृष्ठतः अर्थः अस्ति यत् यावत् यावत् पाश्चात्य-एफ-१६-युद्धविमानाः युक्रेन-युद्धक्षेत्रे दृश्यन्ते तावत् यावत् रूसीसैन्यस्य प्रतिआक्रमणार्थं परमाणुशक्तिं प्रयोक्तुं शक्तिः अस्ति इति द्रष्टुं न कठिनम् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् बहुवारं परमाणुचेतावनीम् अयच्छत् अधुना कीव-पश्चिमयोः मास्को-देशस्य परमाणु-लालरेखायाः उपरि पदानि स्थापितानि, रूस-सैन्यः कथं प्रतियुद्धं करिष्यति इति अन्तर्राष्ट्रीय-समुदायस्य प्रमुखा चिन्ता, चिन्ता च अभवत् |. यथा यथा रूस-युक्रेन-देशयोः परमाणुशस्त्राणां प्रयोगस्य सम्भावनायाः विषये वातावरणं तापितं भवति तथा तथा चीनदेशः स्वस्य वृत्तिम् प्रकटयितुं अग्रे आगतः।

परमाणुशस्त्रस्य अप्रसारसन्धिस्य एकादशं समीक्षासम्मेलनम्

स्विट्ज़र्ल्याण्ड्-देशस्य जेनेवा-नगरे आयोजितम्, यथा एफ-१६-युद्धविमानानि युक्रेन-देशम् आगतानि । समागमे चीनदेशेन परमाणुशस्त्रनियन्त्रणस्य विषये अनेके महत्त्वपूर्णाः सुझावाः प्रदत्ताः, यथा परमाणुशस्त्राणां प्रथमप्रयोगः न करणीयः इति प्रतिबद्धता तथा च पञ्च प्रमुखाः परमाणुशक्तयः "प्रथमप्रयोगः न करणीयाः" इति हस्ताक्षरं कर्तुं तस्य वकालतम् परमाणुशस्त्रयुक्ताः देशाः अपरमाणुशस्त्रयुक्तदेशेभ्यः सुरक्षाप्रतिश्रुतिं प्रासंगिककानूनीदस्तावेजानां समापनञ्च प्रदास्यन्ति ।

यद्यपि चीनदेशः अमेरिकादेशस्य तस्य मित्रराष्ट्रानां च परमाणुप्रसारव्यवहारस्य संकेतं दत्तवान् तथापि एकवारं परमाणुयुद्धं जातं चेत् कोऽपि विजयी न भविष्यति इति अपि रूसदेशं स्मारितवान् परन्तु रूसस्य शैलीतः न्याय्यं चेत्, प्रतियुद्धं कर्तुं पूर्वं पश्चिमस्य वास्तविकरूपेण परमाणुप्रहारं न प्राप्नुयात् इति न प्रतीक्षते अतः पश्चिमस्य दबावेन मास्को प्रथमं प्रतिक्रियां दातुं शक्नोति, न्यूनातिन्यूनं पश्चिमस्य निवारणार्थम् युक्रेनदेशाय सैन्यसाहाय्यं निरन्तरं वर्धयितुं न ।

रूसदेशः वार्ताद्वारा द्वन्द्वस्य समाधानस्य वकालतम् करोति

अवश्यं, मूलतः परमाणुशस्त्रैः कीव-देशे प्रत्यक्षतया आक्रमणं कर्तुं असम्भवम् किन्तु रूसस्य कृते केवलं तस्य सैन्यलक्ष्यं प्रायः प्राप्तम् अस्ति यत् युक्रेन-देशः तस्य निरोधं कर्तुं असमर्थः भवेत्, उपविष्टस्य च प्रवर्तनं कर्तुं शक्नोति | वार्ताकारमेजः । विशेषतः अधुना ज़ेलेन्स्की इत्यनेन बहुधा वार्तालापसंकेताः प्रेषिताः यदि रूसदेशः अस्मिन् समये मेजं परिवर्तयति तर्हि सः केवलं पूर्वमेव प्राप्तान् लाभान् नाशयिष्यति, स्वं च खतरनाके परिस्थितौ स्थापयति। अतः युक्रेन-सेना सेकेण्ड-हैण्ड्-एफ-१६-युद्धविमानानि प्राप्त्वा रूसीसेना एतस्य उपयोगं कृत्वा स्वस्य आक्रमणं अधिकं सुदृढं कर्तुं शक्नोति यत् स्वस्य परिणामं सुनिश्चितं कर्तुं वा विस्तारं अपि कर्तुं शक्नोति

तथापि पश्चिमतः एफ-१६ युद्धविमानानां कृते ज़ेलेन्स्की इत्यस्य अनुरोधः सम्भवतः आशां न करोति यत् सः एकवारं तत् प्राप्य मेजं परिवर्तयितुं समर्थः भविष्यति तस्य स्थाने सः युक्रेनदेशं पश्चिमस्य जहाजेन सह दृढतया बध्नाति, क्रमेण पश्चिमस्य संलग्नतां वर्धयिष्यति स्थितिः, एतत् संकटं च नूतनं परिणमयति, रूस-युक्रेनयोः मध्ये द्वन्द्वः पश्चिम-रूसयोः मध्ये सङ्घर्षरूपेण विकसितः अस्ति । एवं प्रकारेण युक्रेनदेशः न्यूनातिन्यूनं स्वस्य मूल्यं सुनिश्चितं कर्तुं शक्नोति, पश्चिमैः सहजतया न परित्यज्यते।