समाचारं

ई-वाणिज्यस्य कृते अमेरिकनक्रीडाः, क्रीडासु चीनीयाः क्रीडकाः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तेमु न केवलं ई-वाणिज्यकम्पनी, अपितु नगरनियोजनस्य राष्ट्रियविकासस्य च विषये रूपकम् अपि अस्ति ।

विशेष लेखक丨वांग हानयांग

क्रीडायां सम्मिलितं भवन्तु

वाङ्ग हुआ शिकागोनगरस्य लघुगराजतः आरभ्य दशवर्षं व्यतीतवान्, क्रमेण अमेरिकनगोदामजालस्य समूहं बुनितवान् च । परन्तु न बहुकालपूर्वं सः ३०,००० वर्गमीटर् व्यासस्य बहुमहलगोदामस्य मध्ये निर्यातयितुं मालः नास्ति इति दुविधायाः सामनां कृतवान् ।

दशवर्षपूर्वं वाङ्ग हुआ इत्यस्य उच्चविद्यालयस्य सहपाठी पृष्टवान् यत् सः स्वगृहे स्थितं गराजं ऋणं गृहीत्वा मोबाईलफोन-प्रकरणानाम् संग्रहणार्थं, वितरणार्थं च साहाय्यं कर्तुं शक्नोति वा इति। तस्मिन् समये अमेजन-संस्था सर्वाणि उत्पादनानि स्वस्य गोदामे स्वीकुर्वितुं न शक्तवान्, तेषु बहवः विक्रेतारः स्वयमेव तान् निर्यातयितुं प्रवृत्ताः आसन् । वाङ्ग हुआ प्रतिदिनं द्वौ घण्टां यावत् अनपैकिंग्, शिपिङ्गं च कर्तुं साहाय्यं करोति, $१०० तः अधिकं अर्जयति । सः चीनस्य सीमापार-ई-वाणिज्यस्य सुवर्णयुगः आसीत् स्यात्, यत्र अमेरिकी-विपण्ये शीघ्रमेव सस्तीनां वस्तूनाम् अत्यधिकसंख्या प्लावितम्

मासद्वयानन्तरं एव गराजः निर्यातं प्रतीक्षमाणानां दूरभाषप्रकरणानाम् अतिवृद्धिं कुर्वन् आसीत् । तस्य मित्रैः सह अन्यं स्थानं अन्वेष्टव्यम् आसीत् । अन्ते अमेरिकीडाकसेवायाः वीथिं सम्मुखे स्थितात् भण्डारात् संकुलं ग्रहीतुं आवश्यकम् इति विचार्य प्रतिमासं १५०० अमेरिकीडॉलर् मूल्येन उपयुक्तं गोदामं भाडेन स्वीकृतवती अस्मिन् समये वाङ्ग हुआ इत्यस्य मासिकलाभः दशसहस्राणि डॉलरः आसीत् । यतः चीनदेशात् प्रायः कोऽपि लघुवस्तूनि अमेरिकादेशे सस्ताः भवन्ति । यावत् एतानि व्यय-प्रभाविणः उत्पादाः अमेरिका-देशं आनेतुं शक्यन्ते तावत् सीमापारं ई-वाणिज्य-क्रीडायां कोऽपि भागं ग्रहीतुं शक्नोति ।

चीनदेशे वा चीनदेशात् वा अधिकाः व्यापारिणः अमेजन इत्यत्र ई-वाणिज्यस्य उर्वरभूमिं आविष्कृत्य तत्र सङ्घटनं कर्तुं आरब्धवन्तः । परन्तु रोमाञ्चस्य लाभं ग्रहीतुं आगतानां बहुसंख्याकानां व्यापारिणां अमेरिकनविपण्यस्य अवगमनस्य अभावात् निराशाः प्रत्यागन्तुम् अभवत् तदतिरिक्तं महामारीयाः अनन्तरं अमेजनस्य स्वस्य यातायातस्य मूल्यं क्रमेण वर्धितम् अस्ति । यातायातस्य व्ययस्य सामना कर्तुं अमेजन इत्यनेन भण्डारणस्य मूल्यं वर्धयितुं चितम् । एतत् पूर्वं न भवति । एवं प्रकारेण बृहत् परिमाणं मालम् अमेजनस्य गोदामव्ययः सहितुं न शक्तवान्, तस्मात् सूचीयाः पश्चात्तापः अभवत् ।

अमेजनः केवलं सस्तेन एव स्पर्धां कर्तुं न शक्नोति, अत्यन्तं सस्तेन भवितुं हानिः भविष्यति इति न वक्तव्यम्। अधिकांशस्य लघुवस्तूनाम् कृते यदि भवान् तान् विक्रेतुं न शक्नोति तर्हि भवान् अमेजन-धनं दातव्यः, यदि भवान् तानि पुनः प्राप्य अमेजन-संस्थायाः चीनदेशं प्रति प्रेषयति तर्हि तस्य धनस्य अपि व्ययः भवति अतः वाङ्ग हुआ इत्यस्य गोदामम् एतेषां पुच्छवस्तूनाम् गन्तव्यस्थानं जातम्, सः अन्यं व्यापारं प्राप्तवान् ।

वाङ्ग हुआ मूलतः चिन्तितवान् यत् टिकटोक् अग्रिमः उर्वरभूमिः भविष्यति, अतः सः गतवर्षे पूर्वमेव नूतनं गोदामं सज्जीकृतवान् । परन्तु अपेक्षायाः विपरीतम् अमेरिकादेशे टिकटोक् इत्यस्य तीव्रगत्या उदयः न अभवत् । अन्ते तस्य गोदामस्य प्रायः १०% भागः एव उपयुज्यते स्म ।

तथापि गोदामव्यापारस्य संचालनस्य लाभः अस्ति यत् यदि कश्चन ग्राहकः अस्ति यस्य मालस्य मात्रा उन्मत्तवत् वर्धते तर्हि भवन्तः तत्क्षणमेव तस्य विषये ज्ञास्यन्ति। सः एकं ग्राहकं पृष्टवान् यः सहसा स्वस्य मात्रां वर्धयितुं आरब्धवान् यत् सः कस्य मञ्चस्य उपयोगं करोति, तस्य उत्तरं च आसीत् : तेमु इति । वाङ्ग हुआ अपि तस्य प्रयोगं कर्तुम् इच्छति। तेमु इत्यस्य विदेशेषु गोदामेषु वाङ्ग हुआ इत्यादीनां व्यापारिणां आवश्यकता अपि अस्ति, अतः तस्य मध्यस्थाः विदेशेषु चीनदेशीयैः सह विभिन्नेषु मञ्चेषु सक्रियताम् अवाप्नुवन्ति । वाङ्ग हुआ इत्यनेन सहजतया Xiaohongshu इत्यत्र टेमु इत्यनेन सह सम्बद्धतां प्राप्तुं एजेण्टः प्राप्तः । तेमुनगरे भण्डारं उद्घाटयितुं सः १०,००० आरएमबी-रूप्यकाणां निक्षेपं अपि दत्तवान् ।

टेमुः वाङ्ग हुआ इत्यादीनां जनानां उत्सुकतापूर्वकं अन्वेषणं करोति तस्य कारणं अस्ति यत् सः "पूर्णप्रबन्धित" मॉडलतः "पूर्णप्रबन्धित + अर्धप्रबन्धित" इत्यस्य संकररूपेण परिवर्तितः अस्ति

"पूर्ण-अभिरक्षण"-प्रतिरूपस्य अन्तर्गतं व्यापारिणां केवलं चीनदेशे टेमु-गोदामस्य कृते मालस्य प्रेषणस्य आवश्यकता वर्तते, यत् तेमु-सप्लायर-भवनस्य तुल्यम् अस्ति, शेषस्य विषये तेषां चिन्तायाः आवश्यकता नास्ति तेमु यातायातस्य, रसदस्य, सीमाशुल्कनिष्कासनस्य, गोदामस्य इत्यादीनां विषयाणां उत्तरदायी भविष्यति येषां मूलतः सीमापारव्यापारिभिः एव समाधानं कर्तव्यम्। अनेन बहवः व्यापारिणः येषां सीमापारस्य बहु अनुभवः नासीत्, तेषां अवसरान् द्रष्टुं शक्यते ।

परन्तु उदयमानतारकत्वेन तेमु इत्यस्य अमेरिकादेशस्य अमेजन इव पूर्णा गोदामव्यवस्था, रसदव्यवस्था च नास्ति । अतः प्रारम्भिकेषु दिनेषु लघु-लघु-वस्तूनि प्रत्यक्षतया अमेरिका-देशं प्रति वायुमार्गेण प्रेषयितुं अधिकं अवलम्बते स्म, ततः तान् गोदाम-रसद-कम्पनीभ्यः समर्पयति स्म एकतः अमेजन इत्यस्मात् अपेक्षया टेमु इत्यस्य वितरणार्थं बहुगुणं समयः भवति, अमेरिकी-उपभोक्तृणां ७५% जनाः शीघ्रं मालम् प्राप्तुं अतिरिक्तं दातुं इच्छन्ति ।

कोणे किराणां भण्डारस्य मूल्यं वाल-मार्ट-संस्थायाः अपेक्षया न्यूनं भवेत्, परन्तु सः कदापि वाल-मार्ट-इत्येतत् पराजयितुं न शक्नोति यतोहि मालवस्तु पर्याप्तं उत्तमः नास्ति, चयनं च पर्याप्तं विस्तृतं नास्ति। तेमु इत्यस्य न्यूनमूल्यलाभः अपि तस्य उत्पादानाम् संख्यां बहु सीमितं करोति – सर्वथा बृहत्वस्तूनि अद्यापि समुद्रमार्गेण प्रेषयितुं अर्हन्ति । अतः टेमु इत्यत्र रसदस्य गतिं सुधारयितुम् उत्पादचयनं च वर्धयितुं स्थानीयगोदामयुक्तानां व्यापारिणां आवश्यकता अपि अस्ति । अमेजन इत्यस्य वैश्विकरूपेण कुलम् ८५ कोटिः SKU सन्ति, अलीएक्सप्रेस् इत्यस्य विश्वे १० कोटिभ्यः अधिकानि SKUs सन्ति, परन्तु तेमु इत्यस्य केवलं एककोटिः SKUs सन्ति, तथा च केवलं विविधता केषाञ्चन सुविधाभण्डारस्य अपेक्षया न्यूना अस्ति

रसदसमस्यानां समाधानार्थं अमेजन इत्यनेन सम्पूर्णे अमेरिकादेशे ११० वितरणकेन्द्राणि निर्मातुं दशवर्षेभ्यः अधिकं समयः व्यतीतः । केचन बृहत् वितरणकेन्द्राणि निषिद्धनगरात् बृहत्तराणि सन्ति, यत्र अन्तः १५०० पूर्णकालिककर्मचारिणः सन्ति ।

अमेजन मुख्यालय

तेमुः तावत्कालं प्रतीक्षितुं न शक्तवान्, दिवसं गृह्णाति स्म। यतः भवतः एतस्य व्यवस्थायाः निर्माणस्य सामर्थ्यं नास्ति, अतः कञ्चित् अन्वेष्टुम् अर्हति यः करोति । अतः अमेरिकादेशे स्वकीयाः गोदामयुक्ताः व्यापारिणः अन्विष्यन्ते “तेमुः घरेलुगोदामस्य, अन्तर्राष्ट्रीयरसदस्य, विदेशेषु गोदामस्य, रिटर्न्-विनिमयस्य च चतुर्णां लिङ्कानां उत्तरदायी नास्ति विदेशेषु सहकारीगोदामेषु प्रेषयन्ति ।

वाङ्ग हुआ इत्यस्य असमाप्तवस्तूनाम् अपि गन्तुं स्थानं अस्ति, यतः एते मालाः अमेरिकादेशे सर्वाधिकं शीघ्रं निर्यातिताः भवन्ति, तथा च टेमुः अपि एतादृशस्य स्थानीयसूचीं प्रति यातायातस्य झुकावं कर्तुं इच्छति-शर्ते वाङ्ग हुआ २० नवीनवस्तूनि भविष्यन्ति इति गारण्टीं दातुं शक्नोति प्रतिदिनं अलमार्यां स्थापयति SKU. सः अवदत् - "यावत् भवन्तः प्रवेशं कुर्वन्ति तावत् भवन्तः यातायातम् प्राप्नुवन्ति, अपि च भवन्तः एकं पैसां अपि न व्यययित्वा आदेशं दास्यन्ति। अमेजनः यावत् भवन्तः सहस्राणि डॉलरं समीक्षां न प्राप्नुवन्ति तावत् तत् कर्तुं न शक्नुवन्ति। एतत् मॉडलं कृते अतीव उपयुक्तम् अस्ति clearance." तथापि प्रतिदिनं २० SKUs इत्यस्य कार्यं Easy नास्ति, पुच्छवस्तूनाम् आपूर्तिः अस्थिरः अस्ति। अतः सः सम्पूर्णे अमेरिकादेशे अन्वेषणं कृतवान् । परन्तु मूलतः अलमार्यां स्थापितमात्रेण कतिपयेषु दिनेषु विक्रीतम् भविष्यति। अतः वणिजाः अपि सन्ति ये स्वस्य अतिरिक्तं मालम् आनयन् तस्य समीपं साहाय्यार्थं आगच्छन्ति ।

परन्तु सः कदापि न अपेक्षितवान् यत् तेमुः आरम्भे एतावत् शीघ्रं वर्धते, अचिरेण तस्य नूतनः गोदामः निष्क्रियः नासीत् ।

अस्य तेमु तरङ्गस्य अनेकेषु लाभार्थिषु वाङ्ग हुआ केवलं एकः एव अस्ति । तथा च तेमुः खलु एतेषां जनानां आकर्षणार्थं बहु परिश्रमं कुर्वन् अस्ति। तेमु इत्यनेन पूर्वं यत् कृतं तत् अस्ति यत् तस्य उत्पादाः अन्येभ्यः सस्ताः सन्ति इति सुनिश्चित्य यत्किमपि करणीयम् । इदानीं सस्तेन, द्रुततरं च स्थातुम् इच्छति।

अमेरिकनक्रीडासु चीनीयक्रीडकाः

तेमु इत्यस्य त्वरित उदयेन उद्योगस्य नेता अमेजन इत्यस्य समस्या अधिका प्रकाशिता अस्ति यत् सः सस्ताः न भवितुम् अर्हति।

अमेजनः एकं मञ्चं विकसितवान् यत् व्यापारिभिः अतिसंतृप्तम् अस्ति । अतीव प्रबलं सौदामिकीशक्तिं भवतु। अतः अमेजन इत्यनेन व्यापारिभ्यः आवंटितस्य यातायातस्य मूल्यं वर्धितम् । अमेजनस्य प्रथमत्रिमासे २०२४ वित्तीयप्रतिवेदने एतत् विशेषतया स्पष्टम् अस्ति : यद्यपि जीएमवी १२.५% वृद्धिः अभवत् तथापि विज्ञापनराजस्वं २४.३% वर्धितम्, यत् जीएमवी इत्यस्य वृद्धिदरात् दूरम् अतिक्रान्तम् विक्रेतारः विज्ञापनार्थं अधिकं धनं व्यययन्ति स्म, परन्तु विक्रयः तदनुरूपं न वर्धितः इति तात्पर्यम् । विक्रेता यथा यथा अधिकं धनं व्ययति तथा तथा विक्रयमूल्ये अधिकं धनं प्रतिबिम्बितं भविष्यति। अमेरिकी-ई-वाणिज्यक्रीडायां पूर्वमेव पर्याप्ताः चीनदेशीयाः क्रीडकाः सन्ति, परन्तु तेमुः एतेषां क्रीडकानां कृते अमेजनस्य अतिरिक्तं सम्भवतः उत्तमं विकल्पं ददाति ।

सीमापार-ई-वाणिज्य-अभ्यासकारिणः उदाहरणं दत्तवन्तः यत् मानातु यत् ५० तन्तुकुर्सीः सन्ति येषां मूल्यं ६ अमेरिकी-डॉलर् अस्ति, तेषां मूल्यं १९.९९ अमेरिकी-डॉलर्-मूल्येन विक्रीयते । अमेजन ड्रॉप्शिपिङ्ग् इत्यनेन अतिरिक्तं दश डॉलरं शुल्कं भवति । गोदामात् अमेजनगोदामपर्यन्तं शिपिङ्गव्ययस्य अपि वणिक् दातव्यः भवति । एतेन प्रतिकुर्सी $3 इत्यस्य अनुमानतः लाभः भवति ।

तेमु इत्यत्र स्थापयन्तु, ततः मञ्चः मूल्यं $16 यावत् न्यूनीकरिष्यति। प्रतिकुर्सीं प्रति शिपिङ्गव्ययः प्रायः $७ भवति । व्यापारी विदेशेषु गोदामस्य हस्ते समर्पयति, एतेषां ५० कुर्सीनां भण्डारणशुल्कं मासे १५ अमेरिकीडॉलर् भवति, यत् अधिकं नास्ति । एतादृशे कुर्सिषु लाभः अद्यापि प्रायः ३ डॉलरः एव ।

अमेजन इत्यस्मात् टेमुः सस्ताः भवितुम् अर्हति, व्यापारिणां लाभः अद्यापि तथैव अस्ति ।

एषा गणनापद्धतिः अद्यापि अमेजनस्य आदर्शस्थितिः अस्ति । यथार्थतः व्यापारिणां समीक्षालेखनार्थं यातायातस्य क्रयणं वा स्वधनमपि व्ययस्य वा आवश्यकता वर्तते । तेमुनगरस्य वर्तमानयानयानस्य अनुसारं व्यापारिणः विश्वसिन्ति यत् ते अल्पकाले एव यातायातस्य किमपि हानिं विना विक्रीयन्ते इति। न केवलं अमेजनस्य विक्रयणं कठिनं भवति, अपितु वस्तूनि प्रत्यागत्य पुनः भण्डारणशुल्कं अपि गृह्णाति । केचन व्यापारिणः अवदन् यत् यद्यपि टेमु इत्यस्य पुनरागमनं सुलभं तथापि तस्य वर्तमानं प्रतिगमनस्य दरः केवलं २% एव अस्ति, परन्तु अमेजनस्य ५%-८% अस्ति ।

एतेन विक्रेतारः बहूनां संख्यां प्राप्नुवन्ति ये मूलतः अमेजन प्रेरिताः आसन् तेमु युगपत् सम्मिलितुं। टेमुः अपि अमेजन इत्यस्मात् अपेक्षया चीनीयविक्रेतारं अधिकं अवगच्छति। एतेषां चीनीयविक्रेतृणां कृते अमेजनः मैत्रीपूर्णः नास्ति। यातायातस्य प्राप्तिः कठिना, विक्रेतृणां कृते समस्यानां सम्मुखे प्रभारी प्रासंगिकं व्यक्तिं ज्ञातुं कठिनं भवति, अधिकांशं वस्तु स्वयमेव चिन्तनीयं भवति केचन विक्रेतारः अवदन् यत् अमेजन-गोदामेषु प्रेषितानां नष्टवस्तूनाम् दरः १% तः ५% यावत् वर्धितः अस्ति । ५% भण्डारणस्थाने स्थापनात् पूर्वं गतं इति वक्तुं तुल्यम् । पूर्वं अमेजन इत्यत्र एतादृशं वस्तु कश्चन अवश्यमेव प्रतिक्रियां ददाति स्म, परन्तु अधुना कस्यचित् चिन्ता नास्ति।

Temu इत्येतत् सर्वथा विपरीतम् अस्ति ये विक्रेतारः अर्ध-प्रबन्धित-सेवासु सम्मिलिताः सन्ति, तेषां कृते समर्पिताः कर्मचारीः सन्ति ये तेभ्यः शिक्षयिष्यन्ति यत् तेन-उत्पादचयनस्य विषये क्रेतारः अपि एतान् विक्रेतारः सूचयिष्यन्ति पूर्वमेव तान् वदन्तु यत् मञ्चः अग्रे किं धक्कायिष्यति? केचन व्यापारिणः अवदन् यत् तेमु-सञ्चालनेन प्रतिज्ञातं यत् यावत् प्रतिदिनं नूतनानां SKU-इत्यस्य निश्चितं परिमाणं योजयितुं शक्यते तावत् मुखपृष्ठं प्रति यातायातस्य व्यवस्थां निरन्तरं करिष्यति इति। केचन व्यापारिणः अपि अवदन् यत् तेमु इत्यस्य कार्याणि व्यापारिभ्यः मार्गदर्शनं करिष्यन्ति यत् अमेजन इत्यनेन न स्वीकुर्वन्ति ये उत्पादाः कथं सूचीबद्धाः भवेयुः, समग्रतया च अमेजन इत्यस्मात् बहु अधिकं लचीलः अस्ति। सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् तेमुः व्यापारिणां क्रयणे यातायातस्य आकर्षणे च साहाय्यं करिष्यति, अमेजन केवलं स्वस्य कृते यातायातस्य क्रयणं करिष्यति, तथा च मञ्चे व्यापारिणः मूलतः विज्ञापनक्रयणार्थं यत् यातायातम् व्यययति तत् न प्राप्नुयुः।

यद्यपि अमेरिकादेशे अस्ति तथापि अस्मिन् सस्तेन क्रीडने चीनीयविक्रेतारं कोऽपि त्यक्तुम् न शक्नोति ।

मार्केटप्लेस् पल्स इत्यस्य शोधस्य अनुसारं अमेरिकादेशे अमेजन इत्यत्र शीर्षविक्रेतृणां प्रायः ५०% भागः चीनीयविक्रेतारः सन्ति, तथा च तृतीयपक्षस्य जीएमवी इत्यस्य ५०% समीपे योगदानं दातुं शक्नुवन्ति, ecomcrew इत्यस्य मतं यत् चीनीयविक्रेतारः ६३ भागं धारयन्ति सर्वेषां विक्रेतृणां % । केचन अमेरिकनविक्रेतारः शोचन्ति स्म यत् "अमेजन इत्यत्र चीनीयविक्रेतृभिः सह स्पर्धां मा कुरुत। यदि ते भवतः वर्गे प्रविशन्ति तर्हि केवलं त्यजन्तु। अमेजनव्यवस्थायाः विषये तेषां अवगमनं अमेजन-विक्रेतृणां ९९.९९% दूरं अतिक्रान्तं यत् अमेजन-संस्थायाः वार्षिकवित्तीयप्रतिवेदने उक्तम् ( १०-के) इत्यस्य प्रयोगः एतेषां चीनीयविक्रेतृणां “महत्त्वपूर्णः” इति वर्णयितुं भवति ।

एकस्मिन् पार्श्वे उत्साही टेमु ग्राहकसेवा अस्ति, या WeChat मार्गेण सर्वं स्पष्टतया चर्चां कर्तुं शक्नोति अपरपक्षे Amazon अस्ति, यत् सर्वं कष्टप्रदं करोति; चीनदेशीयाः विक्रेतारः स्वाभाविकतया तेमु प्रति अधिकं आकृष्टाः भवन्ति ।

अत एव टेमु इत्यनेन केवलं मुख्यभूमिचीन-हाङ्गकाङ्ग-देशयोः विक्रेतृभ्यः दीर्घकालं यावत् भण्डारं उद्घाटयितुं अनुमतिः दत्ता, यतः एतत् पर्याप्तम् । तेमुः चीनीयकारखानानां, अमेजनस्य अवांछितानां सूचीनां, चीनीयविक्रयस्य च उपयोगं कृतवान् ये मूलतः तेषां आपूर्तिकर्ताः आसन्, अत्यन्तं न्यूनमूल्येषु बेजोस्-देशात् एकं दरारं विदारयितुं

कठिनतमः स्तरः

ई-वाणिज्यक्रीडासु जटिलाः पक्षाः सन्ति: आपूर्तिकर्ताः, आपूर्तिशृङ्खलाः, परिचालनदक्षता, उत्पादाः... यदा ते सर्वे सम्यक् कृताः भवन्ति तदा एव तेषां प्रतियोगितायां भागं ग्रहीतुं अनुमतिः भवितुम् अर्हति। परन्तु प्रत्येकस्मिन् संस्करणे विजेतारः भिन्न-भिन्न-पक्षेषु स्वस्य महत्तमं सामर्थ्यं प्राप्नुवन् । चीनदेशे क्रीडायाः नवीनतमसंस्करणे पिण्डुओडुओ अत्यन्तं न्यूनमूल्यानि प्राप्तुं अन्येषां खिलाडिनां अपेक्षया अधिकपरिष्कृतानां आपूर्तिकर्तानां, आपूर्तिशृङ्खलाप्रबन्धनस्य च उपरि अवलम्बते स्वस्य न्यूनमूल्ये अवलम्ब्य मूलतः समाप्तं इति चिन्तितं क्रीडां पुनः उद्घाटितवान्, येन सर्वे पुनः क्रीडायां सम्मिलितुं शक्नुवन्ति स्म ।

ई-वाणिज्यस्पर्धायां न्यूनमूल्यं सर्वदा सर्वोच्चं लक्ष्यं भवति, अमेरिकादेशे अपि तथैव भवति । यद्यपि लक्ष्याणि समानानि सन्ति तथापि अमेरिकनक्रीडाणां स्तराः चीनदेशस्य स्तरात् भिन्नाः सन्ति । अमेरिकादेशे अर्धप्रबन्धितसेवाप्रदातृणां विविधाः विकल्पाः सन्ति, येन तेमु इत्यस्य कृते घरेलुसप्लायर इव तेषां नियन्त्रणं असम्भवं भवति, अतः अधिकं महत्त्वपूर्णं यत् अमेरिकादेशे समस्यायाः समाधानं मात्रायाः उपरि अवलम्ब्य कर्तुं न शक्यते;

वाङ्ग हुआ इत्यनेन प्रथमं गोदामं भाडेन स्वीकृत्य बहुपूर्वं अमेरिकादेशः गौण-उद्योगात् तृतीयक-उद्योगं प्रति अऔद्योगीकरण-परिवर्तनं सम्पन्नवान् आसीत् अमेरिकनजनाः क्रियमाणानि अधिकांशवस्तूनि अमेरिकादेशे न उत्पाद्यते, अतः अमेरिकन-ई-वाणिज्यम् स्वभावतः सीमापारं ई-वाणिज्यम् अस्ति । अमेरिकन-ई-वाणिज्य-क्रीडायां यदि भवान् भागं ग्रहीतुं इच्छति तर्हि रसद-समस्यायाः समाधानं करणीयम् । परन्तु अमेरिकादेशेन ये रसदसमस्याः समाधानं कर्तव्याः ते चीनदेशस्य समस्याभ्यः सर्वथा भिन्नाः सन्ति ।

चीनदेशस्य अधिकांशक्षेत्रेषु यिवुतः निर्यातितानां उत्पादानाम् डाकशुल्कं ०.५ युआन् यावत् न्यूनं भवितुम् अर्हति, अतः पिण्डुओडुओ सर्वेषु मञ्चेषु निःशुल्कं प्रेषणं प्रदाति । उपभोक्तृणां मूलतः शॉपिङ्ग् करणकाले स्वव्ययस्य शिपिङ्गव्ययस्य विचारस्य आवश्यकता नास्ति । चीनीयक्रेतृणां कृते विदेशात् वस्तूनि क्रेतुं शिपिङ्गव्ययः अधिकः भवति इति स्पष्टम् । एतत् व्याख्यातुं आवश्यकता नास्ति तथा च सीमान्तरम् अस्ति किं महत्तरं न स्यात् । परन्तु अमेरिकादेशे तस्य विपरीतम् एव अस्ति यत् चीनदेशात् अमेरिकापर्यन्तं रसदव्ययः अमेरिकादेशस्य अन्तः अपेक्षया अपि न्यूनः अस्ति ।

२०१५ तमे वर्षे एव अमेजन-संस्थायाः सुनवायी-समारोहे उक्तं यत्, "उत्तर-कैरोलिना-नगरात् वर्जिनिया-देशं प्रति १००-ग्राम-भारस्य पुटं प्रेषयितुं न्यूनातिन्यूनं १.९४ अमेरिकी-डॉलर्-व्ययः भवति, यत् ५४७ माइल-दूरे अस्ति; परन्तु तस्यैव संकुलं प्रेषयितुं केवलं १.१२ अमेरिकी-डॉलर्-रूप्यकाणां व्ययः भवति weight from Shanghai.

अमेजनः न चिन्तितवान् स्यात् यत् तेमुः बहुवर्षेभ्यः अनन्तरं अस्मिन् विषये नूतनाः युक्तयः क्रीडति इति। यतो हि अमेरिकीडाकसेवा लघु-लघु-वस्तूनाम् अनुदानं ददाति, तेमु-द्वारा प्रतिनिधित्वं कृत्वा चीनीय-सीमा-पार-ई-वाणिज्य-कम्पनीनां व्यय-लाभः अस्ति, अतः लघु-वस्तूनि चीन-विमानसेवायां लघु-वस्तूनाम् रूपेण प्रत्यक्षतया अमेरिका-देशं प्रति प्रेषयितुं शक्यन्ते अमेजनः सम्पूर्णे संयुक्तराज्ये गोदामानि निर्माति, यत्र व्यापारिभिः पूर्वमेव भिन्न-भिन्न-गोदामेषु मालम् प्रेषयितुं आवश्यकम् अस्ति । परन्तु तेमु इत्यस्य पूर्णप्रबन्धितप्रतिरूपस्य अन्तर्गतं उपभोक्तृभिः मालस्य आदेशस्य अनन्तरं चीनदेशात् प्रत्यक्षतया समीपस्थं अन्तर्राष्ट्रीयविमानस्थानकं प्रति वितरणार्थं प्रेष्यते

अमेरिकादेशस्य पूर्वतटे अधिकाः जनाः सन्ति, परन्तु पश्चिमतटः एशियायाः समीपे एव अस्ति, यत् उत्पादनस्य आधारः अस्ति । पूर्वपश्चिमतटयोः आन्तरिकभूमिरसदव्ययः अधिकः भवति, पूर्वतटं प्रति जहाजयानं च महत् भवति । उत्पत्तिस्थानात् प्रत्यक्षतया उड्डयनं सस्तीतमम् । एसएफ एक्स्प्रेस् इत्यादिभिः एक्स्प्रेस् कम्पनीभिः सह वार्तालापितमूल्यानां लाभं गृहीत्वा, लघुपार्सलानां अनुदानं च कृत्वा, अधिकांशतया तेमु इत्यस्य मूल्यं अमेरिकादेशस्य गोदामस्य आगमनात् पूर्वं प्रत्येकस्मिन् लिङ्के अमेजन लॉजिस्टिक्स् इत्यस्मात् न्यूनं भवति अमेजनः अपि एतस्याः समस्यायाः विषये अवगतः अस्ति, चीनदेशात् प्रत्यक्षतया शिपिङ्गविषये विशेषं विभागं प्रारम्भं कर्तुं प्रवृत्तः इति कथ्यते । एषा निश्चितरूपेण तेमुस्य विडम्बना अस्ति।

तेमु, अमेजन च क्रीडायां सम्यक् समानं कार्यं कुर्वतः सन्ति यत् अमेरिकादेशात् बहिः उत्पादितानां उत्पादानाम् स्रोतः न्यूनतमेन मूल्येन ततः न्यूनतमेन मूल्येन उपभोक्तृभ्यः स्थानान्तरयितुं च। अमेजन इत्यत्र टेमुः अनेके विक्रेतारः च वस्तुतः समानाः एव जनाः सन्ति । पुच्छवस्तूनि पुच्छवस्तूनि भवन्ति इति कारणं उत्पादस्यैव समस्याः अवश्यं भवन्ति (गुणवत्तासमस्याः न अवश्यम्)। अमेजन इत्यस्य समानानां आपूर्तिकर्तानां उपरि अवलम्ब्य अमेरिकादेशे सूचीं स्वच्छं कृत्वा टेमु अमेजनं पराजयितुं न शक्नोति।

सर्वे मालस्य उत्पादनार्थं समानानि कारखानानि, मालविक्रयणार्थं समानविक्रेतारः, अमेरिकादेशं प्रति मालस्य परिवहनार्थं समानानि रसदव्यवस्थानि च उपयुज्यन्ते अत्र सर्वाधिकं व्ययग्राहकः स्तरः अपि समानः अस्ति : अन्तिमः माइलः यतः अमेरिकनजनाः व्ययस्य न्यूनीकरणाय सर्वं विदेशेषु स्थानान्तरयितुं शक्नुवन्ति, परन्तु अन्तिमः माइलः एव वास्तविकः अमेरिकनसमस्या अस्ति यस्याः निवारणं अमेरिकादेशस्य अन्तः करणीयम् अस्ति

अमेरिकनगोदामे सघनरूपेण पैक्ड् फोर्कलिफ्ट्-पैलेट्

इदं पदं सम्पूर्णे रसदप्रक्रियायां महत्तमं सोपानम् अपि अस्ति : कैप्जेमिनी इत्यस्य प्रतिवेदने उक्तं यत् अन्तिम-माइल-वितरणं सम्पूर्ण-परिवहन-व्ययस्य ५३%, समग्र-आपूर्ति-शृङ्खला-व्ययस्य ४१% च भवति एकः विक्रेता स्वस्य गृहं उदाहरणरूपेण उपयुज्यते स्म - "एकदा एकः कूरियरः मम गृहं गत्वा एकं पुटं वितरितवान् ततः प्रस्थितवान् । तस्य एकघण्टां यावत् समयः अभवत् । सः प्रतिघण्टां २५ डॉलरं अर्जयति स्म, अतः अस्य आदेशस्य व्ययः एतावत् अधिकः आसीत् । . ” इति । यद्यपि एषा स्थितिः किञ्चित् अतिशयेन अस्ति तथापि एतत् एकं वस्तु दर्शयति यत् उत्पादनपक्षे कथं अपि व्ययस्य न्यूनीकरणं करणीयम्, न्यूनीकृतः भागः अन्तिममाइल-रसद-व्यवस्थायाः द्वारा निगलितः भवितुम् अर्हति

यद्यपि अधिकांशः तावत् चरमः नास्ति तथापि सामान्यतया लघुवस्तूनाम् प्रति आदेशं प्रायः त्रयः डॉलराः भवन्ति । संयुक्तराज्ये आपूर्तिकर्तातः आपूर्तिकर्तापर्यन्तं मूल्यानि भिन्नानि भवन्ति । अमेरिकादेशस्य मध्ये एकः आपूर्तिकर्ता प्रतिआदेशे ३.९ अमेरिकी-डॉलर्-पर्यन्तं प्राप्तुं शक्नोति इति गणितवान्, पश्चिमतटे एकः आपूर्तिकर्ता च मन्यते यत् यदि परिमाणं बृहत् भवति तर्हि प्रति-आदेशे २.५० अमेरिकी-डॉलर्-पर्यन्तं प्राप्तुं शक्नोति इति अमेजनस्य व्ययः पारदर्शकः नास्ति, परन्तु न्यूनतमव्ययस्य पूर्तिं न कुर्वन्तः सदस्येभ्यः प्रेषणार्थं $2.99 ​​शुल्कं गृह्णाति।

यिपिट्डाटा इत्यस्य विश्लेषणस्य अनुसारं अमेरिकादेशे टेमु इत्यस्य एककमूल्यं ३०-४० अमेरिकीडॉलर् मध्ये अस्ति । अस्य अर्थः अस्ति यत् प्रत्येकस्य आदेशस्य १०% यावत् व्ययः अन्तिमे माइलमध्ये उपभोक्तुं शक्यते । तेमु इत्यस्य मतं यत् एतत् अतिमहत्त्वपूर्णं व्ययः एकः डॉलरः भवितुमर्हति, तथा च प्रारम्भिकपदे अतिरिक्तं डॉलरं अनुदानं दातुं शक्यते, कुलम् द्वौ डॉलरौ।

अधिकांशः स्थानीयसेवाप्रदातारः आव्हानं त्यक्तवन्तः, परन्तु तेमु इत्यस्य एकैकस्य मात्रायाः निवारणाय वीराः पुरुषाः भवितुमर्हन्ति । चीनदेशे स्थापितः UniUni इति नामकः अन्तिममाइलस्य ठेकेदारः एकं विचारं कृतवान् यत् अन्तिममाइलस्य व्ययस्य आधा भागः श्रमव्ययात् आगच्छति, अतः ते सहकार्यं कर्तुं पूर्णकालिकं कूरियरं न नियोक्तुं चयनं कृतवन्तः समाधानं भवति यत् अंशकालिकचालकैः सह सहकार्यं कृत्वा यात्रिकान् उद्धृत्य मालवितरणं करणीयम्। UniUni इत्यनेन आरम्भे प्रत्यक्षतया चालकैः सह व्यवहारः न कृतः, परन्तु Beans Route इति कार्यक्रमस्य माध्यमेन चालकानां कृते आदेशः दत्तः ।

परन्तु एतत् सम्भवं नास्ति यत् चालकः यात्रिकान् उद्धृत्य मालवस्तुं प्रदातुं शक्नोति। एकः चालकः मित्राय दर्शितवान् यत् एकस्मिन् दिने ५९ पुटं वितरितुं आवश्यकम्, ततः बीन्स् मार्गः तस्य कृते मार्गस्य योजनां कृतवान् । परन्तु वस्तुतः यदि वयम् एतत् मार्गं अनुसरामः तर्हि वयं केवलं यात्रिकान् मालवाहनानि च वहितुं न शक्नुमः । अतः पश्चात् UniUni इत्यनेन अन्यः उपायः अन्वेष्टव्यः आसीत् ।

अन्ते तेमु इत्यनेन प्रतिआदेशं २.५० डॉलरं यावत् मूल्यं वर्धयन् एव स्थातव्यम् आसीत् । किञ्चित्कालं यावत् टेमुः अर्धप्रबन्धितविदेशीयगोदामैः सह कार्यं कृतवान्, प्रायः एतत् विषयं अमेरिकीडाकसेवायाः कृते त्यक्तवान् । यदि संयुक्तराज्यस्य डाकसेवायाः कृते एकरूपेण निर्यातितं भवति तर्हि तस्य परिमाणं यावत् बृहत् भवति तावत् सस्ता भविष्यति । परन्तु एतत् अमेजन इत्यस्मात् न्यूनं न भवितुम् अर्हति। विदेशेषु एकस्य गोदामस्य स्वामी गणितवान् यत् इदानीं टेमु-नगरस्य सीमापारव्ययः न्यूनः अस्ति चेदपि अन्तिममाइलं समावेशयित्वा समग्रव्ययः अमेजनस्य समानः एव अस्ति

एतत् केवलं व्ययक्रीडायां विरामः एव भवितुम् अर्हति, यतः अमेजनः अमेरिकादेशे रसदव्यवस्थायाः निर्माणस्य महत्त्वं सिद्धं कृतवान् । प्रथमं अमेरिकनग्राहकानाम् समयसापेक्षतायाः अन्वेषणम् अस्ति । २०२२ तमे वर्षे इमार्केटर-आँकडानां अनुसारं अमेरिकी-उपभोक्तृणां ५३% ऑनलाइन-क्रयणं २-३ दिवसेषु आगमिष्यति; परन्तु उपभोक्तृणां तृतीयाधिकाः (३८%) एकदिनान्तरे वितरणं प्राधान्येन पश्यन्ति । चीनदेशस्य टेमु-उत्पादानाम् कृते अर्ध-प्रबन्धितं स्थानीयगोदामम् अस्ति चेदपि समयसीमा केवलं ७ दिवसाः एव, पूर्णतया प्रबन्धित-उत्पादानाम् अधिककालं यावत् समयः स्यात्

ई-वाणिज्यक्रीडाः सर्वान् व्ययान् अपहृत्य अन्तिमः माइलः अद्यापि व्ययकेन्द्ररूपेण तिष्ठति । तेमुः अत्र स्वस्य घरेलु-आपूर्तिकानां दयायां सर्वं त्यक्तुम् न शक्नोति । यः कोऽपि एतत् क्रीडां श्रेष्ठतया क्रीडितुं इच्छति सः एतस्याः समस्यायाः सामना अवश्यं करोति । सर्वं क्रीडायां अस्ति।

कठिनं माध्यमेन गन्तुं

रसदव्ययस्य विषयाः अमेरिकादेशस्य कृते सर्वदा एकं आव्हानं भवन्ति । सैन्फ्रांसिस्को इत्यादीनां पश्चिमतटनगरानां उदयात् पूर्वमेव तटपारं रेलमार्गाः नासीत् । १९ शताब्द्याः मध्यभागे न्यूयोर्कतः सैन्फ्रांसिस्कोपर्यन्तं हाङ्गकाङ्गतः सैन्फ्रांसिस्कोपर्यन्तं समयः द्विगुणः आसीत् । हाङ्गकाङ्गः अपि कैलिफोर्निया-देशस्य मालस्य प्रमुखः आपूर्तिकर्ता भवितुं अवसरं गृहीतवान् । इदं प्रायः तेमु इत्यस्य प्रारम्भिकसंस्करणम् इव अस्ति । प्रायः वर्षशतद्वयं गतं, विशिष्टसमस्याः च परिवर्तिताः, परन्तु रसदः अद्यापि एकः महती समस्या अस्ति या अमेरिकनकम्पनीभ्यः पीडयति ।

अधुना विशिष्टः विषयः अन्तिमः माइलः अस्ति। टेमु, अमेजन, शेन्, अथवा स्वतन्त्रजालस्थलानि वा, सर्वेषां अमेरिकन-ई-वाणिज्य-कम्पनीनां कृते अस्य व्यय-राक्षसस्य सामना कर्तव्यः भवति यस्य न्यूनीकरणं कर्तुं न शक्यते। सम्भवतः अमेरिकादेशे सम्पूर्णं रसदव्ययम् एकस्मिन् समस्यायां मोटेन सरलीकर्तुं शक्यते यत् अन्तिममाइलस्य श्रमव्ययस्य न्यूनीकरणं कथं करणीयम् इति।

श्रमव्ययः घण्टायाः वेतनं, घण्टाः, लाभाः च सन्ति । घण्टायाः वेतनं लाभं च कटयितुं कठिनं भवति इति भाति यत् केवलं रसददक्षतायां सुधारः, प्रतिसमयस्य एककं अधिकं मालवितरणं च कर्तुं शक्यते।

अमेजन इत्यस्य उदाहरणं गृह्यताम्, यत् अन्तिमे माइलमध्ये सर्वोत्तमम् अस्ति, सामान्यतया कूरियरस्य ५-६ पिनकोड् क्षेत्राणां उत्तरदायित्वं आवश्यकम् । एकः पिनकोड् कतिपयेभ्यः खण्डेभ्यः आरभ्य अनेकनगरेभ्यः यावत् भवितुं शक्नोति । प्रत्येकं दिवसस्य प्रसवात् पूर्वं कूरियरः अद्यतनविरामस्थानानि पश्यति - अर्थात् एल्गोरिदम् कति गन्तव्यस्थानेषु स्थगयिष्यति इति मन्यते ।

यदि दिवसस्य मिशनं १५० स्टॉप्-अन्तर्गतं भवति तर्हि सुलभः दिवसः भविष्यति । परन्तु अधिकतया कूरियरस्य दैनिककार्यभारः १५०-२०० विरामयोः मध्ये भवति । परन्तु एतत् वास्तविकं प्रसवसङ्ख्यां न प्रतिनिधियति, यतः प्रणाली समीपस्थस्थानानि एकस्मिन् विरामस्थाने संयोजयिष्यति । वास्तविकं वितरणस्थानानि २०० तः अधिकाः वा ३०० वा अपि भवितुम् अर्हन्ति ।

अमेजन विद्युत् वितरणवाहनानि सामान्यतया अमेरिकादेशे दृश्यन्ते

एतेषां विरामस्थानानां मध्ये वास्तविकं भौतिकं दूरं भवति । मध्ये तेषां ४० निमेषपर्यन्तं वाहनयानं, जनसङ्ख्यायुक्तः वीथी, द्वारं न उद्घाटितं मेलकक्षं वा भवेत् । एकः कूरियरः माइलदीर्घैः वाहनागमनमार्गैः सह धनिकपरिसरस्य बृहत्गृहेषु वितरणं करोति । अधिकांशः लेनः अन्येषां वाहनानां प्रवेशं न करोति, तस्य द्रुतप्रसवेन तत्र गन्तुं धावने अपि कुशलः भवितुम् आवश्यकः ।

न केवलं दूरं, अपितु कष्टानां सङ्घटनम् अपि यत् भवन्तः यावत् तस्मिन् न सन्ति तावत् भवन्तः न अवगन्तुं शक्नुवन्ति । प्रायः सर्वे कूरियराः रात्रौ वितरणं द्वेष्टि यतोहि मेलबॉक्सेषु गृहेषु च विशेषतः व्यक्तिगतगृहेषु पत्तनानि पठितुं कठिनं भवति । भवद्भिः एतेषु गृहेषु जनान् भयभीतान् कर्तुं मुक्तकुक्कुराः उद्भवन्ति इति चिन्ता अपि कर्तव्या—FedEx अस्य कृते वितरणं नकारयितुं शक्नोति, परन्तु Amazon न शक्नोति। अर्नेस्ट्-आँकडानां अनुसारं उच्च-आय-जनानाम् मध्ये तेमु-नगरं सर्वाधिकं तीव्रगत्या वर्धमानम् अस्ति । अतः तेमु इत्यस्य अन्तिममाइलपर्यन्तं वितरणं अमेजन इत्यस्य समस्याभ्यः पलायितुं न शक्नोति।

श्रमव्ययस्य आव्हानं प्रसवस्य कार्यक्षमता अस्ति, परन्तु कार्यक्षमतायाः अनन्ततया सुधारः कर्तुं न शक्यते। अन्ते आव्हानस्य सारः अमेरिकननगरनियोजनम् एव । गतशताब्द्याः तर्कवादीनां योजनाकाराः मन्यन्ते स्म यत् नगराणि सरलीकृत्य घनत्वं न्यूनीकर्तव्यानि, तेषु राजमार्गाः प्रवहन्ति, निवासिनः अपि नगरं प्रत्यक्षतया त्यक्त्वा उपनगरेषु गन्तव्यम् इति अतः अमेरिकादेशस्य मध्यमाः धनीवर्गाः च नगरेषु परितः उपनगरेषु पिज्जा-उपरि सॉसेज् इव प्रसारिताः सन्ति ।

एते उपनगरीयनिवासक्षेत्राणि, अपि च विशालाः ग्राम्यक्षेत्राणि येषां कृते भवान् राजमार्गेण गमिष्यति, कदापि च न पश्यति, ते अमेरिकादेशस्य अन्तिममाइलं निर्मान्ति तेमुः एतस्याः समस्यायाः समाधानार्थं मात्रायाः उपरि अवलम्बितुं न शक्नोति यथा पिण्डुओडुओ घरेलुमात्राविक्रेतृणां कृते करोति, यतः अन्तिमः माइलः व्यावसायिकः विषयः नास्ति, अपितु सामाजिकः विषयः अस्ति सामाजिकसमस्याः मौसमस्य इव सन्ति, तस्य सम्मुखीभवन्तु।

तथापि यथा पिण्डुओडुओ चीनदेशे स्वस्य आपूर्तिकर्तान् नियन्त्रयति तथा तेमु विदेशेषु अपि स्वस्य परिचितपद्धतिं अनुसरति यत् अधिकान् खिलाडयः सम्मिलितुं ददतु ततः मूल्यं वर्धयन्तु। अधुना यूनियुनि इत्यस्य अतिरिक्तं स्पीड्एक्स्, रोरो इत्यादयः अन्तिम-माइल-वाहकाः अस्मिन् दौडं सम्मिलिताः सन्ति । सूचितस्रोतानां अनुसारं चीनप्रधानवाहकानां कृते टेमुस्य वर्तमानमालवाहनशुल्कं प्रतिखण्डं १.८ अमेरिकीडॉलर्, मेक्सिकोप्रधानवाहकानां १.६ अमेरिकीडॉलर्, अङ्गसान्प्रधानवाहकानां कृते २ अमेरिकीडॉलर् च अस्ति

मूल्यानि न्यूनीकर्तुं उपायाः सन्ति: प्रथमं, चालकः केवलं एकस्मिन् पिनकोड् मध्ये एव वितरणं करोति, येन मार्गेण परिचितः भवितुं सुकरं भवति तथा च एकघण्टायाः अन्तः प्रसवस्य संख्या वर्धते, द्वितीयं, बहवः अवैधप्रवासिनः तुल्यकालिकरूपेण सस्तेन श्रमिकरूपेण सम्मिलिताः भवन्ति, तथा च ते स्थितिं प्रतीक्षमाणाः संयुक्तराज्यसंस्थायाः माध्यमेन गन्तुं शक्नुवन्ति सर्वकारेण निर्गतेन कार्यपत्रेण सह कार्यं कुर्वन्तु। केचन चालकाः अवदन् यत् ते प्रतिघण्टां प्रायः २०-३० अमेरिकी-डॉलर्-रूप्यकाणि अर्जयितुं शक्नुवन्ति ।

परन्तु एषा पद्धतिः केवलं उच्चघनत्वयुक्तानां बृहत्नगरानां कृते एव उपयुक्ता अस्ति, अमेरिकादेशस्य विशालान् उपनगरान् ग्राम्यक्षेत्रान् च आच्छादयितुं न शक्नोति ये सर्वथा दूरं भवन्ति

यत् क्रीडां भवन्तः रोलैः जितुम् न शक्नुवन्ति

अस्य अर्थः न भवति यत् प्रसवस्य सुविधां कर्तुं योजनां कुर्वन् नगरः उत्तमः अस्ति स्पष्टतया वास्तविकता तादृशी वा/वा नास्ति। परन्तु अमेरिकादेशे मध्यमवर्गेण पुरातनकुलीनवर्गस्य जीवनकल्पना उत्तराधिकाररूपेण प्राप्ता यतः भूमिः बहु अस्ति, ते निर्माणं करिष्यन्ति। अन्ते नगरं न्यूनीकृत्य धनिकस्य दुर्गवत् एकत्र व्यवस्थितम् आसीत् ।

एतत् स्पष्टतया सम्भवं नास्ति। "उपनगरीयबृहत्गृहस्य" जीवनचित्रम् अन्ततः दशकेभ्यः अनन्तरं अमेरिकादेशं भौगोलिकस्थानद्वये विभक्तवान् : एकः अर्धः मध्यमवर्गः धनी च, अपरः अर्धः मध्यम-नीचमध्यमवर्गः, निर्धनः च दशकशः नगरनियोजनदोषाणां निरन्तरसञ्चयः अपि तेमु सहितं सर्वेभ्यः सेवाप्रदातृभ्यः अपि तस्य कटुगोली पोषितवान् यस्य प्रसवस्य आवश्यकता वर्तते।

अमेरिकननिवासिनः जीवितदृश्यानि चतुर्धा विभक्तुं शक्यन्ते : डाउनटाउन, उपनगरम्, ग्रामीणं, हुड् च । हुड् इत्यस्य अनुवादः प्रायः घेटो इति भवति, परन्तु एतत् समीचीनं नास्ति । अधिकांशदेशानां मानकानुसारं हुड्-नगरस्य निवासिनः दरिद्राः न मन्यन्ते । परन्तु हुड् खलु मध्यम-नीच-वर्गीय-अमेरिकन-जनाः निवसन्ति इति अन्तरिक्षम् अस्ति ।

एकः व्यक्तिः हुड्-याने स्वस्य समयस्य वर्णनं एवं कृतवान् यत् - “भवन्तः मन्द-गति-कार-भयात् भीताः आसन् यतः भवन्तः भ्रमणार्थं बहिः न गमिष्यन्ति वा भवतः dog for fear of getting lugged bike or pet and comes back with 20. डॉलरः भवतः कृते पुनः ददाति तथा च भवन्तः उद्यानं न गच्छन्ति।”

अन्यः कश्चित् विनोदेन क्रूरः किन्तु सत्यः उपदेशं दत्तवान् यत् "यदि भवन्तः निश्चिताः न सन्ति यत् भवन्तः हुड्-नगरे, उपनगरेषु, देशे वा निवसन्ति वा, तर्हि स्वस्य अग्रे ओसारे स्थित्वा मूत्रं कृत्वा तस्य परीक्षणं कुर्वन्तु। यदि कोऽपि न पश्यति तर्हि भवन्तः एव सन्ति।" in the Hood "यदि कोऽपि पुलिसं आह्वयति तर्हि त्वं उपनगरे असि। यदि परितः कोऽपि नास्ति तर्हि त्वं ग्राम्यक्षेत्रे असि।"

एषः हुडः । अत्र सर्वं कठिनतरं भवति।

अमेरिकादेशस्य एकीकृतविपणनकम्पन्योः HashMatrix इत्यस्य मुख्यकार्यकारी जेन्नी इत्यस्याः मतं यत् तेमु इत्यनेन विक्रयचैनलेषु विपणनरणनीतिषु च स्थानीयकरणसमायोजनं कृतम् अस्ति अमेरिकनजनानाम् दृष्टौ तेमु न केवलं सस्तो अस्ति, अपितु उपभोक्तृणां दैनन्दिनसुविधायाः आवश्यकतां पूरयति इति सुविधाजनकं विश्वसनीयं च ऑनलाइन-विपण्यरूपेण अपि स्थितम् अस्ति

एवं प्रकारेण अमेरिकादेशे तेमु इत्यस्य समृद्धं उपयोक्तृमण्डलं वर्तते । परन्तु समग्रतया अमेरिकादेशे न्यूनावस्थायाः गृहेषु टेमु इत्यत्र शॉपिङ्गं कर्तुं अधिकं सम्भावना वर्तते । यः कोऽपि मञ्चः न्यूनमूल्येन विपण्यभागाय स्पर्धां करोति सः स्वस्य प्रेक्षकाणां कृते तत् कर्तुं बाध्यः ।

ChinaTalk इत्यस्य प्रतिवेदनानुसारम् : २०२३ तमस्य वर्षस्य प्रथमार्धे ५५% एप् उपयोक्तृणां वार्षिकं आयं ५०,००० अमेरिकीडॉलर् तः न्यूनं भवति; $१००,०००। गूगल-ट्रेण्ड्स्-अनुसारं अमेरिके टेमु-इत्यस्य शीर्ष-अन्वेषणं पश्चिम-वर्जिनिया-नगरस्य, आर्कान्सास्-नगरस्य, मिसिसिप्पी-देशस्य च अस्ति — सर्वे देशस्य दरिद्रतम-राज्येषु स्थापिताः सन्ति तस्य विपरीतम्, टेमु-उपयोक्तृणां आयस्तरः सामान्यतया अमेजन-उपयोक्तृणां अपेक्षया न्यूनः भवति ।

अस्य अर्थः अस्ति यत् तेमुग्राहकाः हुड्-मध्ये अधिकाः भवन्ति । यदा तेमुः अद्यापि प्रतिष्ठित-नारङ्ग-वर्णे पॅकेजिंग्-करणं कुर्वन् आसीत् तदा एकः कूरियरः भिडियो-कृते शिकायतवान् यत् "इदं तेमु, टेमु, टेमु प्रतिदिनं, अहं टेमु-क्लान्तः अस्मि। एतत् भवन्तः क्रीणन्ति १७ वस्तूनि एकस्मिन् पुटके स्थापयति इदं विशालं गुरुं च। किमर्थम् अकरोत् त्वं तस्मिन् विशाले नारङ्गवर्णीयपुटे भवता क्रीतानि सर्वाणि वस्तूनि स्थापयसि यदा तानि चोरितानि आसन् तदा त्वं मम टेमु-पुटस्य विषये कूरियरं च अवदन् किं न जानामि? ” परन्तु अधुना तेमुः साधारणः पॅकेजिंग् अस्ति, अतः कूरियर्-जनाः प्रत्यक्ष-भावना नष्टवन्तः ।

संकुलस्य हानिः हुड् इत्यत्र गम्भीरः विषयः अपि नास्ति।

कूरियर्-जनाः हुड्-प्रसवस्य विषये स्वस्य अनुभवान् परस्परं साझां कुर्वन्ति । परन्तु एकः नवीनः इति नाम्ना अपि सः शीघ्रमेव कौशलं ज्ञातुं शक्नोति: यतः हुड् इत्यस्मिन् प्रायः प्रत्येकं आदेशे टिप्पणीषु सावधानताः लिखिताः भविष्यन्ति। सर्वाधिकं सामान्यं यत् कदापि मुखद्वारेण न त्यजन्तु, कदापि, यतः शीघ्रं अपहृतं भविष्यति। वस्तुतः हुड्-नगरस्य बहवः गृहस्वामी गृहम् आगत्य स्वस्य मुखद्वारस्य उपयोगं न कुर्वन्ति ।

एकः उत्तरदायी वाहकः बाह्यलोहद्वारस्य द्वारस्य च मध्ये कुरियरं स्थापयति इति प्रदर्शितवान् । सः अवदत् यत् भवन्तः तत् मेल-कक्षे अपि स्थापयितुं न शक्नुवन्ति यतोहि भवन्तः कस्यचित् विश्वासं कर्तुं न शक्नुवन्ति। यदि भवन्तः वास्तवतः न शक्नुवन्ति तर्हि भवन्तः द्वारे गुल्मेषु निगूढुं शक्नुवन्ति। सः पुटं वितरन् एकः ग्राहकः तं पृष्टवान् यत् सः औषधं इच्छति वा इति। अनेकेषु फणासु मार्गाः संकीर्णाः सन्ति, पार्कं कर्तुं कठिनं भवति, जनाः प्रायः कूरियरं प्रति उद्घोषयन्ति ।

मालवाहनानि प्रेषयन्तः वणिक् अपि प्रभाविताः भविष्यन्ति। विदेशेषु एकस्य गोदामस्य एकः कर्मचारी अवदत् यत् तेषां गोदामः अधुना उत्तमः क्षेत्रः नास्ति। भवन्तः प्रवेशे लघुद्वारेण गन्तव्याः, यतः मुख्यद्वारे एकः सहकर्मी लुण्ठितः आसीत् । तेमु इत्यस्य अर्धप्रबन्धितसेवाप्रदाता इति नाम्ना ते अधुना USPS इत्यस्मै अपि निर्यातयन्ति । प्रत्येकं USPS सर्वाणि पार्सलानि हरति तदा प्रत्येकं समये 5% पार्सलानि नष्टानि भवन्ति । अन्तिमेषु वर्षेषु अमेरिकीस्मारकदिवसः (स्मरणदिवसः) अधिकतया अतिशयोक्तिः कृता अस्ति प्रायः प्रतिवर्षम् अस्मिन् दिने हानिः शतप्रतिशतम् अस्ति । सः अनुमानितवान् यत् वर्षस्य प्रथमार्धे अवकाशदिनानि न भवन्ति स्म तथा च करदाखिलीकरणस्य ऋतुः आसीत् यदा सर्वेषां धनस्य अभावः भवति स्म।

रसदकर्मचारिणः असहायरूपेण अवदन् - "अहं भवतः साहाय्यं कर्तुम् इच्छामि किन्तु न शक्तवान्। अत्र संस्कृतिः अस्ति।"

USPS मेलबॉक्स

एषा समस्या तेमुः सर्वेषां ई-वाणिज्यकम्पनीनां च सम्मुखीभवति। अत एव वितरणसमस्यानां पूर्णतया समाधानार्थं रोबोट्-चालकरहितकारयोः अवलम्बनं असम्भवम् । एतादृशी जटिलपरिस्थितेः सम्मुखीभवनं परन्तु तदपि यन्त्राणि जनानां स्थाने स्थातुं शक्नुवन्ति इति चिन्तनं मूर्खता वा अज्ञानं वा । यतः धनसङ्ग्रहं कुर्वन्तः संस्थापकाः मूर्खाः न भवन्ति, केवलं तस्य अर्थः अस्ति यत् अधिकांशः टेक्-कर्मचारिणः ये उत्तम-परिसर-स्थानेषु निवसन्ति, ते देशस्य अन्येषु भागेषु जीवनस्य वास्तविकतां कदापि न जानन्ति |.

अद्यत्वे अपि टेमुः उपयोक्तृभ्यः अनुदानं ददाति, परन्तु धनेन संयुक्तराज्ये रसद-आव्हानानां समाधानं आंशिकरूपेण एव कर्तुं शक्यते ।

क्रीडायाः परः पक्षः

यद्यपि प्रसवः सुलभः नास्ति तथा च कूरियरस्य हानिः सुलभः तथापि हुड्-नगरस्य निवासिनः अन्येभ्यः अपेक्षया अधिकं टेमु-इत्यस्य आवश्यकतां अनुभवितुं शक्नुवन्ति । यतः हुडस्य सर्वाधिकं आकर्षकं वैशिष्ट्यं अस्ति यत् तस्य व्यापारः नास्ति । हुड् इत्यत्र एलईडी-प्रकाशैः प्रकाशिताः चेक-नगद-दुकानानि, प्यादा-दुकानानि, मद्य-भण्डाराः च सन्ति, परन्तु सामान्यवाणिज्ये तस्य घोरः अभावः अस्ति । अनेकेषु फणेषु किराणां भण्डारः भोजनालयः वा अपि नास्ति, किं पुनः बृहत् सुपरमार्केट् ।

कोविड्-१९ महामारीद्वारा हुडस्य पूर्वमेव मन्दव्यापारस्य अन्तर्धानं त्वरितम् अभवत् । प्रसिद्धः अमेरिकनः एंकरः पीटर सैन्टेनेलो वर्षद्वयात् पूर्वं डेट्रोइट्-नगरस्य अनेकाः हुड्स्-इत्येतत् गतवान्, तस्मिन् भिडियो-मध्ये सः एकं आसपासस्य पारिस्थितिकीं दर्शितवान् यस्य पुनर्स्थापनं क्रियते । बहवः जनाः अपि अवलोकयितुम् इच्छन्ति, परन्तु निश्चितरूपेण निराशाः भविष्यन्ति: यतः शो मध्ये उल्लिखितः प्रत्येकः भण्डारः बन्दः अस्ति।

टेमुः च अस्मिन् समये अमेरिकादेशं प्रविष्टवान् । उच्चमहङ्गानि, व्यापारे त्वरितक्षयेन च तेमुः केवलं सम्यक् समये आगतः । हुड्-नगरे निवसन्त्याः एकः गृहिणी अवदत् यत् अवश्यमेव सा जानाति यत् टेमु-नगरस्य गुणवत्ता अमेजन-इव उत्तमः न भवेत्, परन्तु स्वसन्ततिभ्यः केचन क्रीडनकानि क्रेतुं सस्तीतममूल्येन उपयोगेन किमपि दोषः नास्ति यत् तेषां सह क्रीडनस्य अनन्तरं रुचिः नष्टा भवितुम् अर्हति कतिपयानि वाराः।

हुड् अमेरिकादेशस्य पञ्चमस्य रङ्गमार्गस्य बहिः अस्ति । अद्यत्वे अमेरिकादेशे टेमुः लोकप्रियः जातः चेदपि अमेरिकन-अन्तर्जाल-माध्यमेन तेमु-इत्येतत् घोटाला अस्ति वा इति चर्चां कुर्वन् अस्ति, तथा च, कतिचन ब्लोगर्-जनाः सर्वेभ्यः तेमु-इत्यस्य अङ्गीकारं कर्तुं आग्रहं कुर्वन्ति तेमु इत्यस्य निन्दां कुर्वन्तीनां सामग्रीनां बहूनां संख्या क्रमेण पुनः पुरातनप्रकरणं प्रति प्रत्यागतवती यत् अमेरिकनजनाः चीनीय-अनुप्रयोगानाम् उपयोगं न कुर्वन्तु, चीनीय-अल्पगुणवत्तायुक्तानि वस्तूनि च न क्रेतव्याः यदि भवान् केवलं अमेरिकन-अन्तर्जाल-मध्ये चर्चां पश्यति तर्हि दर्शकाः अपि चिन्तयन्ति यत् अमेरिकन-जनाः टेमु-इत्यस्य उपयोगं सर्वथा न कुर्वन्ति ।

विंशति-त्रिंशत् वर्षपूर्वात् अमेरिकनजनाः मेड-इन्-चाइना-इत्यस्य विषये चर्चां कुर्वन्ति, तत् त्यक्तुं च प्रयतन्ते, ते अन्यदेशान् त्यक्त्वा स्वयमेव उत्पादनं पुनः आरभ्य नीतीनां उपयोगं कर्तुं अपि प्रयतन्ते; परन्तु अद्यपर्यन्तं एशियातः अमेरिकादेशं प्रति समुद्रेण वा वायुमार्गेण वा मालस्य निरन्तरं प्रवाहः प्रवहति । यतो हि दशकशः "अऔद्योगिकीकरणेन" न केवलं कतिपयानि कारखानानि अन्तर्धानं जातम्, अपितु कारखानस्य उपरिभागं अधः च अपहृतं, कुशलकर्मचारिणः न प्रशिक्षिताः, बृहत्प्रमाणेन उत्पादनस्य उत्पादनस्य क्षमता च नष्टा कटुगुटिका च अस्मिन् देशे सर्वैः निगलिता। तेमु इत्यस्मात् पूर्वं वालमार्ट्, अमेजन इत्यत्र अधिकांशः उत्पादः चीनदेशात् एव आगतवान् आसीत् ।

अमेरिकादेशे औद्योगिकस्थानस्य ९६% भागः गोदामैः पट्टे भवति । एषः गोदामानां देशः अस्ति, यत्र ग्रामेषु, उपनगरेषु, बन्दरगाहेषु, नगरेषु च सघनरूपेण समाहिताः बृहत् गोदामाः, व्यक्तिगतगोदामाः च दृश्यन्ते अमेरिकादेशे विश्वस्य बृहत्तमाः गोदामाः सन्ति, ते अद्यापि वर्धमानाः सन्ति । २००७ तमे वर्षे १४,६०० गोदामात् २०२३ तमे वर्षे प्रायः २२,००० यावत् । तदपि अमेरिकादेशे अद्यापि गोदामानां अभावः वर्तते ।

अनेके बृहत् गोदामाः प्रायः वर्षाजलप्रबन्धनार्थं पार्श्वे तडागाः सन्ति, येन चित्रमयः दृश्याः प्राप्यन्ते । तत्र कार्यं कुर्वन्तः जनाः मेक्सिकोदेशात् बहवः नूतनाः प्रवासिनः भवेयुः ये आङ्ग्लभाषां सम्यक् वक्तुं अपि न शक्नुवन्ति । एकः ई-वाणिज्य-अभ्यासकः शोचति स्म यत् नूतन-गोदामस्य कृते जनान् नियोक्तुं केवलं मूलभूत-कौशलस्य आवश्यकता वर्तते, न तु मादक-द्रव्यस्य दुरुपयोगः । फलतः २०० तः अधिकानि पुनरावृत्तिपत्राणि संग्रहीतुं सप्ताहं यावत् समयः अभवत्, अन्ते केवलं चत्वारः जनाः एव साक्षात्काराय आगतवन्तः, सः स्थातुं शक्नोति वा इति निश्चितं नासीत् ।

तडागं गोदामं च

एते सुन्दराः गोदामाः केवलं मालस्य अस्थायी भण्डारणार्थं भवन्ति, ते चीन, जापान, दक्षिण कोरिया इत्यादीनां मालाः भवितुम् अर्हन्ति। गोदामानां तीव्रवृद्ध्या औद्योगिक-अस्वस्थतायाः निरन्तरता अपि अभवत् । ये च उद्योगाः शाश्वतं स्थातुं कल्पिताः आसन् ते इतः सदा अन्तर्धानं कृतवन्तः, पुनः कदापि न दृश्यन्ते।

उद्योगस्य हानिः परिणामः अस्ति यत् बहुसंख्याकाः जनाः शिष्टं कार्यं न प्राप्नुवन्ति । तदानीन्तनस्य नगरनियोजनस्य दुष्टपरिणामाः अत्र पूर्णतया प्रकाशिताः सन्ति यत् सार्वजनिकसुविधानां, फुटपाथस्य च अभावयुक्ताः न्यूनघनत्वयुक्ताः समुदायाः अर्थव्यवस्थायाः क्षयः आरभ्यमाणाः शनैः शनैः पतन्ति। ये मध्यमवर्गः अद्यापि शिष्टजीवनं जीवितुं समर्थः आसीत्, सः दूरं गतः अथवा अधः अवरोहितः, एकस्य पश्चात् अन्यस्य समुदायस्य भूतनगरं वा फणा वा परिणमयितवान्

आयस्य वृद्धिः कठिना, शिष्टकार्यं च कठिनं प्राप्य चीनदेशे निर्मिताः वस्तूनि महङ्गानि विरुद्धं तेषां शस्त्रेषु अन्यतमं जातम् ।

प्रसिद्धः अमेरिकनसमाजशास्त्रज्ञः विलियम जूलियस विल्सनः स्वस्य पुस्तकस्य "When Jobs Disappear" इति प्रथमे अध्याये एकं अवलोकनं कृतवान् यत् अमेरिकननगराणि संस्थागतसमूहात् बेरोजगारीसमूहेषु परिणतानि सन्ति। २० शतके प्रथमवारं अनेकनगरकेन्द्रेषु आवासीयक्षेत्रेषु अधिकांशप्रौढानां किमपि कार्यं नासीत् । १९५९ तमे वर्षे अमेरिकादेशस्य एकतृतीयभागात् न्यूनाः निर्धनाः महानगरेषु निवसन्ति स्म-एते एव हुडाः सन्ति, यतः विभिन्नाः स्थानीयजनाः यात्रामार्गदर्शकाः च पर्यटकानाम् उपदेशं ददति स्म

अद्यत्वे अमेरिकादेशे बहूनां निर्धनयुवानां कार्यविषये कोऽपि विचारः नास्ति । यदि ते बृहत् कारखाने प्रवेशं कर्तुं न शक्नुवन्ति तर्हि बहवः जनाः अन्यं कठिनं कार्यं कर्तुं अपेक्षया कदापि किञ्चित् धनं प्राप्तुं विषमकार्यं कर्तुं रोचन्ते। यतः सर्वे अवगच्छन्ति यत् एतेषु नित्यं परिवर्तमानेषु व्ययस्पर्धासु केवलं कार्याणि सन्ति ये कदापि परिवर्तन्ते, अन्तर्धानं च कुर्वन्ति, दत्त्वा ग्रहणं च। "कार्यम्" इति शब्दस्य अर्थः खोटितः अस्ति ।

अमेरिकन-उद्योगाः ये मूलतः सर्वं उत्पादयन्ति स्म, ते प्रथमं यूरोप-जापान-देशयोः स्थानान्तरिताः, ततः दक्षिणकोरिया-देशं, ततः चतुः-लिटिल्-ड्रैगन-देशं च, तेषु केचन वियतनाम-देशं, भारतं, इन्डोनेशिया-देशं च गमिष्यन्ति; .. अमेरिकादेशस्य च कारखानानि अभवन् इदं गोदामं जातम् अस्ति तथा च मध्यमवर्गीयसमुदायः फणारूपेण पतितः।

यत्र उद्योगः गृहीतः भवति तत्र निरन्तरं उत्पादनं भविष्यति, मालः समुद्रं पारं गत्वा पूर्वनिर्मातृभिः सह सम्मिलितुं आरम्भबिन्दुं प्रति आगमिष्यति अर्थव्यवस्थायाः जनानां परित्यागः क्षीणः अभवत्, ई-वाणिज्य-कम्पनीनां प्रतिवेदनेषु एकः अटपटो व्यय-वस्तु अभवत् यस्य व्याख्यायाः आवश्यकता वर्तते।

तेमु, उत्पादरूपेण, विगतदशकेषु विश्वं किं पक्वम् अस्ति तस्य एकं झलकम् अस्ति । क्रमेण अऔद्योगिकीकरणं भवति तस्मिन् विशाले विपण्ये टेमुः आपूर्तिकर्तानां असीमितबोलानां उपरि अवलम्बते यत् सः निरपेक्षतया न्यूनतममूल्येन त्वरितरूपेण प्रवेशं करोति, परन्तु तस्य अग्रे वृद्धिः अस्मिन् वातावरणे प्रतिबन्धिता भविष्यति

तेमु कदापि केवलं ई-वाणिज्यस्य विषये क्रीडा न अभवत्, अपितु नगरनियोजनस्य राष्ट्रियविकासस्य च विषये रूपकम् अपि अभवत् । रूपकं यत् प्रतिनिधियति तत् न केवलं एकवारं दृश्यते, न च केवलं अमेरिकादेशे एव दृश्यते । न्यूनमूल्यं केवलं क्रीडायाः सर्वाधिकं दृश्यमानः भागः एव।

सर्वाणि चित्राणि लेखकेन गृहीतानि सन्ति

शीर्षकचित्रस्य स्रोतः : १.तारः