समाचारं

"सैमस्य नियमस्य" लेखकः : अमेरिकी अर्थव्यवस्था मन्दतायाः "अतिसमीपे" अस्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोमवासरे उद्घाटनसमये अमेरिकी-समूहेषु आतङ्क-क्षयः अभवत्, यया "साहम-कानूनम्" प्रस्तावितं पूर्व-फेडरल-रिजर्व-अर्थशास्त्री क्लाउडिया-सहम् इत्यनेन उक्तं यत् यद्यपि अमेरिका-देशः अद्यापि मन्दतायाः मध्ये न पतितः तथापि सः "अतिसमीपस्थः" अस्ति, तथा च भविष्यवाणीं कृतवती यत्... फेडस्य निर्णयः निवेशकाः वर्धमानजोखिमानां सामना कर्तुं स्वरणनीतयः समायोजयितुं शक्नुवन्ति।

मीडिया-समाचारानाम् अनुसारं जुलै-मासस्य गैर-कृषि-वेतनसूची-रिपोर्ट्-मध्ये बेरोजगारी-दरस्य अप्रत्याशित-वृद्धेः विषये चर्चां कुर्वन् सोमवासरे सैमः अवदत् यत् -

बेरोजगारीयाः एषा वृद्धिः पूर्वं 'प्रारम्भिकमन्दीभिः' सङ्गता अस्ति । वयम् अद्यापि तत्र न भवेम, परन्तु तस्य अतीव समीपं गच्छामः, तत् च चिन्ताजनकम्। " " .

जुलै-मासस्य गैर-कृषि-वेतनसूची-रिपोर्ट्-मध्ये अमेरिकी-नियुक्ति-प्रक्रियायां लक्षणीयरूपेण मन्दता दृश्यते, यदा तु जुलै-मासे बेरोजगारी-दरः ४.३% यावत् वर्धितः, येन तस्य त्रिमासस्य चलसरासरी १२ मासस्य न्यूनतम-स्तरात् ०.६% अधिका अभवत्, येन तथाकथित-विध्वंस-संकटः आरब्धः नियमाः। सैमस्य नियमानुसारं यदि बेरोजगारी-दरः (त्रिमासानां चलसरासरी-आधारितः) गतवर्षस्य न्यूनतम-दरात् ०.५ प्रतिशताङ्केन वर्धते तर्हि मन्दता आरब्धा अस्तिअस्य सूचकस्य १९७० तमे वर्षात् शतप्रतिशतम् पूर्वानुमानसटीकता अस्ति ।

"वयं सामान्यतया दृढतरस्थानात् अस्मिन् विषये आगच्छामः एव" इति सैमः अवदत् "यदि वयं अधुना अमेरिकी-अर्थव्यवस्थायाः विषये सर्वं पश्यामः तर्हि वयं मन्दगति-स्थितौ स्मः इति वक्तुं कठिनम्।"

शुक्रवासरे गैर-कृषि-वेतनसूची-प्रतिवेदनात् पूर्वं फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् बुधवासरे अवदत् यत् अद्यावधि "आँकडानां समग्रपरिधिः" श्रमविपण्यं "सामान्यतां प्राप्नोति" इति दर्शयति। सः अवलोकितवान् यत् वर्षस्य प्रथमार्धस्य सूचकाः "आर्थिकदुर्बलतायाः कोऽपि लक्षणं न दर्शयन्ति" तथा च न्यूनस्तरस्य परिच्छेदस्य, "ठोस"व्ययस्य, वर्धमाननिवेशस्य च उल्लेखं कृतवान्

वित्तीयविपण्येषु हाले एव डुबनेन सः "भयङ्करः शब्दः" अनेकेषां दृष्टौ अधिकाधिकं सम्भाव्यते, सैमः अवदत् यत् फेडस्य कृते उन्नतजोखिमानां निवारणाय तत्कालं कार्यं कर्तुं अनुचितं भविष्यति। "एतादृशेषु क्षणेषु शान्तं भवितुं महत्त्वपूर्णम्।"

"फेडः मन्दं सावधानतया च गच्छति, यत् साधु वस्तु। अन्तिमं वस्तु अस्माकं आवश्यकता अस्ति यत् तेषां कृते तां भावनात्मकशक्तिं योजयन्तु।"

तस्मिन् एव काले सैमः अपि अवदत् यत् पावेल् तस्य सहकारिणः च अर्थव्यवस्थायां, विपण्येषु च परिवर्तनं गृह्णीयुः इति ।

सैमः अवदत् यत् फेडः “अति सावधानः अस्ति, अतीव मन्दं गन्तुं च सम्भावना अस्ति ।परन्तु यदा तथ्यं परिवर्तते तथा च फेडः स्थितिं सम्पादयति तदा फेड् कार्यवाही कृत्वा यत् आवश्यकं तत् करिष्यति।

अधुना फेडस्य बेन्चमार्कव्याजदरेण ५.२५% तः ५.५% पर्यन्तं लक्ष्यपरिधिः अस्ति इति कारणेन सैमः अवदत् यत् फेडस्य नीतिनिर्मातारः "अधुना एतादृशी स्थितिः सन्ति यत्र ते किञ्चित् कर्तुं शक्नुवन्ति" इति।

वालस्ट्रीट्-नगरस्य मुख्यसूचकाङ्काः सोमवासरे पतिताः यतः दुर्बल-आर्थिक-आँकडाः, टेक्-दिग्गजानां द्वितीय-त्रैमासिक-अस्पष्ट-उपार्जना, भू-राजनैतिक-तनावयोः च मन्दतायाः आशङ्काः पुनः प्रज्वलिताः, येन मृदु-अवरोहणस्य आशाः मन्दाः अभवन्

अमेरिकी-समूहस्य त्रयः प्रमुखाः स्टॉक-सूचकाङ्काः सामूहिकरूपेण सोमवासरे न्यूनाः अभवन्अमेरिकी-शेयरक्षेत्रस्य प्रमुखेषु ईटीएफ-मध्ये एआइ तथा...रोबोट , प्रौद्योगिकी, विद्युत्वाहनानि, बङ्काः, तैल-गैस-क्षेत्रं च शीर्ष-क्षय-क्षेत्रेषु अन्यतमम् आसीत् । "सेवेन् सिस्टर्स्" इत्यस्य शेयर्स् ९% न्यूनाः अभवन्, यत् २०१५ तः परं सर्वाधिकं न्यूनम् अस्ति ।