समाचारं

जापानी स्टॉक्स् स्तम्भित: व्याजदरवृद्धिः अमेरिकाद्वारा "पृष्ठतः" अभवत्, "वित्तीयसामान्यीकरणस्य" मूल्यम्।

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकमासात् अपि न्यूनकालपूर्वं जुलै-मासस्य ११ दिनाङ्के जापानदेशस्य टोक्यो-नगरे निक्केइ-स्टॉक-एवरेज्-प्रदर्शनस्य समीपे एकः पदयात्री अतीतः आसीत्, तस्मिन् दिने एव सूचकाङ्कः ४२,२२४.०२-अङ्कानां अभिलेख-उच्चतां प्राप्तवान् आसीत् । चित्र स्रोतः : दृश्य चीन।

लेखक |

सम्पादक |

निर्मित |

जापानी-शेयर-बजारः अगस्त-मासे अन्धकार-मासं प्रविष्टवान् ।

अगस्तमासस्य ५ दिनाङ्के निक्केई स्टॉक औसत (निक्केई २२५) गभीरं पतित्वा सत्रस्य समये ३२,००० अंकस्य चिह्नं भङ्ग्य ३१,१५६.१२ अंकं यावत् पतितम् समापनसमये किञ्चित् सुधारः अभवत्, परन्तु अद्यापि आश्चर्यजनकं १२.४% यावत् न्यूनता आसीत्, पूर्वव्यापारदिनात् प्रत्यक्षतया ४४५१.२८ अंकं वाष्पितम्, निक्केई सूचकाङ्के बृहत्तमस्य एकदिवसीयस्य बिन्दुक्षयस्य अभिलेखं स्थापितवान्

पूर्वव्यापारदिने अगस्तमासस्य २ दिनाङ्के "ब्लैक् फ्राइडे" इत्यस्य अनन्तरं जापानी-शेयर-बजारस्य निरन्तरं "मुक्त-पतनः" एषः अस्ति ।

गतशुक्रवासरे निक्केई स्टॉक औसतं ३७४४४.१७ अंकैः उद्घाटितम्, एकस्मिन् दिने ५.८१% न्यूनीकृतम्, तस्मिन् दिने २०२० तमे वर्षे महामारीप्रकोपात् परं सर्वाधिकं एकदिवसीयक्षयः निर्धारितः परन्तु सप्ताहान्तस्य अनन्तरं अस्मिन् व्यापारदिने शीर्षतः पलायनस्य आतङ्कः प्रत्यक्षतया विपण्यां भगदड़ं जनयति स्म ।

अधुना एव गतबुधवासरे जुलै ३१ दिनाङ्के निक्केई स्टॉक औसतं ३९,००० अंकस्य प्रतिष्ठितस्य उच्चतमस्य उपरि बन्दः अभवत् । केवलं त्रयः व्यापारदिनेषु सूचकाङ्कः ७६४३.४ अंकैः न्यूनः अभवत् । व्यापारदिनत्रयेषु १९.६% न्यूनतायाः कारणेन २०२३ तमस्य वर्षस्य अन्ते अस्मिन् विपण्ये सर्वा वृद्धिः प्रायः निर्मूलिता अस्ति ।

निक्केई स्टॉक औसतं टोक्यो स्टॉक एक्सचेंजस्य (TSE Prime) मूलमुख्यमण्डले सर्वाधिकं व्यापारस्य मात्रां तरलतां च विद्यमानानाम् २२५ स्टॉकानां शेयरमूल्यप्रवृत्तिं प्रतिबिम्बयति यत् इदं १९५० तमे वर्षे सितम्बरमासस्य ७ दिनाङ्कात् संकलितम् अस्ति जापानी-शेयर-बजारस्य समृद्धेः समृद्धेः च सन्दर्भ-सूचकः ।

२२ फरवरी दिनाङ्के निक्केई स्टॉक औसतं प्रतिष्ठित ३९,०९८.६८ बिन्दुषु बन्दं जातम्, आधिकारिकतया बबल अर्थव्यवस्थाकालस्य ऐतिहासिकं शिखरं भङ्गं कृतवान् ।

१९८९ तमे वर्षे डिसेम्बर्-मासस्य २९ दिनाङ्के सत्रस्य कालखण्डे निक्केइ-स्टॉक-सरासरी ३८९५७.४४ अंकपर्यन्तं वर्धमानं ३८९१५.८७ अंकं यावत् समाप्तम् । १९८० तमे दशके एषः अन्तिमः व्यापारदिवसः आसीत्, अपि च जापानस्य बुदबुदा अर्थव्यवस्थायुगे "सर्वत्र प्रवहति स्म सुवर्णम्" इति मोक्षबिन्दुः अपि आसीत् यः चरमस्थानं प्राप्तवान्, समृद्धः अभवत्, ततः क्षीणः अभवत्

अस्मिन् वर्षे फेब्रुवरीमासे नूतनं अभिलेखं स्थापयित्वा जापानी-शेयर-बजारः उच्चस्तरीयरूपेण प्रचलति । यद्यपि एप्रिलमासे सुधारः अभवत् तथापि निक्केई स्टॉक औसतं सर्वदा ३७,००० अंकानाम् उपरि एव अस्ति । ११ जुलैपर्यन्तं ४२,४२६.७७ अंकं प्राप्य ४२,२२४.०२ अंकं यावत् समाप्तं कृत्वा निक्केई स्टॉक औसतस्य ७० वर्षाणाम् अधिककालस्य इतिहासे नूतनः अभिलेखः स्थापितः ।

अस्मिन् समये प्रायः विश्वासः भंगुरतमः भवति, विपण्यं च किमपि विकारं सहितुं न शक्नोति । परन्तु महत्त्वपूर्णं यत् - शेयर-बजारे उतार-चढावस्य पृष्ठतः जापानस्य आर्थिकनीतिः पुनः इतिहासे महत्त्वपूर्णं बिन्दुं प्राप्तवती अस्ति ।

 जापानस्य “वित्तीयसामान्यीकरण” समर्थकान् चेतावनीम् ददातु

३१ जुलै दिनाङ्के अस्मिन् मन्दतायाः दौरस्य सर्वाधिकं महत्त्वपूर्णं आन्तरिकं नकारात्मकं कारकं प्रादुर्भूतम् । तस्मिन् दिने समाप्तस्य जापानस्य बैंकस्य मौद्रिकनीतिसमागमस्य निर्णयः अभवत् यत् जापानस्य नीतिव्याजदरं ०% तः ०.१% यावत् प्रायः ०.२५% यावत् वर्धयितुं अगस्तमासस्य प्रथमदिनात् आरभ्य २००८ तमस्य वर्षस्य डिसेम्बरमासस्य स्तरं प्रति प्रत्यागतम्

जापानस्य बैंकः चिरकालात् व्याजदराणि वर्धयितुं योजनां कुर्वन् अस्ति । पूर्वं बबल अर्थव्यवस्थातः उद्भूतस्य अनन्तरं शून्यव्याजदरेण अथवा नकारात्मकव्याजदरनीतिः अपि या बहुवर्षपर्यन्तं निरन्तरं प्रचलति स्म तथा च जापानस्य "वित्तीयसामान्यीकरणस्य" साक्षात्कारः जापानी आर्थिकवृत्तेषु सामाजिकजनमतेऽपि प्रमुखा प्रवृत्तिः आसीत्

परन्तु व्याजदरवृद्धेः विरोधिनः अपि बहवः स्वराः सन्ति । व्याजदराणां वर्धनेन उत्पद्यमानस्य सम्भाव्यस्य शेयरबजारस्य अशान्तिस्य विषये अपि जापानस्य बैंकः सावधानः अस्ति तथा च आर्थिकविकासे तस्य दीर्घकालीनः अज्ञातः नकारात्मकः प्रभावः भवितुं शक्नोति। यद्यपि व्याजदराणि वर्धयितुं अभिप्रायः अस्ति तथापि वयं उपयुक्तं समयविण्डो अपि अन्विष्यामः। किन्तु एतत् ऐतिहासिकं आर्थिकनीतिपरिवर्तनं न केवलं संचालकानाम् बुद्धिमत्स्य परीक्षणं करोति, अपितु दीर्घकालं यावत् योजनाकृतं अपि भवितुम् अर्हति परन्तु असफलं भवति।

जापानस्य बैंकः व्याजदराणां वर्धनार्थं "मार्गं प्रशस्तं कुर्वन्" अस्ति तथा च सम्भाव्यजनमतस्य विकारस्य सज्जतां कर्तुं अपि प्रयतते: जापानदेशे केचन टिप्पण्याः मन्यन्ते यत् "यदि जापानस्य बैंकः कल्पयति यत् सः कल्पयति यत् सः depreciation of the yen, it will वित्तीयनीतीनां सामान्यीकरणाय मञ्चं स्थापयितुं एषा अतीव चतुरः रणनीतिः इति वक्तुं शक्यते” इति ।

वस्तुतः येनस्य अवमूल्यनं तस्य परिणामतः मूल्यवृद्धिः च व्याजदराणि वर्धयितुं निर्णयकर्तृभ्यः अभिजातवर्गेभ्यः जापानस्य निजीक्षेत्रस्य निश्चयं निर्माति। अन्ततः "महङ्गानि-व्याजदरवृद्धिः" इति नीतितर्कः अन्येषु "वित्तीयसामान्यीकरण"देशेषु सामान्यरणनीतिः अस्ति ।

जापानदेशस्य बैंकस्य गवर्नर् काजुओ उएडा इत्यनेन बहुवारं संकेतः दत्तः यत् जापानदेशः स्वस्य नकारात्मकव्याजदरनीतिं उत्थापयिष्यति।

अचिरेण पूर्वं एप्रिलमासे अमेरिकादेशस्य वाशिङ्गटननगरे सम्मेलने उएडा काजुमी इत्यनेन उक्तं यत् यदि येन-मूल्यानां अवमूल्यनं मूल्यवृद्ध्या च "महत् प्रभावः भवति यस्य अवहेलना कर्तुं न शक्यते तर्हि वित्तीयनीतीनां समायोजनं सम्भवति" इति

वक्तव्यस्य एषः स्तरः वस्तुतः जापानस्य नीतिक्षेत्रे मौद्रिकनीतेः परिवर्तनस्य स्थानं प्रतिनिधियति, यत् अस्पष्टानि अन्तर्निहितं वक्तव्यं दातुं अभ्यस्तं भवति अन्येषु शब्देषु व्याजदराणां वर्धनस्य द्वारं शनैः शनैः उद्घाट्यते।

परन्तु जापानी-शेयर-बजारस्य कृते, यत् तस्मिन् समये पूर्णतया प्रचलति स्म, लाभस्य गोल-परिक्रमे शीघ्रमेव एतत् सम्भाव्यं जोखिम-कारकं डुबकी मारयति स्म । दुन्दुभिताडनं पुष्पप्रसारणं च अद्यापि प्रचलति।

अन्येषु शब्देषु, जापानी-शेयर-बजारस्य उल्लासः क्रमेण नीतिनिर्मातृभ्यः हॉकी-रूपं व्याज-दरं वर्धयितुं साहसं कृतवान् । मौद्रिकनीतेः क्षेत्रे सामान्यतया बाजाः परिमाणात्मकशिथिलीकरणनीतिभ्यः निर्गत्य महङ्गानि नियन्त्रयितुं व्याजदराणि वर्धयितुं अधिकं प्रवृत्ताः भवन्ति

११ जुलै दिनाङ्के निक्केई स्टॉक औसतस्य अभिलेखस्य उच्चतमं स्तरं प्राप्तस्य किञ्चित्कालानन्तरं जापानस्य प्रधानमन्त्री फुमियो किशिदा इत्यनेन जापानस्य पर्यटनस्थलस्य नागानो प्रान्तस्य करुइजावा इत्यत्र "केइडान्रेन् (経団典, जापान आर्थिकवृत्तम्)" इति कार्यक्रमः आयोजितः of financial policy will promote the transformation of the economic stage" इति चीन आर्थिकसहकारविकाससङ्घस्य ग्रीष्मकालीनमञ्चे उक्तम्।

स्वभाषणात् न्याय्यं चेत् सः पूर्वमेव मन्यते यत् जापानदेशः पूर्वं मुद्रास्फीतितः "वृद्धि-अर्थव्यवस्था" प्रति गमिष्यति, तथा च "वित्तीयनीतीनां अधिकं निष्प्रभावीकरणं प्रवर्धयिष्यति" इति च अवदत्

यद्यपि सः स्वभाषणे अपि बोधितवान् यत् "एकतः द्वौ वर्षौ अपर्याप्तौ" यत् बबल-अर्थव्यवस्थायाः अनन्तरं ३० वर्षाणि यावत् स्थापितं अपस्फीतिं विपर्ययितुं परन्तु अस्मिन् क्षणे जापानदेशस्य व्याजदरवृद्धिः वस्तुतः स्पष्टं संकेतम् अस्ति ।

३१ जुलै दिनाङ्के जापानस्य बैंकस्य मौद्रिकनीतिसमागमः अभवत्, ऐतिहासिकव्याजदरवृद्धिनीतिः च प्रकाशिता । तदनन्तरं पत्रकारसम्मेलने बैंक् आफ् जापानस्य गवर्नर् काजुओ उएडा इत्यनेन उक्तं यत् आर्थिकभावनायां व्याजदराणां वर्धनस्य प्रभावः लघुः भविष्यति। एकः जापानी-अधिकारी इति नाम्ना तस्य वृत्तिः अतीव दृढः अस्ति : यदि अर्थव्यवस्था मूल्यानि च "अपेक्षायाः अनुरूपं वा अतिक्रान्तं वा" तर्हि व्याजदरवृद्धिः निरन्तरं भविष्यति

२०२३ तमस्य वर्षस्य एप्रिलमासे काजुओ उएडा इत्यस्य जापानस्य बैंकस्य गवर्नर् भवितुं पूर्वं सः शैक्षणिकक्षेत्रे कार्यं कुर्वन् आसीत्, ओसाका विश्वविद्यालये, टोक्यो विश्वविद्यालये च अध्यापयति स्म । १९८० तमे वर्षे डॉ. काजुओ उएडा एम.आइ.टी.तः स्नातकपदवीं प्राप्तवान्, फेडरल् रिजर्वस्य पूर्वउपाध्यक्षस्य स्टैन्ले फिशर् इत्यस्य अधीनं अध्ययनं कृतवान् ।

उत्तरार्द्धस्य छात्रेषु पूर्वः फेडरल् रिजर्वस्य अध्यक्षः बेन् बर्नान्के, पूर्वः यूरोपीय-केन्द्रीय-बैङ्कस्य अध्यक्षः मारियो द्राघी, पूर्व-रिजर्व-बैङ्क् आफ् आस्ट्रेलिया-उपराज्यपालः गाय डेबेल्), पूर्वः अमेरिकी-कोषसचिवः लॉरेन्स-समर्सः च सन्ति

केन्द्रीयबैङ्कस्य "एमआईटी-गुटस्य" सदस्यत्वेन सः केनीजवादस्य विषये विश्वासं करोति, यत् विपण्यदोषाणां पूरणार्थं नीतिहस्तक्षेपस्य उपयोगं करोति एषः एव काजुओ उएडा इत्यस्य सैद्धान्तिकः आधारः

बृहत् जापानीकम्पनयः प्रायः वसन्तऋतौ कर्मचारिभिः सह वेतनवृद्धेः वार्तालापं कुर्वन्ति । जापानस्य श्रमिकसङ्घस्य "संयुक्तसङ्घस्य" (Japan Federation of Trade Unions) इत्यस्य आँकडानुसारं २०२४ तमे वर्षे वसन्तऋतौ जापानस्य वेतनवृद्धेः दरः ५.२८% अस्ति, यत् १९९१ तमे वर्षात् परं प्रथमवारं ५% अतिक्रान्तम् अस्ति

पूर्वोक्ते पत्रकारसम्मेलने काजुओ उएडा विशेषतया अवदत् यत् अस्मिन् वर्षे बृहत् जापानीकम्पनयः "ऐतिहासिक" वेतनवृद्धिं प्राप्तवन्तः यदि वेतनवृद्धिः लघुमध्यम-आकारस्य उद्यमानाम् कृते प्रसारिता भवति तर्हि वेतनवृद्धेः, मूल्यानां, तथा च स्वस्थविकासप्रवृत्तिः व्याजदराणि प्राप्तानि भविष्यन्ति तदनन्तरं व्याजदरवृद्धिः पूर्णतया न्याय्यं भवितुम् अर्हति।

एषः जापानस्य वित्तीयसामान्यीकरणस्य केनीजियनस्य मार्गचित्रम् अस्ति ।

अवश्यं, समग्रतया, शेयर-बजारे अल्पकालिक-असामान्य-उतार-चढावस्य दीर्घकालीन-आर्थिक-विकास-प्रवृत्तीनां च मध्ये विकृतिः, विसंगतिः च भवितुम् अर्हति परन्तु जापानी-शेयर-बजारे तीक्ष्ण-प्रवेशः निःसंदेहं स्वस्य अध्ययनकक्षात् बहिः आगतः अस्य अधिकारीणः पृष्ठतः जापानस्य "वित्तीयसामान्यीकरणस्य" अनेकसमर्थकानां च निरुत्साहं दत्तवान्

 

२०२४ तमे वर्षात् विशेषतः एप्रिलमासात् आरभ्य निक्केई २२५ सूचकाङ्के परिवर्तनं जापानी येन् विनिमयदरेण सह अत्यन्तं सहसंबद्धम् अस्ति । चित्रस्रोतः : लेखकेन आकृष्टः, वायुतः निष्कासितः आँकडा

जापानदेशस्य व्याजदरवृद्धेः प्रवृत्तेः विपरीतम् अमेरिकीव्याजदरेकटनस्य अपेक्षाः प्रबलाः भवन्ति

अवश्यम् अस्य भगदड़स्य मौलिकः तर्कः अपि अस्ति ।

अत्यन्तं प्रत्यक्षं वस्तु अस्ति यत् येनस्य अवमूल्यनेन प्रेरिता निर्यातवृद्धिः परिवर्तयितुं शक्नोति यतः जापानस्य बैंकेन व्याजदराणि वर्धन्ते येनस्य मूल्यं च वर्धते।

जापानदेशस्य बृहत्तमः निर्यातवस्तूनि वाहनानि सन्ति, वाहनसम्बद्धानां रोजगारस्य च ८% भागः अस्ति । जापानस्य प्रतिष्ठितं वाहनकम्पनीं उदाहरणरूपेण गृह्यताम् अगस्तमासस्य ५ दिनाङ्के "स्टॉक मार्केट् क्रैश" इत्यस्मिन् प्रायः सर्वे वाहनस्य स्टॉक्स् निर्मूलिताः ।सुबारु एकस्मिन् दिने १८.३४%, होण्डा एकस्मिन् दिने १७.७७%, माज्डा एकस्मिन् दिने १६.७९%, निसान-क्लबः एकस्मिन् दिने १४.४८%, टोयोटा-इत्यस्य एकस्मिन् दिने १३.६६% न्यूनता च अभवत् टोयोटा जापानस्य बहुमूल्यं कम्पनी अस्ति, यस्य विपण्यमूल्यं एकस्मिन् दिने ३२.८६६ अरब अमेरिकीडॉलर् (२३४.४७६ अरब युआन् इत्यस्य बराबरम्) वाष्पितम् अभवत् ।

अन्तर्राष्ट्रीयविपण्येषु विशेषतः अमेरिकीप्रौद्योगिकीसमूहेषु न्यूनतायाः कारणेन प्रभावितः बफेट् स्वस्य धारणानां न्यूनीकरणं कृतवान्सेवफल अन्यैः कारकैः प्रभाविताः जापानी-प्रौद्योगिकी-कम्पनयः येषां शेयर-मूल्यानि उच्छ्रितानि आसन्, तेषु अपि अगस्त-मासस्य ५ दिनाङ्के तीव्रः न्यूनता अभवत् । अधुना एव अचिरेण पूर्वं पुनः प्राप्तः सॉफ्टबैङ्क् समूहः अगस्तमासस्य ५ दिनाङ्के १८.६६% न्यूनः अभवत् ।टोक्यो इलेक्ट्रॉनिक्स१८.४८%, एडवन्टेस्ट् १५.८४%, डिस्को १५.७०% च पतितः ।

पूर्वमपि बफेट् इत्यस्य कारणात्बर्कशायर·जापानीसामान्यव्यापारकम्पनीयाः स्टॉक्स् येषां क्रयणे हैथवे बहुधा अग्रणीः आसीत्, ते अपि वर्षा-ओसयोः प्रभावेण प्रभाविताः सन्ति ।

अगस्तमासस्य ५ दिनाङ्के दुर्घटनायां निक्केई २२५ इत्यस्मिन् सप्त व्यापारिककम्पनीनां स्टॉक्स् सर्वत्र पतिताः । पञ्च प्रमुखाः वाणिज्यिककम्पनयः उदाहरणरूपेण गृह्यताम् : मित्सुबिशी निगमस्य १४.११%, इटोचु निगमस्य १४.५३%, मित्सुई एण्ड् कम्पनी १९.८७%, सुमिटोमो निगमस्य १७.६८%, मरुबेनी १८.३०% न्यूनता च अभवत्

ये क्रयणप्रवृत्तिम् अनुसरन्ति ते प्रायः विक्रयप्रवृत्तिम् अनुसरन्ति ।

यद्यपि निक्केई स्टॉक एवरेज् इत्यस्मिन् सर्वे २२५ स्टॉक्स् अगस्तमासस्य ५ दिनाङ्के पतिताः, तथापि तस्य तुलनायां मूलभूतावश्यकता, भोजनं, आवासं, परिवहनं च सम्बद्धेषु केषुचित् स्टॉकेषु न्यूनता लघु आसीत्

यथा, सॉफ्टबैङ्क्, केडीडीआई च जापानीदूरसञ्चारसञ्चालकाः, औषधकम्पनयः ओत्सुका, खाद्यकम्पनयः मेजी तथा किरिन्, आधारभूतसंरचनाकम्पनयः टोक्योगैस्, खुदराकम्पनयः च सन्तिएओन्, क्षयः ५% अन्तः आसीत् - एतत् पूर्वमेव "रक्तयुक्ते" विपण्ये "उत्तमम्" प्रदर्शनम् अस्ति ।

अन्तर्राष्ट्रीयविपण्ये बृहत्तमाः नकारात्मकाः कारकाः अमेरिकादेशस्य आर्थिकापेक्षा, मौद्रिकनीतिः च भवन्ति ।

अगस्तमासस्य २ दिनाङ्के अमेरिकादेशेन प्रकाशिताः जुलैमासस्य रोजगारस्य आँकडा अपेक्षितापेक्षया न्यूनाः आसन्, अमेरिकी-अर्थव्यवस्थायाः निरन्तरवृद्ध्या समर्थितः विपण्यस्य विश्वासः च डुबकी मारितुं आरब्धवान् प्रारम्भिकपदे निरन्तरं वर्धमानाः प्रौद्योगिक्याः स्टॉकाः पूर्वमेव सर्वथा उच्चमूल्याङ्कनस्थितौ सन्ति इति तथ्यस्य सह मिलित्वा अमेरिकीप्रौद्योगिक्याः स्टॉकेषु अपि शेयरबजारस्य दुर्घटनायाः लक्षणं दृश्यते:

जुलैमासात् नवीनतमसमापनदिनपर्यन्तं,इन्टेल्स्टॉकमूल्यं ३०.३५%, एआरएम २८.५७% च न्यूनीकृतम् ।क्वालकॉम२०.३६% न्यूनम्, २.ASML२१.५४% पतितः, एआइ-तरङ्गस्य अग्रभागे अपि स्थितवान्न्विडिया, एएमडी अपि क्रमशः १३.७%, १५.९७% च न्यूनीभूता ।

वैश्विक-शेयर-बजाराणां कृते अस्य प्रौद्योगिकी-शेयर-परिक्रमस्य एतेषां आधारशिला-भण्डारस्य शेयर-मूल्यानि पतन्ति । जापानी-शेयर-बजारः प्रभावितः भविष्यति इति अनिवार्यम् ।

अतः अपि अधिकं नाटकीयः दृश्यः अस्ति यत् जापानदेशेन स्वस्य हॉकी-मौद्रिकनीतिः प्रकाशितस्य कतिपयेषु घण्टेषु एव जुलै-मासस्य ३१ दिनाङ्के पूर्वसमये फेडरल् रिजर्व्-संस्थायाः घोषणा अभवत् यत् सः व्याजदराणि ५.२५% तः ५.५% पर्यन्तं निरन्तरं स्थापयति इति प्रमुखदत्तांशं विहाय, वक्तव्यं पूर्ववत् अस्पष्टम् आसीत्, परन्तु फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् इत्यनेन पत्रकारसम्मेलने स्पष्टं कृतम् यत् सः व्याजदरे कटौतीविषये "दोविशः भवति" इति।

पावेलस्य भाषणं उएडा-पुरुषतलयोः तर्केन सह सङ्गतम् अस्ति, परन्तु विपरीतदिशि । पावेल् इत्यनेन उक्तं यत् दरकटनं "समीपं गच्छति" तथा च यदि महङ्गानि आँकडानि उत्साहवर्धकाः सन्ति तर्हि सेप्टेम्बरमासे दरकटनं "मेजस्य उपरि" अस्ति।

यदा अमेरिकादेशः व्याजदरेषु कटौतिं व्याजदराणि च वर्धयितुं चयनं कर्तुं प्रवृत्तः अस्ति तदा जापानं यत् "वित्तीयसामान्यीकरणं" इच्छति तत् केवलं शेयरबजारस्य दुर्घटनायाः अपेक्षया अधिकं व्ययः भवितुम् अर्हति

(दत्तांशस्य अन्तिमतिथिः २०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के बीजिंगसमये १८:०० वादने अस्ति । एतत् मार्केट् सार्वजनिकसूचनायाः विश्लेषणस्य आधारेण अस्ति तथा च निवेशपरामर्शरूपेण कार्यं न करोति)