समाचारं

अनेकाः सीमापार-ईटीएफ-संस्थाः स्वसीमाम् आहतवन्तः!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता झाङ्ग यान्बेई

वैश्विकपूञ्जीविपण्ये सोमवासरे सीमापार-ईटीएफ-इत्येतत् हिंसकरूपेण उतार-चढावः अभवत्, केचन उत्पादाः प्रत्यक्षतया सीमां यावत् पतिताः। बाह्यबाजारे अद्यतननिरन्तरसमायोजनानां अन्तर्गतं सीमापार-ईटीएफ-संस्थानां पतनं निरन्तरं भवति, तथा च पूर्वं उच्च-प्रीमियम-सीमापार-ईटीएफ-इत्यस्य केषाञ्चन प्रीमियम-मूल्यानि महत्त्वपूर्णतया संकुचितानि सन्ति


जापानी-समूहः, अमेरिकी-समूहः, अन्ये च सीमापार-ईटीएफ-संस्थाः सामूहिकरूपेण क्षीणतां प्राप्तवन्तः

केचन ईटीएफ-संस्थाः स्वस्य सीमां मारयन्ति स्म

विदेशीयबाजारेषु गतशुक्रवासरे रात्रौ उतार-चढावः आरब्धः ।

निराशावादस्य नेतृत्वे एशिया-प्रशांत-शेयर-बजारेषु सोमवासरे, अगस्त-मासस्य ५ दिनाङ्के उद्घाटने महती आघातः अभवत्, तथा च गतशुक्रवासरात् दिनभरि क्षयः निरन्तरं जातः, यत्र सम्पूर्णे बोर्डे महती हानिः अभवत्

तेषु जापानी-समूहाः एशिया-विपण्ये क्षयस्य नेतृत्वं कृतवन्तः, निक्केई २२५ सूचकाङ्कः १२.४% न्यूनः अभवत्, इतिहासस्य बृहत्तमः एकदिवसीयः क्षयः, २०२४ तमे वर्षे अद्यावधि सर्वाणि लाभाः त्यक्तवन्तः ।उद्योगक्षेत्रेषु वित्तीयक्षेत्रेषु वित्तीयः च... निर्यातक्षेत्रेषु अस्य क्षयः अभवत् । दक्षिणकोरियादेशस्य जीईएम सूचकाङ्कः १२.७१% न्यूनः अभवत्, येन सत्रस्य समये सर्किट् ब्रेकर-तन्त्रस्य आरम्भः अभवत् । समापनसमये कोरिया-ताइवान-देशयोः द्वयोः अपि स्टॉक्-मध्ये ८% अधिकं न्यूनता अभवत्, येन एकदिवसीय-क्षयस्य ऐतिहासिक-अभिलेखाः स्थापिताः ।


बाह्यबाजारे तीव्रक्षयस्य कारणेन शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः सूचीकृतानां सीमापार-ईटीएफ-इत्यस्य गौण-विपण्यस्य क्षयः अभवत् पवनदत्तांशैः ज्ञायते यत् अगस्तमासस्य ५ दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं विपण्यां सर्वे १२८ सीमापार-ईटीएफ-इत्येतत् हरितवर्णे बन्दाः आसन् ।

तेषु ३३ सीमापार-ईटीएफ-संस्थाः ५% अधिकेन न्यूनाः अभवन् । विशेषतः निक्केई २२५ ईटीएफ तथा नास्डैक टेक्नोलॉजी ईटीएफ इत्येतयोः सीमायाः न्यूनता, निक्केई ईटीएफ, एशिया पैसिफिक सिलेक्ट् ईटीएफ, निक्केई २२५ ईटीएफ ई निधि च ९% अधिकं न्यूनता, जापान टॉपिक्स ईटीएफ तथा च चीन-कोरिया अर्धचालक ईटीएफ इत्येतयोः मध्ये न्यूनता अभवत् ८% अधिकं पतितम् ।


सीमापार-ईटीएफ-प्रीमियमः महत्त्वपूर्णतया संकुचितः भवति

दीर्घकालं पश्यन् अमेरिकी-जापानी-देशयोः स्टॉक्स् अद्यतनकाले अपि दुर्बलं प्रदर्शनं कुर्वन्ति । प्रथमत्रिसप्ताहेषु निक्केई २२५ सूचकाङ्कः क्रमशः २.७४%, ५.९८%, ४.६७% च न्यूनीभूतः अमेरिकी-स्टॉकस्य दृष्ट्या जुलै-मासस्य आरम्भे सर्वोच्चबिन्दुतः १०% अधिकं न्यूनः अभवत्, येन तकनीकीसुधारः प्रविष्टः पङ्क्तिः।

एतेन प्रभावितः समग्रतया अमेरिकी-समूहेषु एशिया-प्रशांत-बाजारेषु च निवेशं कुर्वतां सीमापार-ईटीएफ-इत्यस्य गौण-विपण्ये तुल्यकालिकरूपेण महती न्यूनता अभवत् विन्ड्-आँकडानां अनुसारं विगतत्रयसप्ताहेषु सम्पूर्णे विपण्ये सीमापार-ईटीएफ-इत्येतत् औसतेन १०.४२% न्यूनीकृतम्, तेषु ६०% अधिकेषु १०% अधिकं सञ्चित-क्षयः अभवत्, यत्र कोऽपि कोषः वृद्धिं न प्राप्तवान् .

तेषु नास्डैक टेक्नोलॉजी ईटीएफ इत्यस्य सञ्चितक्षयः २०.४६% यावत् अभवत्, येन एषः एकमात्रः सीमापारं ईटीएफः अभवत् यः २०% अधिकं न्यूनः अभवत् । तदतिरिक्तं एशिया पैसिफिक सिलेक्ट् ईटीएफ, निक्केई २२५ ईटीएफ, निक्केई २२५ ईटीएफ ई फंड, चाइना-कोरिया सेमीकण्डक्टर ईटीएफ, निक्केई ईटीएफ, जापान टॉपिक्स ईटीएफ इत्यादीनां १५% अधिकं न्यूनता अभवत् ।

हालस्य निरन्तरसुधारस्य अनन्तरं पूर्वं उच्च-प्रीमियम-सीमापार-ईटीएफ-इत्यस्य प्रीमियम-दरः महत्त्वपूर्णतया संकुचितः अस्ति, सम्प्रति निक्केई ईटीएफ (ChinaAMC) इत्यस्य प्रीमियम-दरः प्रथमस्थाने अस्ति, 6.22% यावत्, निक्केई ईटीएफ (ICBC) इत्यस्य प्रीमियम-दरः च क्रेडिट् सुइस) ३.५५% अस्ति ।

शेषसीमापार-ईटीएफ-इत्यस्य नवीनतम-प्रीमियम-दराः सर्वे ३% तः न्यूनाः सन्ति, तथा च नास्डैक्-प्रौद्योगिकी-ईटीएफ-इत्यस्य प्रीमियम-दरः, यस्य सर्वाधिकं न्यूनता अस्ति, सः २.४१% यावत् संकुचितः पूर्वव्यापारदिने नास्डैक टेक्नोलॉजी ईटीएफ इत्यस्य प्रीमियमदरः १०% अधिकः आसीत् ।


पूर्वं उच्चप्रीमियमस्य कारणात् अनेके सीमापार-ईटीएफ-संस्थाः प्रीमियम-जोखिम-चेतावनीं निर्गतवन्तः । ५ अगस्त दिनाङ्के चीनसंपत्तिप्रबन्धनेन घोषितं यत् तस्य निक्केई ईटीएफस्य द्वितीयकबाजारव्यवहारमूल्यं निधिभागानाम् सन्दर्भशुद्धमूल्यापेक्षया महत्त्वपूर्णतया अधिकं भवति, येन निवेशकानां कृते द्वितीयकबाजारे प्रीमियमस्य जोखिमे ध्यानं दातुं स्मरणं क्रियते व्यवहारमूल्यानि।

निधिभिः अनुकूलः सीमापार-ईटीएफ-रूपेण, नास्डैक-प्रौद्योगिकी-ईटीएफ-संस्थायाः जुलाई-मासात् आरभ्य प्रायः २० माध्यमिक-बाजार-लेनदेन-मूल्य-प्रीमियम-जोखिम-चेतावनी-घोषणानि जारीकृतानि सन्ति, तथा च बहुधा व्यापारं स्थगितम् अस्ति

यावत् सकारात्मककारकाः न परिवर्तन्ते तावत् जापानी-समूहेषु पार्श्वे एव तिष्ठन्तु

जापानी-देशस्य स्टॉक्स् किमर्थम् अवनतिम् अभवत् ? तीव्रक्षयम् अनुभवित्वा भविष्ये जापानी-शेयर-बजारस्य प्रदर्शनं कथं भविष्यति ? केचन निधिकम्पनयः स्वविचारं साझां कृतवन्तः ।

ICBC Credit Suisse Fund विश्लेषणस्य अनुसारं अगस्तमासस्य ५ दिनाङ्के एशिया-प्रशांत-शेयर-बजारेषु क्षयः जुलै-मासे अमेरिकी-रोजगार-आँकडानां दुर्बलतायाः, जापान-बैङ्कस्य हॉकी-व्याज-दर-वृद्धेः च इत्यादिभिः कारकैः सम्बद्धः भवितुम् अर्हति अगस्तमासस्य २ दिनाङ्के अमेरिकीश्रमविभागेन जुलैमासस्य रोजगारस्य आँकडानि प्रकाशितानि । जुलैमासपर्यन्तं अमेरिकीबेरोजगारीदरेण "सैमस्य नियमः" (अर्थात् पूर्वस्य १२ मासानां न्यूनतमस्य अपेक्षया त्रिमासस्य औसतबेरोजगारीदरः ०.५ प्रतिशताङ्कः अधिकः अस्ति) प्रवर्तते .

तदतिरिक्तं ICBC Credit Suisse Fund इत्यनेन उक्तं यत् जापानस्य बैंकेन 31 जुलाई दिनाङ्के 15BP व्याजदरवृद्धेः घोषणा कृता।अस्मिन् वर्षे मार्चमासे नकारात्मकव्याजदरनीतिः हृता ततः परं एषा व्याजदरवृद्धिः प्रथमा व्याजदरवृद्धिः आसीत्। तस्मिन् एव काले जापानदेशस्य बैंकेन अपि जापानीसर्वकारस्य बन्धकक्रयणस्य परिमाणं क्रमेण न्यूनीकर्तुं निर्णयः कृतः । जापानस्य महङ्गानि अपेक्षितानां निरन्तरपुनर्प्राप्तिम्, येनस्य स्पष्टं अवमूल्यनं च गृहीत्वा, मार्केट् इत्यनेन पूर्वमेव अपेक्षा आसीत् यत् जापानस्य बैंकः व्याजदराणि वर्धयिष्यति, तस्य तुलनपत्रं च संकुचितं करिष्यति इति परन्तु विपणेन हिंसकप्रतिक्रिया अभवत्, येन-मूल्येन तस्य मूल्यवृद्धिः त्वरिता अभवत्, यत् जापान-बैङ्कस्य जून-मासस्य नीति-समागमस्य कार्यवृत्ते अधिक-हॉक-वक्तव्येन सह सम्बद्धं भवितुम् अर्हति

चीन-सम्पत्त्याः प्रबन्धने एकस्मिन् समीक्षायां उक्तं यत् आँकडानां ज्ञायते यत् यतः जापानस्य वित्तमन्त्रालयेन ११ जुलै दिनाङ्के विदेशीयविनिमयविपण्ये हस्तक्षेपः कृतः, तस्मात् येन्-विनिमय-दरस्य महती वृद्धिः अभवत् तस्मिन् एव काले अमेरिकी-सीपीआई-आँकडाः दुर्बलाः आसन्, अमेरिकी-प्रौद्योगिकी स्टॉक वित्तीयप्रतिवेदनानि अपेक्षितापेक्षया न्यूनानि आसन् इत्यादि, ततः परदिने आन्तरिकबाह्यप्रतिकूलकारकाणां प्रतिध्वनिः अभवत् । जापानस्य बैंकस्य अप्रत्याशितदरवृद्धिः, अमेरिकी अर्थव्यवस्थायाः व्याजदरे कटौतीतः मन्दतां प्रति द्रुतगतिना परिवर्तनं च जापानीयानां स्टॉकेषु तीक्ष्णसमायोजनस्य अस्य दौरस्य मुख्यकारणानि सन्ति

सर्वप्रथमं, न्यूनलाभनिधिनां वैश्विकस्रोतत्वेन, अपेक्षितापेक्षया अधिकव्याजदरवृद्धिः न केवलं जापानीयानां स्टॉकानां कृते नकारात्मका भवति, अपितु वैश्विकविपण्यं प्रति अपि प्रसारिता भवति, वैश्विकवाहनस्य विपर्यये च प्रमुखः प्रभावः भवति व्यापारस्य अपेक्षाः द्वितीयं, जापानी-शेयर-कम्पनयः वैश्विक-बाजार-राजस्वस्य उपरि अत्यन्तं निर्भराः सन्ति यत् ब्याज-दर-वृद्धेः कारणेन येन-मूल्येन वृद्धिः भविष्यति, अमेरिकी-अर्थव्यवस्थायां मन्दतायाः अपेक्षायाः कारणात् निगम-लाभः प्रतिकूलरूपेण प्रभावितः भविष्यति जापानीकम्पनीनां विदेशेषु माङ्गल्याः सम्भाव्यक्षयः भविष्यति ।

आवंटन-अनुशंसानाम् दृष्ट्या चीन-सम्पत्त्याः प्रबन्धनस्य मतं यत् जापानी-समूहेषु तीक्ष्ण-समायोजनस्य वर्तमान-चक्रं आन्तरिक-बाह्य-कारकाणां अनुनादस्य कारणेन अस्ति, अतः भविष्ये विपण्यस्य स्थिरतायै द्वयोः कारकयोः एकत्र परिवर्तनस्य आवश्यकता वर्तते प्रथमं, अपेक्षितापेक्षया अधिकव्याजदरवृद्ध्या, अधिकलक्ष्यसमाप्तिबिन्दुना च जापानी-समूहाः सम्प्रति तरलता-संकटे सन्ति, तथा च जापान-बैङ्कस्य विपण्यं शान्तं कर्तुं तरलतां प्रविष्टुं च शीघ्रमेव स्वस्य रुखं प्रकटयितुं आवश्यकता वर्तते

द्वितीयं, अमेरिकी-स्थूल-दत्तांशैः अमेरिकी-देशस्य शीघ्रं मंदी-प्रवेशस्य समर्थनं न भवति, अल्पकालीन-नकारात्मक-प्रतिक्रियाः निरन्तरं भवितुं शक्नुवन्ति, तदनन्तरं सुधारं यावत् विपण्य-अपेक्षाः स्थिराः न भवन्ति तावत् प्रतीक्षितुं प्रवृत्ताः भविष्यन्ति । जापानी-समूहानां वर्तमानमूल्याङ्कनं महत्त्वपूर्णतया अतिमूल्यांकितं नास्ति, जापानस्य आर्थिकवृद्धेः विषये विपण्यस्य अपेक्षाः निराशाजनकरूपेण न्यूनीकृताः न सन्ति उपर्युक्तविश्लेषणस्य आधारेण वयं जापानी-समूहेषु यावत् सकारात्मककारकाः न परिवर्तन्ते तावत् यावत् पार्श्वे एव तिष्ठामः ।

मॉर्गन फण्ड् इत्यस्य मतं यत् येन मध्यस्थव्यापारस्य तरङ्गस्य विमोचनात् पूर्वं जापानी-समूहाः अद्यापि दबावे भवितुम् अर्हन्ति तथा च येन-वृद्धिः न सुगमं करोति तथापि जापानी-समूहेषु क्षयस्य एषः दौरः मुख्यतया मौलिकानाम् अवनतिं न अपितु तरलतायां परिवर्तनेन चालितः अस्ति .

अन्येषां एशियाई-शेयर-बजाराणां विषये मॉर्गन-फण्ड् इत्यनेन निर्णयः कृतः यत् अल्पकालीनरूपेण अमेरिकी-शेयर-बजाराणां स्थिरता अपेक्षिता अस्ति, परन्तु प्रौद्योगिक्याः इक्विटी-इत्यस्य उच्च-अनुपातेन सह मार्केट्-मध्ये पुनः प्राप्त्यर्थं अधिकं समयः भवितुं शक्नोति मध्यमतः दीर्घकालं यावत् फेडरल् रिजर्वस्य व्याजदरेषु कटौतीः एशियायां केन्द्रीयबैङ्कैः सहजतां प्राप्तुं स्थानं उद्घाटयिष्यति इति अपेक्षा अस्ति तदतिरिक्तं फैक्टसेट् इत्यस्य अनुमानं यत् अस्मिन् वर्षे एमएससीआई एशिया प्रशांतसूचकाङ्कस्य घटकस्य स्टॉक्स् इत्यस्य अर्जनस्य वृद्धिः अधिका भविष्यति १५% समायोजितमूल्यांकनस्तरस्य आकर्षणस्य निश्चितं प्रमाणं भवति ।

अमेरिकी-समूहेषु अल्पकालीन-उतार-चढावः दीर्घकालीन-प्रवृत्तिषु परिवर्तनं न करोति

अमेरिकी-समूहस्य विषये केचन निधि-कम्पनयः आशावादीः एव तिष्ठन्ति ।

वारबर्ग् कोषस्य अन्तर्राष्ट्रीयव्यापारविभागेन सूचितं यत् बेरोजगारीदरः प्रायः त्रयवर्षेषु सर्वोच्चस्तरं प्राप्तवान्, येन पुनः आर्थिकवृद्धेः मन्दतायाः चिन्ता उत्पन्ना, शेयरबजारे सामान्यविक्रयणं च प्रेरितम्, येन हाले मन्दता अधिका अभवत्

तेषां मतं यत् अमेरिकीमन्दतायाः वर्तमानविपण्यस्य अपेक्षाः वर्धिताः, मूलतः तुल्यकालिकरूपेण स्थिरं १० वर्षीयं अमेरिकीबन्धन-उत्पादनं च विगतदिनद्वये अधः त्वरयितुं आरब्धम् अस्ति परन्तु अमेरिकी अर्थव्यवस्था सम्प्रति सामान्यतां प्राप्तुं प्रवृत्ता अस्ति, मन्दतायाः स्तरं न प्राप्तवती । अतः जोखिमपूर्णाः सम्पत्तिः प्रणालीगतदबावस्य अधीनाः न भविष्यन्ति, तर्कस्य उन्नयनार्थं क्रमेण हरपक्षं प्रति गन्तुं शक्नुवन्ति, अर्थात् यदि ते अधिकं पतन्ति तर्हि पुनः क्रेतुं शक्यन्ते

विपण्यदृष्टिकोणं प्रतीक्षमाणः वारबर्ग् कोषस्य अन्तर्राष्ट्रीयव्यापारविभागस्य मतं यत् फेडरल् रिजर्वस्य मौद्रिकनीतिः चक्रीयपरिवर्तनस्य समयविण्डो इत्यस्य समीपं गच्छति। सेप्टेम्बरमासे शिथिलीकरणचक्रस्य नूतनपरिक्रमे प्रवेशं कर्तुं मार्केट् अपेक्षां करोति, अमेरिकी-समूहानां मूल्याङ्कनं च समर्थयितुं शक्यते । तदतिरिक्तं M7 इत्यस्मिन् ये कम्पनयः वित्तीयप्रतिवेदनानि प्रकटितवन्तः तेषां एआइ-निवेशस्य विषये आशावादः प्रकटितः । अतः वयं एआइ इत्यस्य मध्यकालीनतः दीर्घकालीनपर्यन्तं विकासक्षमतायाः विषये आशावादीः स्मः अल्पकालिकस्य शेयरमूल्ये उतार-चढावस्य दीर्घकालीनप्रौद्योगिकीक्रान्तिः समग्रपृष्ठभूमिः न प्रभाविता।

स्थूल-अर्थशास्त्रस्य दृष्ट्या, अस्मिन् समये जुलै-मासे अमेरिकी-नौकरी-बाजारः आपूर्ति-पक्षीय-कारकैः, मौसम-कारकैः च प्रभावितः इति विचार्य, ICBC Credit Suisse Fund इत्यस्य अपि मतं यत् अमेरिकी-अर्थव्यवस्थायाः कृते कठिन-अवरोहणस्य सम्भावना अद्यापि न्यूना अस्ति

अमेरिकी-शेयर-बजारस्य शैल्याः विषये मोर्गन-फण्ड् इत्यस्य मतं यत् अमेरिकी-वृद्धि-बृहत्-समूहेषु अद्यतन-तीक्ष्ण-उतार-चढावः विशाल-शेयर-समूहानां उच्चमूल्याङ्कन-जोखिमानां विषये प्रकाशितवान् यत् पूर्वं मार्केट्-द्वारा अवहेलितं कृतम् अस्ति निवेशकाः भविष्ये बृहत्-कैप-वृद्धि-सञ्चयस्य विषये अधिकं सावधानाः भविष्यन्ति तथा च विपण्यस्य अन्येषु भागेषु अपि अवसरान् अन्वेषयिष्यन्ति इति अपेक्षा अस्ति।

दुर्बलवृद्धिवातावरणे मार्जिनं स्थापयितुं स्वस्य उच्चतरगुणवत्तां दृष्ट्वा, जे.पी.मोर्गनः न्यायं करोति यत् अमेरिकीबृहत्-कैप्स्-स्टॉक्स् मूल्याङ्कन-समायोजित-आधारेण निवेशकानां ध्यानस्य योग्याः एव तिष्ठन्ति, यदा तु लघु-कैप-स्टॉक्स् अनेकेषां मेट्रिक-विषये तुल्यकालिकरूपेण आकर्षकाः सन्ति मध्य-तः उत्तर-चक्रपर्यन्तं अमेरिकी-अर्थव्यवस्था अमेरिकी-लघु-कैप-समूहानां कृते उत्तमः नास्ति ।

सम्पादकः - जोय

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)