समाचारं

“NVIDIA GPUs इत्यस्मात् १० गुणाधिकं द्रुततरं” इति चिप् स्मर्यते वा?कम्पनीयाः मूल्याङ्कनं द्विगुणं जातम्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 6 अगस्त (सम्पादक झाओ हाओ)सोमवासरे (अगस्ट ५) स्थानीयसमये अमेरिकनकृत्रिमबुद्धिः (AI) चिप् स्टार्टअपः Groq इति संस्था स्वस्य वित्तपोषणस्य नवीनतमचक्रे ६४० मिलियन अमेरिकीडॉलर् संग्रहितवान्, येन कम्पनीयाः मूल्यं २.८ अरब अमेरिकी डॉलरः अभवत्

विशेषतः, वित्तपोषणस्य अस्य दौरस्य नेतृत्वं ब्लैकरॉक् प्राइवेट् इक्विटी पार्टनर्स् इत्यनेन कृतम्, यत्र सिस्को इन्वेस्टमेण्ट्स् तथा सैमसंग इलेक्ट्रॉनिक्स इत्यस्य सैमसंग कैटलिस्ट् फण्ड् अपि भागं गृहीतवन्तः

स्रोतः - Groq आधिकारिक वेबसाइट

अस्मिन् श्रृङ्खला D वित्तपोषणे ग्रोक् इत्यस्य मूल्याङ्कनं २.८ अरब अमेरिकीडॉलर् यावत् अभवत्, यत् २०२१ तमे वर्षे अन्तिमवित्तपोषणस्य १.१ अरब अमेरिकीडॉलर् इत्यस्य दुगुणाधिकम् अस्ति ।

तदतिरिक्तं मेटा इत्यस्य मुख्यः ए.आइ.वैज्ञानिकः ट्युरिंग् पुरस्कारविजेता च यान् लेकन् ग्रोक् इत्यस्य तकनीकीसल्लाहकारः भविष्यति तथा च एचपी तथा इन्टेल् इत्यस्य पूर्वकार्यकारी स्टुअर्ट पानः अपि मुख्यसञ्चालनपदाधिकारीरूपेण ग्रोक् इत्यत्र सम्मिलितः भविष्यति

अवगम्यते यत् Groq इत्यस्य उत्पादः "Language Processing Unit" (LPU) इति कम्पनीयाः दावानुसारं "Groq इत्यत्र बृहत् मॉडल् चालयितुं अनुमानस्य गतिः NVIDIA GPU इत्यस्य अपेक्षया १० गुणा वा अपि अधिका अस्ति", यस्य अर्थः अस्ति यत् कम्पनीयाः लक्ष्यं एआइ चिप मार्केट् इत्यस्मिन् NVIDIA Dominant स्थानं चुनौतीं दातुं अस्ति।

परन्तु एतत् ज्ञातव्यं यत् Groq इति एआइ चिप् विशेषतया बृहत्भाषामाडलस्य कृते डिजाइनं कृतम् अस्ति तस्य उत्कृष्टः लाभः चैट् रोबोट्-प्रतिक्रियावेगं त्वरयितुं वर्तते, परन्तु अस्य व्यापकक्षमता अद्यापि NVIDIA A100, H100 इत्यादीनां क्षमताभिः सह तुलनीयाः भवितुम् अर्हन्ति GPUs इति अन्तरम्।

ग्रोक् इत्यस्य मुख्यकार्यकारी जोनाथन् रॉस् इत्यनेन उक्तं यत् नूतनधनस्य उपयोगः कम्पनीयाः कम्प्यूटिंग् शक्तिं वर्धयितुं भविष्यति तथा च २०२५ तमस्य वर्षस्य मार्चमासस्य अन्ते १०८,००० एलपीयू-प्रक्षेपणं करिष्यति। सः अपि उल्लेखितवान् यत् आगामिवर्षस्य अन्ते यावत् विश्वस्य एआइ-अनुमानकार्यस्य अर्धं भागं सम्पादयितुं कम्पनीयाः लक्ष्यम् अस्ति ।

"वयं इच्छामः यत् हार्डवेयर-विषये वयं यत् किमपि डॉलरं व्यययामः तत् दृढं प्रतिफलं आनयतु, धनहानि-व्यापारे च वयं न अभिलषन्तः" इति रॉस् अवदत् "वयं सर्वदा निवेशकान् अन्विष्यामः ये अस्माभिः सह दीर्घकालं यावत् कार्यं कर्तुं शक्नुवन्ति। and BlackRock is सार्वजनिकनिजीइक्विटीयोः परिचालनं भवति, प्रमुखा भूमिकां निर्वहति च।

विषये परिचिताः जनाः पूर्वं प्रकटितवन्तः यत् ग्रोक् नूतनवित्तपोषणं याचते, निवेशकैः सह कतिपयान् मासान् यावत् चर्चां कुर्वन् अस्ति। यतः कम्पनी अद्यापि महत्त्वपूर्णं राजस्वं न प्राप्तवती, तस्मिन् निवेशः मूलतः तस्याः प्रौद्योगिक्याः दावः एव ।

अस्मिन् वर्षे मार्चमासे "मध्यपूर्वस्य डिजिटलदावोस्" LEAP शिखरसम्मेलने सऊदी अरामको इत्यस्य स्वामित्वेन युक्ता प्रौद्योगिकीकम्पनी Aramco Digital इत्यनेन ग्रोक् इत्यनेन सह विश्वस्य बृहत्तमस्य AI कम्प्यूटिंग् केन्द्रस्य संयुक्तरूपेण निर्माणं सहितं बहुविधसहकार्यसन्धिषु हस्ताक्षरं कृतम्

रॉस् इत्यनेन इदमपि उल्लेखितम् यत् लेकुन् इत्यनेन प्रचारितं मुक्तस्रोतप्रतिरूपं उद्योगाय अतीव महत्त्वपूर्णम् अस्ति, अतः एव ग्रोक् "मुक्तस्रोतस्य विना ग्रोक् इत्यस्य अस्तित्वं न स्यात्" इति ।

"वयं उत्तमचिप्स् निर्मामः, परन्तु यदि अस्माकं समीपे सॉफ्टवेयरं नास्ति तर्हि वयं तत् सिद्धयितुं न शक्नुमः" इति सः अवदत् यत् मेटा इत्यस्य ल्लामा मॉडल् मुक्तस्रोतः अस्ति, येन एआइ उद्योगे प्रवेशं कुर्वतां जनानां प्रशिक्षणस्य आवश्यकता नास्ति स्वयं आदर्शः।

(झाओ हाओ, वित्तीय एसोसिएटेड प्रेस)