समाचारं

ब्रिटिश-माध्यमाः : अमेरिकी-प्रौद्योगिकी-दिग्गजाः अस्मिन् वर्षे प्रथमार्धे एआइ-विषये निवेशं महतीं वर्धितवन्तः

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् विशेषसंवाददाता वाङ्ग पिन्झी] ब्रिटिश फाइनेंशियल टाइम्स् इत्यनेन अद्यैव माइक्रोसॉफ्ट, अमेजन, मेटा, गूगल मूलकम्पनी अल्फाबेट् इत्यादीनां अमेरिकनप्रौद्योगिकीविशालकायानां नवीनतमवित्तीयप्रतिवेदनदत्तांशस्य माध्यमेन कंघी कृता तथा च अस्य वर्षस्य प्रथमार्धे अमेरिकनप्रौद्योगिकीविशालकायः इति ज्ञातम् कृत्रिमबुद्धिक्षेत्रे तेषां निवेशः महत्त्वपूर्णतया वर्धितः कुलराशिः १०६ अरब अमेरिकीडॉलर् यावत् अस्ति ।

किञ्चित्कालात् वालस्ट्रीट्-निवेशकाः प्रश्नं कुर्वन्ति यत् एतादृशः "अपूर्वः विशालः निवेशः" कथं प्रतिफलं प्राप्तुं शक्नोति तथापि उपर्युक्ताः अमेरिकन-प्रौद्योगिकी-दिग्गजाः उक्तवन्तः यत् "शत-अर्ब-अमेरिकीय-डॉलर्-अधिकं निवेशः केवलं आरम्भः एव, भविष्यति" इति आगामिषु १८ मासेषु अधिकं निवेशं कुर्वन्तु।" कृत्रिमबुद्धौ निवेशं अधिकं वर्धयन्तु।"

मेटा-सीईओ जुकरबर्ग् इत्यस्य गतसप्ताहे कृतं वक्तव्यं एतेषां अमेरिकनप्रौद्योगिकीदिग्गजानां मानसिकतां, कृत्रिमबुद्धेः विषये तेषां भविष्यवाणयः च प्रत्यक्षतया प्रतिबिम्बयति। सः अवदत् - "अस्मिन् क्षणे अहं यात्रां कर्तुं बहु विलम्बस्य जोखिमं कर्तुं न अपितु वास्तविक आवश्यकतायाः आगमनात् पूर्वं अधिकं निवेशं कर्तुं वरम्!"

समाचारानुसारं केचन उद्योगविश्लेषकाः चिन्तिताः सन्ति यत् कृत्रिमबुद्धिमूलसंरचनायाः निवेशस्य विषये प्रौद्योगिकीकम्पनीनां निवेशकानां च मध्ये दृष्टिकोणाः विचलितुं आरब्धाः सन्ति। मार्केट रिसर्च फर्म डेल्'ओरो ग्रुप् इत्यस्य भविष्यवाणी अस्ति यत् प्रौद्योगिकीकम्पनयः आगामिषु पञ्चषु ​​वर्षेषु कृत्रिमबुद्धिमूलभूतसंरचनायां १ खरब अमेरिकीडॉलर् यावत् निवेशं कर्तुं शक्नुवन्ति। विदेशेषु सम्पत्तिप्रबन्धनविशालकायः एलायन्स्बर्नस्टीनसमूहः अवदत् यत् प्रौद्योगिकीकम्पनीनां कार्यकारीणां कृत्रिमबुद्धिनिवेशस्य प्रवर्धनार्थं कोऽपि प्रयासः न त्यजन्ति, परन्तु निवेशकानां कृते कृत्रिमबुद्धेः व्यापारप्रतिरूपं निवेशप्रतिफलनं च अद्यापि अस्पष्टम् अस्ति, येन एतादृशी स्थितिः सृज्यते, यत् प्रौद्योगिकीकम्पनीनां तत्कालं विजयस्य आवश्यकता वर्तते। निवेशकविश्वासस्य दृष्ट्या विशालनिवेशमागधां विचार्य वर्तमानस्थितिः वस्तुतः जनान् सहजतां न अनुभवति।

कृत्रिमबुद्धिविकासाय प्रौद्योगिकीदिग्गजाः धनं दहन्ति इति वालस्ट्रीट्-संस्थायाः शङ्का अमेरिकी-प्रौद्योगिकी-दिग्गजानां कतिपयानां शेयर-मूल्यानां अद्यतन-उतार-चढावेषु प्रतिबिम्बितम् अस्ति जुलैमासस्य अन्ते अगस्तमासस्य आरम्भपर्यन्तं कतिपयैः अमेरिकनप्रौद्योगिकीदिग्गजैः प्रकाशिताः नवीनतमाः वित्तीयप्रतिवेदनदत्तांशाः पर्याप्तरूपेण दृष्टिगोचराः न आसन् । गतगुरुवासरे रात्रौ स्थानीयसमये प्रकाशितः अमेरिकी-गैर-कृषि-वेतनसूचकाङ्कः अपेक्षितापेक्षया न्यूनः आसीत्, ततः परदिने त्रयोऽपि प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः न्यूनाः अभवन्, यत्र प्रौद्योगिक्याः स्टॉक्-द्वारा बहुधा भारितः नास्डैक-सूचकाङ्कः २.४३% न्यूनः अभवत्

ब्रिटिश "फाइनेन्शियल टाइम्स्" इति वृत्तपत्रेण रेटिंग् एजेन्सी मॉर्निङ्गस्टार विश्लेषकस्य माइकल होडेल् इत्यस्य उद्धृत्य उक्तं यत् वर्तमानस्थितिः स्वाभाविकतया १९९० तमे दशके अन्ततः २१ शताब्द्याः आरम्भपर्यन्तं अन्तर्जालस्य बुलबुलायाः स्मरणं जनयति । मुख्यः अन्तरः अस्ति यत् वर्तमानकाले कृत्रिमबुद्धेः क्षेत्रे सम्बद्धानां प्रौद्योगिकीदिग्गजानां प्रबलं लाभप्रदता अस्ति तथा च तुल्यकालिकरूपेण पर्याप्तं नकदप्रवाहस्य भण्डारः अस्ति

प्रौद्योगिक्याः स्टॉक्स् इत्यस्य तीव्रक्षयस्य सन्दर्भे भारतीयवित्तीयमाध्यमेन मिण्ट् इत्यनेन गम्भीरतापूर्वकं पृष्टं यत् कृत्रिमबुद्धिः टिक-टिक-समय-बम्बः अस्ति वा? किं कृत्रिमबुद्धिसम्बद्धाः भण्डाराः शताब्दस्य परिवर्तने अन्तर्जालप्रौद्योगिकीबुद्बुदस्य भाग्यं परिहर्तुं शक्नुवन्ति?

फिडेलिटी फण्ड् इत्यस्य आधिकारिकजालस्थले प्रकाशितेन लेखेन उक्तं यत् अद्यतनः कृत्रिमबुद्धिनिवेशस्य उन्मादः वस्तुतः १८४० तमे दशके ब्रिटिशरेलवेनिवेशस्य उन्मादस्य सदृशः अधिकः अस्ति तस्मिन् समये ब्रिटेनस्य सकलराष्ट्रीयउत्पादस्य ४०% भागः रेलमार्गनिर्माणे निवेशितः आसीत् । परन्तु अयं उल्लासः अतिआपूर्तिः, निर्माणस्य अत्यधिकं द्वितीयकं, न्यूनं उपजं च इति कारणेन समाप्तः । ब्रिटिशरेल्-सङ्घस्य भागाः केवलं पञ्चवर्षेषु ६५% न्यूनाः अभवन् ।