समाचारं

ए-शेयरस्य नियन्त्रणे अन्यः परिवर्तनः अस्ति वा ?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोण्ड् न्यूजस्य संवाददाता एतत् श्रुतवान्

अगस्तमासस्य ५ दिनाङ्के सायं *एसटी फार्मा इत्यनेन घोषितं यत् कम्पनीयाः नियन्त्रणभागधारकः वास्तविकनियन्त्रकः च याङ्ग जुन्क्सियाङ्गः कम्पनीयाः भागान्तरणस्य सम्झौतेन सम्बद्धानां विषयाणां योजनां कुर्वन् अस्ति, येन कम्पनीयाः नियन्त्रणे परिवर्तनं भवितुम् अर्हति

कम्पनीयाः आधिकारिकजालस्थलस्य अनुसारं *एसटी फार्मा २०१७ तमस्य वर्षस्य सितम्बर्-मासस्य २२ दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंजस्य मुख्य-बोर्ड्-मध्ये सूचीकृतम् आसीत् ।इदं युन्नान-प्रान्ते कतिपयेषु सूचीकृतेषु औषध-कम्पनीषु अन्यतमम् अस्ति तथा च प्रथमा ए-शेयर-मुख्य-बोर्ड-सूचीकृत-कम्पनी अस्ति डाली बाई स्वायत्त प्रान्त, युन्नान प्रान्त।

तस्य प्रतिक्रियारूपेण *एसटी फार्मा इत्यस्य व्यापारः स्थगितः अस्ति यतः अगस्तमासस्य ५ दिनाङ्के मार्केट् उद्घाटितम् अस्ति, तथा च अगस्तमासस्य ६ दिनाङ्के उद्घाटितस्य मार्केट् इत्यस्य निलम्बनं निरन्तरं भविष्यति। व्यापारनिलम्बनात् पूर्वं *एसटी फार्मा इत्यस्य शेयरमूल्ये परिवर्तनं दृश्यते स्म, अगस्तमासस्य २ दिनाङ्कपर्यन्तं कुलविपण्यमूल्यं ७२१ मिलियन युआन् आसीत् ।


१० जुलैपर्यन्तं *एसटी फार्मा इत्यस्य कुलभागधारकाणां संख्या १६,८०० आसीत् ।


वास्तविकः नियन्त्रकः सम्झौतेन भागान्तरणस्य योजनां करोति

*एसटी फार्मा इत्यनेन घोषितं यत् कम्पनीयाः याङ्ग जुन्क्सियाङ्ग इत्यस्मात् अगस्तमासस्य ४ दिनाङ्के सूचना प्राप्ता यत् सा कम्पनीयाः भागानां स्थानान्तरणार्थं सम्झौतेन सम्बद्धानां विषयाणां योजनां कुर्वती अस्ति, येन कम्पनीयाः नियन्त्रणे परिवर्तनं भवितुम् अर्हति।

सार्वजनिकसूचनाः दर्शयति यत् *ST Pharma इत्यस्मिन् Yang Junxiang इत्यस्य मुख्यव्यापारः पदं च कम्पनीयाः अध्यक्षः, महाप्रबन्धकः, नियन्त्रकः भागधारकः, वास्तविकनियन्त्रकः च सन्ति


२०२४ तमस्य वर्षस्य प्रथमत्रिमासिकस्य अन्ते याङ्ग जुन्क्सियाङ्ग् इत्यस्य प्रत्यक्षतया *एसटी फार्मा इत्यस्य २३.३१% भागः आसीत् ।


*एसटी फार्मा इत्यनेन घोषितं यत्, "शंघाई स्टॉक एक्सचेंज स्टॉक लिस्टिंग नियम" तथा "शंघाई स्टॉक एक्सचेंज सेल्फ-डिसिप्लिन सुपरविजन" इत्येतयोः अनुसारं, निष्पक्षसूचनाप्रकटीकरणं सुनिश्चित्य, निवेशकानां हितस्य रक्षणार्थं, कम्पनीयाः शेयरमूल्ये असामान्य-उतार-चढावस्य परिहाराय च सूचीबद्धकम्पनीनां कृते मार्गदर्शिकाः क्रमाङ्कः ४ - - व्यापारस्य निलम्बनं पुनः आरम्भः" इत्यादिभिः प्रासंगिकविनियमैः, कम्पनीयाः भागाः अगस्तमासस्य ५ दिनाङ्के मार्केट् उद्घाटितस्य अनन्तरं निलम्बिताः सन्ति।

तस्मिन् एव काले *एसटी फार्मा शङ्घाई-स्टॉक-एक्सचेंज-मध्ये आवेदनं कृतवान्, अगस्त-मासस्य ६ दिनाङ्के मार्केट्-उद्घाटनात् व्यापारं निलम्बयिष्यति ।कुल-निलम्बन-समयः व्यापार-दिनद्वयात् अधिकः न भविष्यति (एकः व्यापार-दिनः अपि अस्ति ५ अगस्त दिनाङ्के निलम्बनम्)।

*एसटी फार्मा इत्यनेन घोषितं यत् उपर्युक्ताः विषयाः वार्तायां सन्ति, लेनदेनस्य पक्षाः अद्यापि सम्झौते हस्ताक्षरं न कृतवन्तः, अद्यापि प्रमुखाः अनिश्चितताः सन्ति। उपर्युक्तविषयाणां निर्धारणानन्तरं कम्पनी शीघ्रमेव प्रासंगिकघोषणानि निर्गत्य स्टॉकस्य पुनः आरम्भार्थं आवेदनं करिष्यति।

पूर्वं बहुविधजोखिमानां विषये चेतावनी दत्ता

कम्पनीयाः आधिकारिकजालस्थलस्य अनुसारं *एसटी फार्मेसी युन्नानप्रान्ते पारम्परिक चीनीयौषधानां प्राकृतिकौषधानां च प्रमुखनिर्माता औद्योगिकीकरणस्य च आधारः अस्ति अस्य प्रमुखेषु उत्पादेषु Xingnaojing Injection, Shenmai Injection, Astragalus Injection च सन्ति


*एसटी दैयाओ इत्यस्य शेयरमूल्ये अस्याः घोषणायाः पूर्वसंध्यायां बहवः परिवर्तनाः अभवन् । तेषु कम्पनी १६ जुलैतः १९ पर्यन्तं चतुर्णां व्यापारदिनानां कृते दैनिकसीमाम् आहतवती, अल्पकालीनवृद्धिः च उद्योगे, शङ्घाईसमष्टिसूचकाङ्के च वृद्धेः अपेक्षया अधिका आसीत्


अस्मिन् विषये *एसटी फार्मा इत्यनेन पूर्वं चेतावनी दत्ता यत् तस्य अनेकाः जोखिमाः सन्ति, यत्र परिचालनप्रदर्शनजोखिमाः, केन्द्रीकृतौषधक्रयणजोखिमाः, सूचीकरणस्य सम्भाव्यसमाप्तेः जोखिमः च सन्ति

तेषु *एसटी फार्मास्यूटिकल्स चीनीयपेटन्ट-औषधानां केन्द्रीकृतक्रयणं, चिकित्साबीमा-भुगतान-प्रतिबन्धाः इत्यादिभिः कारकैः प्रभावितं जातम्, येन तस्य मुख्य-उत्पादानाम् विक्रय-मूल्ये विक्रय-मात्रायां च अवनति-प्रवृत्तिः अभवत्, यस्य परिणामेण 1990 तमे वर्षे हानिः अभवत् अद्यतनवर्षेषु।

*एसटी फार्मा इत्यनेन हालमेव एकं प्रदर्शनपूर्वसूचनं प्रकाशितं यत् कम्पनी 2024 तमस्य वर्षस्य प्रथमार्धे मूलकम्पनीयाः कारणीभूतं शुद्धलाभं -14 मिलियन युआनतः -11 मिलियन युआनपर्यन्तं भविष्यति, तथा च अनुपालनस्य कटौतीनां अनन्तरं शुद्धलाभं -16 इति अपेक्षां करोति मिलियन युआन् तः -१३ मिलियन युआन् यावत्।


तस्मिन् एव काले *एसटी दैयाओ इत्यस्य निलम्बनं कृतम् अस्ति यतोहि २०२३ तमे वर्षे गैर-लाभानां कृते कटौतीभ्यः पूर्वं पश्चात् च तस्य लेखापरीक्षितः शुद्धलाभः नकारात्मकः अस्ति, तथा च तस्य मुख्यव्यापारेण सह असम्बद्धं व्यावसायिकं आयं कटौतीं कृत्वा तस्य परिचालन आयः व्यावसायिकपदार्थरहितं आयं च न्यूनम् अस्ति 100 मिलियन युआन् इति विसूचीकरणजोखिमचेतावनी जारीकृता अस्ति।

*एसटी फार्मा इत्यनेन घोषितं यत् यदि कम्पनी २०२४ तमे वर्षे "शंघाई स्टॉक एक्सचेंज स्टॉक लिस्टिंग नियमस्य" (एप्रिल २०२४ तमे वर्षे संशोधितम्) अनुच्छेद 9.3.12 इत्यत्र निर्धारितस्य कस्यापि परिस्थितेः सामना करोति तर्हि कम्पनीयाः शेयर्स् शङ्घाई स्टॉक एक्सचेंजेन समाप्ताः भविष्यन्ति। सूचीकृतम् ।

सम्पादकः - जोय

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)