समाचारं

वेनेजुएलादेशस्य महान्यायवादी कथयति यत् विपक्षनेतृद्वयस्य आपराधिक अन्वेषणं भविष्यति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादक: बि लुमिंग

6th दिनाङ्के CCTV News इत्यस्य अनुसारं संवाददातृभिः ज्ञातं यत् अगस्तमासस्य ५ दिनाङ्के स्थानीयसमये वेनेजुएलादेशस्य महान्यायवादीना विपक्षनेतृणां मारिया मचाडो, एड्मण्डो गोन्जालेज् च इत्येतयोः आपराधिकजागृतिं प्रारभ्यते इति उक्तम्।

३० जुलै दिनाङ्के स्थानीयसमये सायं वेनेजुएलादेशस्य राष्ट्रपतिः मदुरो राजधानी कराकस्नगरे आयोजिते सभायां विपक्षनेता मचाडो इत्यस्य गृहीतुं निर्णयस्य घोषणां कृतवान्

३१ जुलै दिनाङ्के स्थानीयसमये वेनेजुएलादेशस्य महान्यायवादीना उक्तं यत् हिंसकघटनासु सम्बद्धाः १०६२ जनाः गृहीताः, उत्तरदायीजनाः आपराधिकरूपेण उत्तरदायी भवन्ति इति

वेनेजुएलादेशस्य राष्ट्रियनिर्वाचनआयोगेन २९ जुलै दिनाङ्के प्रातःकाले एव घोषितं यत् वर्तमानराष्ट्रपतिः मदुरो वेनेजुएलादेशस्य राष्ट्रपतित्वेन पुनः निर्वाचितः इति। निर्वाचनपरिणामानां प्रकाशनानन्तरं वेनेजुएलादेशे अनेकेषु स्थानेषु विपक्षेण आयोजिताः प्रदर्शनाः अभवन्, येन हिंसा आरब्धा, क्षतिः च अभवत्

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं वेनेजुएलादेशस्य राष्ट्रपतिः मदुरो अगस्तमासस्य प्रथमदिनाङ्के उक्तवान् यत् वेनेजुएलादेशस्य जनाः एव दलं सशक्तं करोति निर्णयं च करोति, अतः अमेरिकादेशेन वेनेजुएलादेशस्य राष्ट्रपतिनिर्वाचने हस्तक्षेपः त्यक्तव्यः इति।

मदुरो इत्यनेन राष्ट्रियदूरदर्शने एकं वक्तव्यं प्रकाशितं यत् अद्यापि केचन संवैधानिकाः संस्थागताः च प्रक्रियाः पूर्णाः कर्तव्याः सन्ति, परन्तु अमेरिकादेशेन उक्तं यत् वेनेजुएलादेशस्य राष्ट्रपतिनिर्वाचनस्य कृते मतदानगणनायाः सम्पूर्णाः अभिलेखाः प्रमाणानि च सन्ति। ततः पूर्वं अमेरिकीविदेशसचिवः एण्टोनी ब्लिन्केन् इत्यनेन विज्ञप्तौ उक्तं यत् अमेरिकीसर्वकारेण "अतिशयसाक्ष्यस्य" आधारेण निष्कर्षः कृतः यत् विपक्षस्य गठबन्धनस्य "डेमोक्रेटिक यूनिटी एलायन्स्" इत्यस्य उम्मीदवारः एडमण्डो गोन्जालेज् जुलैमासे राष्ट्रपतिपदस्य विजेता निर्वाचितः निर्वाचनं २८ दिनाङ्के।

मदुरो निर्वाचनव्यवस्थायां गम्भीराः आक्रमणाः अभवन् इति अवदत्। अतः सः सर्वोच्चन्यायालयस्य निर्वाचनविभागे ३१ जुलै दिनाङ्के "सुरक्षात्मकमुकदमान्" दाखिलवान्, यत्र प्रासंगिकतथ्यानि स्पष्टीकर्तुं राष्ट्रपतिनिर्वाचनपरिणामानां सत्यापनार्थं अनुरोधः कृतः सर्वोच्चन्यायालयस्य निर्वाचनविभागेन अगस्तमासस्य प्रथमदिनाङ्के घोषितं यत् सः २८ जुलैदिनाङ्के राष्ट्रपतिनिर्वाचनस्य मतदानक्रियाकलापानाम् परिणामानां च न्यायिकजागृतिं प्रारभते, अगस्तमासस्य २ दिनाङ्के न्यायालये उपस्थितुं मदुरोसहिताः १० राष्ट्रपतिपदार्थिनः आहूयन्ते इति।

सीसीटीवी न्यूज इत्यस्य अनुसारं ३० जुलै दिनाङ्के २९ जुलै दिनाङ्के स्थानीयसमये वेनेजुएलादेशस्य विदेशमन्त्रालयेन अर्जेन्टिना, चिली, कोस्टा रिका, पेरु, पनामा, डोमिनिका, उरुग्वे च देशेषु स्थितानां सर्वेषां कूटनीतिककर्मचारिणां निवृत्तेः घोषणा कृता, अपेक्षिता च उपर्युक्तसप्तदेशान् अपि तथैव कर्तुं वेनेजुएलादेशे स्वस्य कूटनीतिकप्रतिनिधिं निवृत्तुम्।

३० जुलै दिनाङ्के सिन्हुआनेट्-समाचारस्य अनुसारं वेनेजुएला-देशस्य विदेशमन्त्रालयेन प्रकाशितस्य वक्तव्यस्य अनुसारं एतत् कदमः अभवत् यतोहि अर्जेन्टिना, चिली, कोस्टा रिका, पेरु, पनामा, डोमिनिका, उरुग्वे इत्यादयः देशाः परिणामान् न स्वीकुर्वितुं प्रयतन्ते स्म वेनेजुएलादेशस्य निर्वाचनं कृतम् ।

दैनिक आर्थिकवार्ताः सीसीटीवी समाचारैः सह एकीकृताः, सिन्हुआ न्यूज एजेन्सी

दैनिक आर्थिकवार्ता