समाचारं

पूर्वभुक्तिं न्यूनीकरोतु, कोटां वर्धयन्तु, पूर्वदेयता च अगस्तमासे बहवः प्रथम-द्वितीय-स्तरीयाः नगराणि स्वस्य भविष्यनिधिनीतिषु समायोजनं कृतवन्तः ।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासे प्रवेशानन्तरं विभिन्नेषु स्थानेषु विशेषतया प्रथमद्वितीयस्तरीयनगरेषु भविष्यनिधिनीतीनां अनुकूलनं निरन्तरं भवति स्म । अद्यतने गुआङ्गझौ, कुनमिङ्ग्, गुइयाङ्ग, शेनयांग् इत्यादिषु प्रथम-द्वितीय-स्तरीयनगरेषु स्वस्य आवास-भविष्यनिधि-नीतिषु समायोजनं कृतम्, यत्र पूर्व-भुगतानं न्यूनीकर्तुं, अधिकतम-राशिं संग्रहीतुं, गृहक्रयणस्य पूर्व-भुगतानस्य भुक्तिं कर्तुं भविष्य-निधि-समर्थनं च अन्तर्भवति

उद्योगस्य अन्तःस्थजनानाम् अनुसारं राष्ट्रव्यापी क्रयप्रतिबन्धनीतिः मूलतः उत्थापितायाः केवलं षट् प्रान्ताः नगराणि च अवशिष्टानि सन्ति, अतः अचलसम्पत्नीतिसमायोजनस्य स्थानं अधिकाधिकं सीमितं जातम्, आवासप्रविवेकनिधिनीतिः च गृहक्रयणस्य माङ्गं प्रभावीरूपेण टैपं कर्तुं शक्नोति।

पूर्वभुक्तिं कृते भविष्यनिधिनिवृत्तेः समर्थनं कुर्वन्तु तथा च गृहक्रयणस्य सीमां न्यूनीकरोतु

अगस्तमासस्य नूतने भविष्यनिधिनीतौ गृहक्रयणस्य पूर्वभुक्तिं दातुं गुआङ्गझौ-नगरस्य समर्थनं ध्यानं आकर्षितवान् ।

अगस्तमासस्य प्रथमदिनात् आरभ्य गुआङ्गझौ-नगरस्य प्रशासनिकक्षेत्रे नवनिर्मितव्यापारिक-आवासं क्रियमाणाः आवास-प्रभा-निधिनिक्षेपकाः क्रयणस्य पूर्व-भुक्तिं दातुं स्वस्य नामतः स्वपत्न्याः च नामनि आवास-प्रभा-निधिं निष्कासयितुं आवेदनं कर्तुं शक्नुवन्ति गृहस्य ।

विशेषतया, गृहक्रेतारः तेषां जीवनसाथी च ये ग्वाङ्गझौनगरस्य प्रशासनिकक्षेत्रस्य अन्तः नवनिर्मितं वाणिज्यिकं आवासं क्रियन्ते तथा च वाणिज्यिकगृहविक्रयसन्धिस्य ऑनलाइनहस्ताक्षरं सम्पन्नं कुर्वन्ति, ते आवासप्रविवेकनिधिखातेशेषं वाणिज्यिकगृहविक्रयपूर्वविक्रये स्थानान्तरयितुं आवेदनं कर्तुं शक्नुवन्ति अनुबन्धे निर्दिष्टानुसारं यस्य परियोजनायाः कृते गृहं क्रियते तस्य निधिः गृहक्रयणस्य पूर्वभुक्तिं प्रदातुं प्रयुक्तं एस्क्रौ खाता।

ग्वाङ्गडोङ्ग-प्रान्तीय-आवास-नीति-अनुसन्धान-केन्द्रस्य मुख्य-शोधकः ली युजिया इत्यनेन उक्तं यत्, गुआङ्ग्झौ-नगरस्य कृते गृहक्रयण-प्रतिबन्धाः मूलतः चरणबद्धरूपेण समाप्ताः, बंधकस्य पूर्व-भुगतानम् ऐतिहासिक-निम्न-स्तरं यावत् पतितम्, कर-नीतयः च समाप्ताः, यथा मूल्य-वर्धितः करमुक्तिकालः "5 तः 2 पर्यन्तं" तथा च बंधकस्य व्याजदरः निर्धारितः नास्ति। अचलसंपत्तिविपण्यं निरन्तरं न्यूनं भवति, गृहक्रयणस्य प्रेरणा च दुर्बलं भवति तथापि, मुख्यतया प्रणाल्याः अन्तः यूनिट्-कर्मचारिभिः सह, भविष्यनिधि-भुगतानं (बृहत्-निक्षेप-राशिः, उच्च-अनुपातेन च) अद्यापि प्रचलति, यस्य परिणामेण क ८५% व्यक्तिगतऋणदरात् दूरं, भविष्यनिधिकुण्डे तुल्यकालिकरूपेण उच्चजलस्तरः अस्मिन् समये भविष्यनिधिनिधिस्य निष्क्रियसंसाधनानाम् सदुपयोगाय प्रोत्साहनं भवति

ग्वाङ्गझौ-नगरस्य अतिरिक्तं अगस्त-मासस्य २ दिनाङ्के शाण्डोङ्ग-प्रान्तीय-सरकार-सूचनाकार्यालयेन सद्यः एव प्रारब्धस्य "आर्थिक-स्थिरतां प्रवर्धयितुं गुणवत्तासु सुधारं च कर्तुं अनेकाः नीति-उपायाः" व्याख्यातुं प्रान्तीय-सरकार-नीतिषु नियमितरूपेण वृत्तान्तः आयोजितः शाण्डोङ्गः नगराणां मार्गदर्शनं करिष्यति यत् तेन गृहस्य पूर्वभुगतानस्य भुक्तिं कर्तुं स्वव्यक्तिगतलेखाभ्यः आवासनिधिनिधिं निष्कासयितुं शक्यते, तथा च निक्षेपकाणां भुक्तिक्षमतायां प्रभावीरूपेण सुधारं कर्तुं आवासप्रवीणकोषऋणानां कृते अपि आवेदनं कर्तुं शक्यते .

चीनसूचकाङ्कसंशोधनसंस्थायाः विपण्यसंशोधननिदेशकः चेन् वेन्जिङ्ग् इत्यनेन उक्तं यत् अस्मिन् वर्षे आरभ्य वुहान, नानिङ्ग्, लाङ्गफाङ्ग इत्यादिषु प्रायः २० नगरेषु पूर्वभुगतानार्थं भविष्यनिधिनिवृत्तेः समर्थनार्थं नीतयः प्रवर्तन्ते।

ली युजिया इत्यनेन उक्तं यत् अस्य कदमस्य उद्देश्यं प्रभावी माङ्गं ग्रहीतुं वर्तते, विशेषतः तेषां कृते ये केवलं कतिपयवर्षेभ्यः कार्यं कुर्वन्ति यदि तेषां कृते पूर्वभुक्तिरूपेण भविष्यनिधिनिक्षेपाः भवितुम् अर्हन्ति तर्हि पूर्वभुक्तिदहलीजं बहु न्यूनीकर्तुं शक्यते गृहक्रयणस्य सीमां न्यूनीकरोति।

ली युजिया इत्यनेन अपि उक्तं यत् तथापि केवलं बृहत्तरः भविष्यनिधिनिक्षेपराशिः एव पूर्वभुगतानस्य दृढसमर्थनं दातुं शक्नोति। नवीनप्रवेशकाः येषां गृहं नास्ति, अथवा गृहस्वामी येषां सुधारस्य आवश्यकता वर्तते, एतौ समूहौ नीतेः लाभं प्राप्नुवतः, नीतेः लाभं प्राप्नुयुः, विमोचनमागधा च।

कोटा वर्धयन्तु, पूर्वभुक्तिं न्यूनीकरोतु, भविष्ये विभिन्नेषु स्थानेषु परस्परं मान्यतायाः व्याप्तिः शिथिलः भवितुम् अर्हति

गृहक्रयणस्य पूर्वभुक्तिं दातुं भविष्यनिधिस्य समर्थनस्य अतिरिक्तं अगस्तमासे नवीनाः भविष्यनिधिनीतयः मुख्यतया ऋणराशिं वर्धयितुं पूर्वभुगतानं न्यूनीकर्तुं च केन्द्रीभवन्ति।

अगस्तमासस्य २ दिनाङ्के युन्नान-प्रान्तस्य कुन्मिङ्ग्-आवास-भविष्य-कोष-प्रबन्धन-केन्द्रेण सूचना जारीकृता यत् यदि निक्षेपक-परिवाराः द्वितीयं उन्नतं स्व-कब्जितं गृहं क्रेतुं आवास-भविष्य-निधि-ऋणार्थम् आवेदनं कुर्वन्ति तर्हि न्यूनतम-पूर्व-भुगतान-अनुपातः ३०% तः २०% यावत् न्यूनीकरिष्यते % । नीतिसमायोजनं २०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्कात् आरभ्य कार्यान्वितं भविष्यति।

तस्मिन् एव काले यदि द्वौ वा त्रयः वा बालकाः सन्ति इति निक्षेपकपरिवाराः स्वव्यवसायार्थं प्रथमं गृहं क्रियन्ते, आवासपूर्वनिधिऋणस्य शर्ताः च पूरयन्ति तर्हि आवासभवनिधिऋणस्य अधिकतमराशिः क्रमशः २०%, ३०% च वर्धते

तदतिरिक्तं, कुन्मिङ्गस्य "वसन्तनगरयोजना" प्रतिभानां कृते ये नवनिर्मितं वाणिज्यिकगृहं क्रियन्ते तथा च आवासप्रोविडेंटकोषऋणस्य शर्ताः पूरयन्ति, तेषां कृते आवासप्रोविडेंटकोषऋणस्य अधिकतमराशिः ५०% वर्धितः भविष्यति।

संयोगवशं गुइझोउ प्रान्ते गुइयाङ्ग आवास भविष्यनिधिप्रबन्धनकेन्द्रस्य समाचारानुसारं २०२४ तमस्य वर्षस्य अगस्तमासस्य १ दिनाङ्कात् ३१ दिसम्बर् पर्यन्तं गुइयाङ्गनगरं क्रमेण आवासभविष्यकोषस्य अधिकतमऋणराशिं वर्धयिष्यति

समायोजनस्य अनन्तरं अधिकतमऋणसीमा एकभुगताननिक्षेपकर्तृणां द्विभुगताननिक्षेपकानाम्, प्रथमवारं द्वितीयवारं च गृहक्रेतृणां मध्ये भेदं न करिष्यति। अधिकतमं ऋणसीमा ५००,००० युआन् तः ८००,००० युआन् यावत् वर्धिता अस्ति, तथा च बहुसंतानयुक्तानां परिवारानां कृते, गुइआन् नवीनजिल्हे प्रथमवारं गृहक्रयणं कुर्वतां कृते २,००,००० युआन् यावत् अधिकं वर्धितम् अस्ति बहुसन्ततिरहितपरिवारानाम् कृते ९६०,००० युआन् तथा बहुसंतानयुक्तानां परिवारानां कृते १२ लक्षं युआन् चतुर्विधप्रतिभाकार्डस्य (गुइयाङ्गप्रतिभासेवाग्रीनकार्ड, झुकाईकार्ड, प्रान्तीयप्रतिभाकार्डं, प्रान्तीयउच्चस्तरीयप्रतिभासेवाग्रीनकार्डं च) धारकानां कृते; अधिकतमऋणसीमा १५ लक्षं युआन् यावत् वर्धिता भविष्यति।

तदतिरिक्तं, अगस्तमासस्य प्रथमदिनात् आरभ्य, शेन्याङ्गः आवास-भविष्यनिधि-ऋणसीमाम् अपि वर्धितवान् अस्ति यदि कश्चन कर्मचारी एकपक्षीयरूपेण आवास-प्रोविडेंट-कोषस्य भुक्तिं करोति, निक्षेपं च करोति तर्हि अधिकतम-ऋण-सीमा ६००,००० युआन्-तः ६५०,००० युआन्-पर्यन्तं समायोजिता भवति आवास भविष्यनिधिः, अधिकतमऋणसीमा 800,000 युआनतः वर्धिता भवति RMB 850,000 यावत् समायोजितं भवति यदि परिवारस्य त्रयः वा अधिकाः सदस्याः आवासप्रभवनिधिं ददति तथा च संयुक्तरूपेण भविष्यनिधिऋणार्थं आवेदनं कुर्वन्ति तर्हि अधिकतमऋणसीमा RMB 1 तः समायोजिता भवति मिलियनतः 1.05 मिलियन आरएमबी यावत्।

तस्मिन् एव काले शेन्याङ्गः बहुबालपरिवारानाम् आवासस्य उन्नति-आवश्यकतानां समर्थनं करोति, येषां बहु-बाल-परिवारस्य कृते द्वौ वा अधिकौ बालकौ प्रसवौ, यदि ते प्रथमस्य कृते स्व-कब्जित-गृहं क्रेतुं आवास-प्रोविडेंट-कोष-ऋणस्य उपयोगं कुर्वन्ति समयः प्रथमगृहस्य पूर्वभुक्ति-अनुपातः प्रथमगृहऋणस्य च व्याजदरः उपयुज्यते यदि स्व-कब्जितं गृहं क्रेतुं भविष्यनिधि-ऋणस्य उपयोगः भवति तर्हि प्रथमगृहस्य पूर्व-भुगतान-अनुपातः व्याज-दरः च द्वितीयं ऋणं हि प्रयुक्तं भविष्यति। तस्मिन् एव काले बहुसन्ततियुक्तानां परिवारानां कृते आवासप्रोविडेंटकोषऋणसीमा वर्तमानकालस्य अधिकतमऋणसीमायाः १.३ गुणान् यावत् शिथिला कृता अस्ति, समर्थननीतिः च निरन्तरं कार्यान्विता अस्ति

चीनसूचकाङ्कसंशोधनसंस्थायाः, बीजिंगन्यूजस्य च आँकडानुसारं जुलाईमासात् आरभ्य ४० तः अधिकेषु नगरेषु भविष्यनिधिअनुकूलननीतयः प्रवर्तन्ते चेन् वेन्जिंग् इत्यनेन उक्तं यत् अनुकूलनदिशा मुख्यतया भविष्यनिधिऋणस्य प्रथमद्वितीयसमूहस्य पूर्वभुगतानानुपातं न्यूनीकर्तुं, भविष्यनिधिऋणव्याजदरं न्यूनीकर्तुं, भविष्यनिधिऋणसीमां वर्धयितुं, भविष्यनिधिशेषस्य निष्कासनस्य समर्थनं कर्तुं च अस्ति pay the down payment, etc. वर्तमान भविष्यनिधिऋणस्य व्याजदरः ५ वर्षाणाम् अधिककालं यावत् २.८५% अस्ति, एतत् क्रेतृभ्यः गृहक्रयणस्य व्ययस्य न्यूनीकरणे सहायकं भवितुम् अर्हति, तथा च, किञ्चित्पर्यन्तं, गृहस्वामित्वस्य प्रति तेषां भावनां सुधारयितुम्।

चेन् वेन्जिंग् इत्यनेन अग्रे उक्तं यत् भविष्ये भविष्यनिधिनीतिः विभिन्नस्थानेषु भविष्यनिधिनाम् परस्परमान्यतायाः व्याप्तेः शिथिलीकरणं, भविष्यनिधिऋणसीमायाः अधिकं वर्धनं, भविष्यनिधिऋणव्याजदरं न्यूनीकर्तुं च दृष्ट्या अधिकं अनुकूलितं कर्तुं शक्यते।

बीजिंग न्यूजस्य संवाददाता डुआन् वेन्पिङ्ग्

सम्पादकः याङ्ग जुआनजुआन् तथा प्रूफरीडर लियू बाओकिंग